समाचारं

वाणिज्यमन्त्री वाङ्ग वेण्टाओ इत्यनेन यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्कीस् इत्यनेन सह परामर्शः कृतः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के प्रातःकाले स्थानीयसमये चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयसङ्घस्य मुख्यालये यूरोपीयआयोगस्य कार्यकारीउपाध्यक्षेण व्यापारायुक्तेन च डोम्ब्रोव्स्की इत्यनेन सह मिलित्वा यूरोपीयसङ्घस्य विरुद्धं अनुदानविरोधी प्रकरणस्य विषये व्यापकं, गहनं, रचनात्मकं च चर्चां कृतवान् चीनस्य विद्युत्वाहनानि। पक्षद्वयं परामर्शद्वारा मतभेदानाम् समाधानार्थं स्वराजनैतिकइच्छा स्पष्टतया प्रकटितवन्तौ, मूल्यप्रतिबद्धतासम्झौते वार्तायां निरन्तरं प्रवर्तयितुं सहमतौ, मैत्रीपूर्णसंवादेन परामर्शेन च उभयपक्षेभ्यः स्वीकार्यं समाधानं प्राप्तुं पूर्णतया प्रतिबद्धौ च।

चीनदेशेन यूरोपीयसङ्घस्य उद्योगस्य आवेदनं विना विद्युत्वाहनस्य प्रतिकारात्मकं अन्वेषणं आरब्धम् इति दर्शितं तथा च एतत् अवैधं, अयुक्तं, अनुचितं च इति निर्णयः कृतः। यद्यपि चीनदेशः एतत् सहमतः वा स्वीकुर्वितुं वा न शक्नोति तथापि सः सर्वदा महतीं निष्कपटतां धारयति, संवादपरामर्शद्वारा च विषयस्य सम्यक् समाधानं कर्तुं प्रयतते। चीनीय-उद्योगेन अस्य प्रकरणस्य अन्वेषण-प्रक्रियायाः समयसीमायाः अन्तः मूल्य-प्रतिबद्धता-समाधानं प्रस्तावितं, यूरोपीय-पक्षस्य चिन्तानां आधारेण च तस्य अधिकं सुधारः कृतः, अधिकतम-लचीलतां निष्कपटतां च पूर्णतया प्रदर्शितम् चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् चीन-फ्रांस्-यूरोपीयसङ्घस्य नेतारः संवाद-परामर्श-माध्यमेन आर्थिक-व्यापार-घर्षणानां सम्यक् निवारणविषये प्राप्तं महत्त्वपूर्णं सहमतिम् गम्भीरतापूर्वकं कार्यान्वितुं, परस्परं अर्धमार्गे मिलितुं सकारात्मक-कार्याणि च कुर्वन्तु |. यदि यूरोपीयसङ्घः अयुक्तकरपरिहारस्य कार्यान्वयनस्य आग्रहं करोति तर्हि चीनदेशः उद्यमानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं दृढतया आवश्यकप्रतिक्रियाः करिष्यति।

चीनदेशः बोधयति यत् सः सर्वदा न्यायपूर्णस्वतन्त्रव्यापारस्य रक्षणार्थं व्यापारनिवारणपरिपाटनानां विवेकेन संयमेन च उपयोगं कृतवान्। यूरोपीयपक्षेण आरब्धाः व्यापारनिवारणानुसन्धानाः सर्वे घरेलु-उद्योगानाम् अनुरोधेन आरब्धाः सन्ति, चीनीयकायदानानां, विश्वव्यापारसंस्थायाः नियमानाञ्च अनुपालनं कुर्वन्ति, तथा च कानूनानां नियमानाञ्च सख्यं अनुरूपं, मुक्ततया पारदर्शकतया च क्रियन्ते चीनदेशस्य दायित्वं वर्तते यत् सः घरेलु-उद्योगानाम् वैध-माङ्गल्याः, वैध-अधिकारस्य, हितस्य च रक्षणं करोति ।

अन्येषु आर्थिकव्यापारविषयेषु अपि पक्षद्वयेन विचारविनिमयः कृतः ।