समाचारं

आकस्मिक! जापानदेशस्य शिङ्कान्सेन्-रेलयानस्य द्वौ वाहनौ तीव्रवेगेन गच्छन्तौ विभक्तौ

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २० सितम्बर् (सिन्हुआ) जापानदेशस्य व्यापकमाध्यमानां समाचारानुसारं १९ तमे स्थानीयसमये प्रातःकाले जापानदेशस्य शिङ्कान्सेन्-रेलयानस्य अग्रे पृष्ठे च वाहनानां सम्पर्कः अचानकं वाहनचालनकाले विच्छिन्नः अभवत्, येन द्वयोः बोगयोः पृथक्त्वं जातम् , परन्तु क्षतिः न अभवत् ।

जापानप्रसारणसङ्घस्य (nhk) अनुसारं पूर्वजापानरेलवेकम्पनी अवदत् यत् १९ दिनाङ्के स्थानीयसमये प्रायः ८ वादने अकिटातः टोहोकु शिङ्कान्सेन् रेलयानं प्रस्थाय टोक्योनगरं प्रति प्रस्थितम् यदा मियागी-प्रान्तस्य फुरुकावा-स्थानकस्य सेण्डाई-स्थानकस्य च मध्ये रेलयानं प्रतिघण्टां ३१५ किलोमीटर्-वेगेन गच्छति स्म तदा द्वयोः वाहनयोः सम्पर्कः सहसा विच्छिन्नः अभवत्, येन द्वयोः वाहनयोः पृथक्त्वं जातम्

चित्रस्य स्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

पूर्वजापानरेलवेकम्पनी इत्यनेन अपि उक्तं यत् दुर्घटनायाः अनन्तरं द्वयोः गाडयोः स्वयमेव आपत्कालीनब्रेकिंग् प्रणाली सक्रियीकरणं कृत्वा अन्ते द्वयोः गाडयोः मध्ये दूरं प्रायः ३०० मीटर् आसीत् रेलयानं पटरीतः न पतितम्, रेलयाने ३०० तः अधिकानां यात्रिकाणां मध्ये कोऽपि घातितः नासीत् । प्रारम्भिकनिरीक्षणानन्तरं द्वयोः वाहनयोः मध्ये अन्तरफलकस्य स्वरूपे कोऽपि असामान्यता न प्राप्ता ।

जापानीविशेषज्ञाः सूचितवन्तः यत् एषः अत्यन्तं गम्भीरः दुर्घटना आसीत्, रेलयानस्य टकरावः अपि भवितुम् अर्हति । सम्प्रति पूर्वजापानरेलवेकम्पनी दुर्घटनाकारणस्य अन्वेषणं कुर्वती अस्ति ।

पूर्वजापानरेलवेकम्पनी इत्यनेन उक्तं यत् १९६४ तमे वर्षे जापानदेशस्य शिङ्कान्सेन्-इत्यस्य कार्यं आरब्धस्य अनन्तरं रेलयात्रायाः समये गाडयः पृथक् भवन्ति इति प्रथमः दुर्घटना अस्ति ।

दुर्घटनायाः अनन्तरं ७२ तोहोकु शिङ्कान्सेन् रेलयानानि प्रायः पञ्चघण्टापर्यन्तं स्थगितानि, येन प्रायः ४५,००० जनानां यात्रा प्रभाविता अभवत् ।