समाचारं

वाङ्गफू सेण्ट्रल् इत्यस्मिन् उच्चस्तरीयशॉपिङ्ग् मॉल्स् इत्यत्र प्रतिस्पर्धां कर्तुं गहनानां, घड़ीवर्गाणां च सुदृढीकरणं कुर्वन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

wangfujing central इत्यत्र त्वरणं समायोजयन्तु। १९ सितम्बर् दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता डब्ल्यूएफ सेण्ट्रल् इत्यस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य साक्षात्कारं कृत्वा ज्ञातवान् यत् षड् वर्षाणां परिचालनानन्तरं डब्ल्यूएफ सेण्ट्रल् प्रथमतलस्य मुख्यभण्डारस्य च समायोजनं सम्पन्नवान्, ततः परं वेस्ट् विङ्गस्य उन्नयनस्य कार्यं करिष्यति खानपान ब्राण्ड। अधुना वाङ्गफू सेण्ट्रल् इत्यनेन स्वस्य आभूषण-घटिका-वर्गाः सुदृढाः कृताः, अपि च बीजिंग-नगरस्य अन्ये उच्चस्तरीय-व्यापाराः अपि आन्तरिक-समायोजनस्य समये व्यक्तिगत-लेबल्-अन्विषन्ति, येन परस्परं विभेदित-विकासः निर्मितः सत्यं यत् उपभोक्तृप्रवृत्तौ परिवर्तनेन सह एकल उच्चस्तरीयभण्डारः मार्केटविकासस्य आवश्यकतां न पूरयति उच्चस्तरीयव्यापारिकपरियोजनानां विविधविकासदिशा: अन्वेष्टुं तथा च विविधब्राण्डमात्रिकायाः ​​माध्यमेन परियोजनानां मूलप्रतिस्पर्धां वर्धयितुं आवश्यकता वर्तते।

ब्राण्ड् समायोजनं चालू कुर्वन्तु

शान्हे वाण्डुओ इत्यस्य पट्टे समाप्तेः अनन्तरं डब्ल्यूएफ सेण्ट्रल् इत्यनेन पश्चिमगोपुरस्य व्यावसायिकसमायोजनं त्वरितम् अभवत् । भ्रमणकाले बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता दृष्टवान् यत् बीजिंगनगरे जिउशिये इत्यस्य प्रथमः भण्डारः, बीजिंगस्य प्रथमः किङ्ग्किंग् थाई भोजनः, ज़िटिङ्ग् ज़्युसे तुर्की भोजनालयः इत्यादयः खानपानस्य ब्राण्ड् आन्तरिकनवीनीकरणस्य अवस्थायां सन्ति डब्ल्यूएफ सेण्ट्रल् इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारम् , the above-mentioned restaurants अस्मिन् वर्षे उत्तरार्धे उद्घाटयितुं निश्चितं wf central पश्चिमपक्षे उच्चस्तरीयभोजनब्राण्ड्-विन्यासस्य समायोजनं क्रमशः आरभेत।

बहुकालपूर्वं वाङ्गफुजिंग् सेण्ट्रल् इत्यनेन वैन् क्लीफ् आर्पेल्स् बुटीक्, आईडब्ल्यूसी बुटीक्, घड़ीनिर्मातृणां जेगर-लेकौल्ट्र् वैश्विकप्रमुखभण्डारस्य उद्घाटनस्य स्वागतं कृतम् वाङ्गफुजिंग् सेण्ट्रल् इत्यत्र उच्चस्तरीयविलासिता गहनानां, घड़ीवर्गाणां च अनुपातः दिने दिने वर्धमानः अस्ति बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् वाङ्गफू सेण्ट्रल् इत्यस्य प्रथमतलस्य उपरि स्थितानां घड़ीब्राण्ड् पनेराइ, ग्राफ् इत्येतयोः नूतनाः भण्डाराः अपि अस्मिन् वर्षे उत्तरार्धे उद्घाटिताः भविष्यन्ति।

अपूर्ण-आँकडानां अनुसारम् अधुना यावत् वाङ्गफू सेण्ट्रल् इत्यनेन २३ उच्चस्तरीय-आभूषण-घटिका-ब्राण्ड्-प्रवर्तनानि सन्ति, येषु उत्तर-चीन-देशस्य एकमात्रं बुटीक् औडेमार्स् पिगुएट्, बीवीएलजीएआरआई, कार्टियर्, चौमेट्, रोलेक्स्, वाचेरोन्-कॉन्स्टन्टिन् च ब्राण्ड् च सन्ति

उच्चस्तरीयभोजनागारस्य आभूषणस्य च घड़ीव्यापारस्वरूपस्य सुदृढीकरणस्य समायोजनस्य विषये उपर्युक्तः प्रभारी व्यक्तिः बीजिंगव्यापारदैनिकस्य संवाददात्रे अवदत् यत् सम्प्रति उच्चस्तरीयभोजनागारस्य गहनानां च घड़ीस्वरूपेषु च केन्द्रीकृताः व्यावसायिकाः परियोजनाः नास्ति -end shopping malls in beijing wangfu central उपर्युक्त उच्चस्तरीयस्य उपरि निर्भरं कर्तुं शक्नोति ब्राण्डस्य प्रमुखः भण्डारः परियोजनायाः अन्तरं प्रकाशयति तथा च गलत् संरेखितं विकासं जनयति।

विभेदितविशेषताः विकसितव्याः

२०२३ तमे वर्षे b1-तलस्य नवीनीकरणस्य तुलने, यत् युवानां कृते अधिकं प्रचलति, अस्मिन् वर्षे wf central इत्यस्य नवीनीकरणं ब्राण्ड्-स्वरस्य उन्नयनं प्रति अधिकं केन्द्रितम् अस्ति अपूर्णाङ्कानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे wf central इत्यनेन celine, aesop beijing प्रथमभण्डारः, rolex, van cleef & arpels बुटीकः, thom browne बुटीकः, icicle प्रमुखभण्डारः इत्यादयः ब्राण्ड्-भण्डाराः च प्रवर्तन्ते

wf central इत्यस्य वर्तमानपुनर्गठनस्य विषये zhongji yuanda (beijing) international investment management co., ltd high appeal. परन्तु उच्चस्तरीय-आभूषणानाम्, घड़ी-व्यापारस्य च विकासं कुर्वन् झाओ लिमिङ्ग् इत्यनेन अग्रे सूचितं यत् wf central इत्यनेन ब्राण्ड्-विपथनस्य भूमिकायां अपि ध्यानं दातव्यं, उच्चस्तरीय-आभूषणानाम्, घड़ी-ब्राण्ड्-इत्यस्य च प्रभावस्य उपयोगेन एकत्रैव स्थले ब्राण्ड्-स्तरं वर्धयितुं शक्यते , विविधब्राण्ड्-मात्रिकायाः ​​निर्माणं करोति, तथा च स्थानीयग्राहकानाम् विकिरणं करोति ।

न केवलं wf central, अपितु बीजिंगनगरे उच्चस्तरीयव्यापारिकपरियोजनासु अपि परियोजनानां मूलप्रतिस्पर्धां वर्धयितुं समायोजनं क्रियते। तेषु गुओमाओ मॉल इत्यनेन उच्चस्तरीयजीवनशैल्याः महत्प्रयत्नाः कृताः, उच्चस्तरीयमोतीब्राण्ड् मिकिमोटो, देशस्य प्रथमा अरमानीकॉफी, birkenstock इत्यादीनि ब्राण्ड्-प्रवर्तनं कृतम्, तथा च खानपानक्षेत्रे लिली बेगोनिया, केकड़ा-पेन्टिङ्ग्-उद्यानम् इत्यादीनां ब्राण्ड्-प्रवर्तनं कृतम् एसकेपी ब्राण्ड्-करणस्य विविधतायां अधिकं ध्यानं ददाति, विभिन्नस्तरयोः ब्राण्ड्-प्रवर्तनं कृत्वा ग्राहक-आधार-कवरेज-विस्तारं करोति, द्वय-स्थल-सम्बद्धतायै एसकेपी-एस-सहकार्यं करोति, तथा च ब्राण्ड्-मैट्रिक्स-समृद्ध्यर्थं अङ्गपा-इत्यादीनां क्रीडा-ब्राण्ड्-प्रवर्तनं करोति जिला टिफ़नी एण्ड् कम्पनी, एलवी लुईस विटन अपि परिचययिष्यति तथा च dior dior इत्यस्य स्वतन्त्रभण्डारस्य प्रथमस्य भण्डारस्य प्रमुखभण्डारस्य च स्पष्टलेबलाः सन्ति।

स्वस्य लेबलं सुदृढं कुर्वन्तु

अस्मिन् वर्षे जुलैमासे बोस्टन् परामर्शसमूहः बीसीजी तथा टेन्सेन्ट् मार्केटिंग् इन्साइट्स् (tmi) इत्यनेन "२०२४ चीनविलासिताबाजारस्य अन्वेषणप्रतिवेदनम्" प्रारब्धम् तथा च दर्शितं यत् यथा यथा चीनस्य बहिर्गच्छन्ती यात्राबाजारः तस्य पुनरुत्थानं त्वरयति तथा तथा प्रथमे ५२% विलासिताग्राहकाः विदेशयात्राम् अकरोत् अस्य वर्षस्य अर्धभागः विलासिनीवस्तूनि क्रीणीत। गन्तव्यस्थानानुसारं तेषु ५७% जनाः हाङ्गकाङ्ग्, मकाओ, ताइवानदेशेषु, ३२% जापानदेशेषु, दक्षिणकोरियादेशेषु च गतवन्तः, २९% जनाः दक्षिणपूर्व एशियादेशेषु गतवन्तः, विदेशेषु विपण्यैः चीनस्य केचन विलासितावस्तूनाम् उपभोगः गृहीतः तस्मिन् एव काले अधिकान् उपभोक्तृसमूहाः गुणवत्तापूर्णजीवनशैल्यां महतीं वृद्धिं दर्शितवन्तः उच्चस्तरीयक्रीडाभिः प्रतिनिधित्वं प्राप्तानां ब्राण्ड्-समूहानां स्वागतं विपणेन भवति, विलासिता-वस्तूनाम् उद्योगेन सह पार-श्रेणी-प्रतिस्पर्धा च तीव्रताम् अवाप्तवती अस्ति

अस्मिन् विषये झाओ लिमिंग् इत्यनेन स्पष्टतया उक्तं यत् वर्तमान उपभोक्तृप्रवृत्तिषु परिवर्तनेन सह केवलं एकस्य उच्चस्तरीयस्य भण्डारस्य संचालनं वर्तमानव्यापारविकासस्य आवश्यकतानां कृते उपयुक्तं नास्ति उच्चस्तरीयव्यापारिकपरियोजनानां प्रभावस्य आकर्षणस्य च माध्यमेन उपभोक्तृणां आकर्षणस्य आवश्यकता वर्तते luxury brands.

चीनविभागभण्डारव्यापारिसङ्घस्य महासचिवः याङ्ग किङ्ग्सोङ्गः अपि एतादृशं मतं प्रकटितवान् । यांग किङ्ग्सोङ्गस्य दृष्ट्या अधिकाधिकाः उच्चस्तरीयाः वाणिज्यिकाः परियोजनाः सन्ति यदि भवान् विशिष्टः भवितुम् इच्छति तर्हि परियोजनायाः स्वकीयाः लाभाः अवश्यमेव स्थापिताः भवेयुः यद्यपि एषा आला विकासदिशा अस्ति, तथापि बीजिंगस्य आकारस्य नगरे विशेषताः उपभोक्तृभिः ज्ञास्यन्ति अन्ते परियोजनाविकासस्य समर्थनार्थं पर्याप्तम्। अपरपक्षे सेवागुणवत्तां सुदृढां कर्तुं आवश्यकं उत्पादात् एव उपभोगशक्तिं वर्धयितुं कठिनं भवेत्, परन्तु सेवागुणवत्तासुधारार्थं अधिकं स्थानं वर्तते "विचारशीलः विचारणीयः च सदस्यसेवा अस्ति इति वक्तुं शक्यते विक्रयप्रदर्शनस्य उन्नयनस्य कुञ्जी।" .

बीजिंग बिजनेस डेली रिपोर्टर वांग सिकी

चित्रस्रोतः : कम्पनीद्वारा प्रदत्तं चित्रम्

प्रतिवेदन/प्रतिक्रिया