समाचारं

४५० किलोमीटर्पर्यन्तं व्याप्तं नूतनं वायु-वायु-क्षेपणास्त्रं वायु-युद्ध-प्रकारं विध्वंसयति वा ?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान अनुप्रयोगे सर्वेषां जिज्ञासा भवति अर्थात् एतावता वर्षाणां विकासानन्तरं कः सर्वाधिकशक्तिशाली देशः ?

वर्तमानस्य केषाञ्चन आँकडानां अनुसारं चीनदेशः वस्तुतः तुल्यकालिकरूपेण शीघ्रं गृह्णाति, परन्तु दीर्घकालीनलाभप्रदविकासे अमेरिकादेशस्य निरपेक्षलाभः अस्ति इति अनिर्वचनीयम्। एतादृशेषु परिस्थितिषु स्वाभाविकतया आँकडा: भिन्नाः भवितुम् आरब्धाः, चीनदेशेन निरन्तरं प्रौद्योगिकी-उन्नतिद्वारा तदनुरूपं लाभं अपि निर्मितम् अस्ति, अस्माकं देशस्य नूतनं वायु-वायु-क्षेपणास्त्रं pl17 अस्ति | अस्य शस्त्रस्य उद्भवेन अन्यदेशानां अपि अस्माकं देशस्य शस्त्राणां विषये अवगमनं विध्वस्तं जातम्, चीनस्य सैन्यप्रहारबलं च किञ्चित्पर्यन्तं वर्धितम्

पीएल १७ इत्यस्य व्याप्तिः ४५० किलोमीटर् यावत् भवितुं शक्नोति, येन सर्वे अधिकतया प्रशंसया पश्यन्ति यदि एतादृशदत्तांशैः विकसितं भवति तर्हि वायुयुद्धस्य स्वरूपं पूर्णतया विध्वंसयिष्यति, तस्य उद्भवः अपि अतीव सम्भाव्यते अन्येषां देशानाम् वायु-वायु-क्षेपणानि अस्मिन् दिशि विकसितुं प्रेरयिष्यति, येन वायु-युद्धस्य प्रतिमानं परिवर्तयितुं शक्यते ।