समाचारं

चाइना साउथर्न् एयरलाइन्स् इत्यस्य प्रथमं सी९१९ विमानं कदा विदेशेषु उड्डीयन्ते।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य अपराह्णे पूर्णतया यात्रिकाणां भारितं विमानं cz3539 ग्वाङ्गझौतः शङ्घाई होङ्गकियाओ विमानस्थानकं प्राप्तम्, येन चीनदक्षिणविमानसेवायाः प्रथमस्य c919 विमानस्य व्यावसायिकसञ्चालने आधिकारिकप्रवेशः अभवत्।

सम्प्रति त्रीणि घरेलुविमानसंस्थानि c919 विमानानि प्राप्तवन्तः अतः पूर्वं चीनपूर्वीयविमानसेवानां c919विमानानां व्यावसायिकसञ्चालनं आरब्धम् अस्ति आन्तरिकबृहत्विमानानि आधिकारिकतया बृहत्परिमाणस्य विकासस्य बहुउपयोक्तृसञ्चालनस्य च नूतनपदे प्रविष्टाः सन्ति।

चाइना बिजनेस न्यूजस्य एकस्य संवाददातुः मते c919 अद्यापि यूरोपीयसङ्घस्य प्रमाणीकरणार्थम् आवेदनं करोति, यत् यूरोपे अमेरिकादेशे च विपण्यं उद्घाटयितुं पूर्वापेक्षा अपि अस्ति।

अधिकानि विपणयः आच्छादयन्तु

c919 बृहत् यात्रीविमानं मम देशस्य प्रथमं मुख्यरेखा जेटविमानम् अस्ति यत् अन्तर्राष्ट्रीयरूपेण स्वीकृतविमानयोग्यतामानकानुसारं स्वतन्त्रतया विकसितं तथा च स्वतन्त्रबौद्धिकसम्पत्त्याधिकारः अस्ति।

सम्प्रति चाइना ईस्टर्न् एयरलाइन्स्, चाइना साउथर्न् एयरलाइन्स्, एयर चाइना च क्रमशः १०५, १००, १०० सी९१९ विमानानाम् आदेशं दत्तवन्तः, क्रमशः तान् व्यावसायिकसञ्चालने स्थापितवन्तः

चाइना ईस्टर्न् एयरलाइन्स् तथा एयर चाइना इत्येतयोः कृते प्राप्तस्य c919 विमानात् भिन्नं चाइना साउथर्न् एयरलाइन्स् इत्यस्य c919 इति एकमेव विमानं यस्य त्रिवर्गस्य विन्यासः अस्ति, यत्र 8 व्यापारिकवर्गस्य आसनानि, 18 पर्ल् इकोनॉमी वर्गस्य आसनानि, 138 अर्थव्यवस्थावर्गस्य आसनानि च सन्ति

संवाददातुः अवगमनानुसारं त्रयाणां प्रमुखविमानसेवानां सर्वेषां c919 विमानानाम् आसनविन्यासः भिन्नः अस्ति यः अन्येभ्यः मॉडलेभ्यः भिन्नः अस्ति: खिडकी-गलियारा-आसनयोः विस्तारः १८ इञ्च् अस्ति, तथा च मध्यपीठं १८.५ इञ्च् विस्तृतं भवति, येन मध्ये उपविष्टानां यात्रिकाणां कृते अधिकं स्थानं भवति ।