समाचारं

इजरायल-माध्यमेन प्रकाशितं यत् इजरायल्-देशः गाजा-युद्धविराम-प्रस्तावस्य नूतनं प्रस्तावम् अयच्छत्, हमास-अधिकारी: सामग्री हास्यास्पदम् अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २०.१९ तमे स्थानीयसमये सीएनएन-संस्थायाः प्रतिवेदनानुसारं इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-महोदयस्य वरिष्ठसल्लाहकारः गाजा-देशे नूतन-युद्धविराम-सम्झौतेः प्रस्तावः अमेरिकी-सर्वकाराय प्रस्तौति।

सीएनएन इत्यनेन इजरायलस्य मीडिया-रिपोर्ट्-उद्धृत्य उक्तं यत् प्रस्तावस्य विषयवस्तुषु अस्ति : इजरायल्-देशेन निरुद्धानां हमास-कर्मचारिणां विनिमयरूपेण हमास-सङ्घटनस्य स्थायिरूपेण समाप्तिः; गाजापट्टिकातः बहिः "सुरक्षितमार्गः" प्रदत्ताः आसन् ।

तदतिरिक्तं इजरायलस्य मीडिया कान न्यूज इत्यनेन उक्तं यत् नूतनसम्झौते गाजापट्टिकायाः ​​निरस्त्रीकरणं, गाजापट्टे हमासस्य स्थाने "नवीनप्रशासनिकतन्त्रम्" स्थापयितुं च आह्वानं कृतम् अस्ति

अमेरिकीमाध्यमेन उक्तं यत् अस्पष्टं यत् अस्मिन् प्रस्तावे युद्धविरामस्य अनन्तरं इजरायलसैनिकानाम् गाजादेशे स्थापनस्य विषयः, निरुद्धानां आदानप्रदानस्य च विषयः अन्तर्भवति वा - यत् वार्तायां वर्तमानस्य गतिरोधस्य मूलं वर्तते। अमेरिकी-अधिकारिणः मन्यन्ते यत् सिन्वारः गाजा-देशात् निर्गमिष्यति इति असम्भाव्यम् ।

वार्तायां परिचितः अन्यः इजरायल-स्रोतः सीएनएन-सञ्चारमाध्यमेन अवदत् यत् इजरायल-वार्तालापदलेन सप्ताहान् यावत् स्थगितस्य हमास-सङ्गठनेन सह नूतन-वार्ता-चक्रस्य आधाररूपेण अस्य प्रस्तावस्य चर्चा न कृता।

लेबनानदेशस्य "स्क्वार्" टीवी-स्थानकस्य अनुसारं हमास-सङ्घस्य एकः अधिकारी अवदत् यत् गाजा-देशे युद्धविराम-सम्झौतेः कृते हमास-सङ्घस्य नूतनाः प्रस्तावाः न प्राप्ताः।

सः अपि प्रतिवदति स्म यत् "हमास-नेतृणां सिन्वार-आदिभ्यः गाजा-देशात् निर्गन्तुं 'सुरक्षितमार्गः' प्रदातुं इजरायल-देशस्य प्रस्तावः" "हास्यास्पदः" इति, प्रस्तावेन "गत-अष्ट-मासेषु वार्ता-प्रयासेषु विविध-मध्यस्थानां प्रयत्नाः अवहेलिताः” इति च अवदत् .