समाचारं

मास्कोनगरे आपत्कालः ! रूसस्य सर्वाधिकधनवन्तः महिलायाः कार्यालये बन्दुकयुद्धं भवति, यत्र २ जनाः मृताः, ७ जनाः घातिताः च भवन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, मास्को, १८ सितम्बर् (सिन्हुआ) रूसी अन्वेषणसमित्या १८ दिनाङ्के पुष्टिः कृता यत् तस्मिन् दिने रूसस्य राजधानी मास्कोनगरस्य केन्द्रे गोलीकाण्डस्य घटना अभवत्, यस्य परिणामेण द्वौ मृतौ सप्त च घातिताः।

रूसी अन्वेषणसमित्या तस्मिन् दिने सामाजिकमाध्यममञ्चे प्रकाशितं यत् प्रारम्भिकसूचनायां ज्ञातं यत् मास्कोनगरस्य केन्द्रे रूसीई-वाणिज्यविशालकायस्य वाइल्डबेरीजस्य कार्यालयस्य प्रवेशद्वारस्य समीपे गोलीकाण्डः अभवत्, यस्मिन् द्वौ जनाः चोटैः मृतौ, अन्ये सप्त जनाः च मृताः to be injured, including द्वौ कानूनप्रवर्तनपदाधिकारिणौ आह्वानस्य प्रतिक्रियां दत्तवन्तौ। सर्वेषां घातितानां चिकित्सायाः कृते चिकित्सासुविधाः प्रेषिताः।

रूसी उपग्रहसमाचारसंस्थायाः वाइल्डबेरीजस्य सूत्राणां उद्धृत्य उक्तं यत् मृतौ द्वौ व्यापारकेन्द्रकार्यालयभवने सुरक्षारक्षकौ आस्ताम् यत्र कम्पनी अस्ति।

रूसी अन्वेषणसमित्या अस्य प्रकरणस्य आपराधिक अन्वेषणं आरब्धम् अस्ति। अन्वेषकाः अपराधशास्त्रज्ञाः च सम्प्रति घटनास्थले अन्वेषणकार्यक्रमस्य श्रृङ्खलां कुर्वन्ति, साक्षिणां साक्षात्कारं कुर्वन्ति, सीसीटीवी-दृश्यानां परीक्षणं च कुर्वन्ति, येन घटनायाः सर्वाणि परिस्थितयः स्थापिताः भवन्ति।

tass इत्यनेन ज्ञापितं यत् अस्मिन् वर्षे जूनमासस्य मध्यभागे wildberries इत्यस्य संस्थापकः tatyana bakalichuk इत्यनेन घोषितं यत् कम्पनी रूसी ई-वाणिज्य-मञ्चेन सह, बहिः विज्ञापन-सञ्चालकेन russ इत्यनेन च सह विलीनतां कृत्वा संयुक्तरूपेण नूतनं डिजिटल-शॉपिङ्ग्-मञ्चं निर्मास्यति। तस्याः पतिः वाइल्डबेरीजस्य सहस्वामिना व्लादिस्लाव बकालिचुक् इत्यनेन आक्षेपः कृतः । समाचारानुसारं घटनादिने व्लादिस्लाव बकालिचुक् स्वस्य अंगरक्षकैः सह वाइल्डबेरीजस्य कार्यालयं भित्तुं प्रयतितवान् । कानूनप्रवर्तनसंस्थाभिः आवश्यकाः उपायाः कृताः, सम्प्रति स्थितिः स्थिरः अस्ति ।

वाइल्डबेरीज इत्यस्य स्थापना २००४ तमे वर्षे अभवत्, रूसदेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति । (उपरि)