समाचारं

किं लेडाओ “मॉडेल् वाई” इत्येतत् अतिक्रमितुं शक्नोति ?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता यू येबो झू जिओदन
"एल६० इत्यस्य निर्माणस्य गुणवत्तायाः च मानकाः एनआईओ इत्यस्य मानकैः सह पूर्णतया सङ्गताः सन्ति। प्रत्येकं वाहनं वितरणात् पूर्वं ५,००० कठोरं व्यावसायिकं च बुद्धिमान् च परीक्षणप्रक्रियाः गमिष्यति, यत् उद्योगस्य मानकानि दूरं अतिक्रमति।
१९ सितम्बर् दिनाङ्के एनआईओ इत्यस्य नूतनस्य ब्राण्ड् लेडो इत्यस्य प्रथमं मॉडल् लेडो एल६० इति आधिकारिकरूपेण प्रक्षेपणं जातम्, यस्य आधिकारिकमूल्यं २०६,९०० युआन् इत्यस्मात् आरभ्यते । पत्रकारसम्मेलने लेडो ऑटोमोबाइलस्य अध्यक्षः ऐ तिचेङ्ग् इत्यनेन उक्तं यत् यद्यपि एल६० लेडो इत्यस्य प्रथमं कारं तथापि वस्तुतः एनआईओ इत्यस्य (ऑटोमोटिव) बुद्धिमान् निर्माणप्रणाल्याः अन्तर्गतं १२ तमे मॉडल् अस्ति
दृश्ये "model y" इति कीवर्डः ai tiecheng इत्यनेन सर्वाधिकं उल्लिखितः आसीत् यत् 5 वर्षपूर्वं विमोचितं एतत् विद्युत्वाहनं अद्यापि विश्वस्य अनेकेषु विपण्येषु यात्रीकारानाम् नूतनानि विक्रय-अभिलेखानि स्थापयति स्पष्टतया, तस्य आव्हानं कुर्वन्तु, तस्मात् परं गच्छन्तु .
अवगम्यते यत् l60 7 शरीररङ्गाः 4 आन्तरिकरङ्गाः च प्रदाति, येन विविधाः व्यक्तिगतरूपेण अनुकूलनानि समर्थितानि शरीररङ्गाः, चक्राणि, द्वयमोटराः, 85-डिग्री बैटरी च सर्वे वैकल्पिकाः सन्ति तदतिरिक्तं यदि उपयोक्तारः baas बैटरी-भाडा-सेवायाः उपयोगं कुर्वन्ति तर्हि l60 मूल्यं 149,900 युआन् यावत् न्यूनं भवति, मासिकं बैटरी-भाडाशुल्कं च 599 युआन् यावत् न्यूनं भवति
लेडो एल६० इत्यस्य वितरणं राष्ट्रव्यापिरूपेण २८ सितम्बर् तः आरभ्य भविष्यति।
उल्लेखनीयं यत्, एनआईओ इत्यस्य दशवर्षस्य पूर्ण-स्टैक-स्व-संशोधनस्य व्यवस्थित-लाभानां उपरि अवलम्ब्य, लेडो एल६० अनुसंधान-विकास, ऊर्जा-पुनर्पूरणं, बुद्धिमान् निर्माणं, आपूर्ति-शृङ्खला, सेवा-व्यवस्था इत्यादिषु परिपक्वः अस्ति इदं विश्वस्य प्रमुखानां स्मार्ट-विद्युत्-अन्तर्निहित-प्रौद्योगिकीनां १२ मुख्यधारा-परिवार-कारानाम् उपरि प्रयोजयति - लेडो एल६० अस्य वर्गस्य एकमात्रं मॉडल् अस्ति यत् वैश्विकं ९००v उच्च-वोल्टेज-वास्तुकलाम् अङ्गीकुर्वति इदं स्वविकसित-९००v सिलिकॉन् कार्बाइड्-मोटरेन सुसज्जितम् अस्ति प्रति १०० किलोमीटर् १२.१kwh उपभोगं करोति -वाहनस्य संचालनप्रणाली "skyos tianshu" सच्चा वाहनबुद्धिः प्राप्तुं।
विद्युत्पुनर्पूरणस्य दृष्ट्या, यस्य विषये उपयोक्तारः सर्वाधिकं चिन्तिताः सन्ति, लेडो एल६० एनआईओ इत्यस्य परिपक्वशक्ति-अदला-बदली-प्रणालीं साझां करोति, वितरणसमये लेडो एल६० सहस्राणि विद्युत्-अदला-बदली-स्थानकानाम् विद्युत्-पुनर्पूरण-सेवायाः आनन्दं लब्धुं शक्नोति, यत् पूर्णतया स्वचालित-विद्युत्-अदला-बदली-सेवायाः आनन्दं लब्धुं शक्नोति ।
"अपेक्षितम् अस्ति यत् आगामिवर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं शुल्कग्रहणार्थं 'काउण्टी-काउण्टी-संयोजनम्' साकारं भविष्यति, यत् देशस्य सर्वान् काउण्टी-स्तरीय-प्रशासनिकजिल्हान् आच्छादयति; ३१ दिसम्बर् (आगामिवर्षे) पूर्वं 'काउण्टी-काउण्टी-संयोजनम्'। for battery swapping will be realized, covering more than 2,300 county-level administrative districts, covering 27 प्रान्तीयप्रशासनिकक्षेत्रैः सह ईंधनं पूरयितुं ईंधनं पूरयितुं इव सुविधाजनकम् अस्ति,” इति ऐ तिएचेङ्गः अवदत्।
पूर्वं लेडो इत्यस्य निर्धारितप्रयोक्तृसर्वक्षणे आँकडानां कृते ज्ञातं यत् लेडो एल६० इत्यस्य तुलने उत्पादानाम् मध्ये ३९% उपयोक्तारः प्रथमस्थानं दत्तवन्तः । तत्र लोकप्रियाः मॉडल् सन्ति यथा lili l6, wenjie m5 ev, byd song l, xpeng g6 इत्यादयः, परन्तु मुख्यं शुद्धं विद्युत् model y अस्ति ।
चाओ न्यूजस्य संवाददातारः अपि ज्ञातवन्तः यत् अस्मिन् वर्षे लेडो एल६० इत्यस्य कुलवितरणस्य लक्ष्यं प्रायः २०,००० यूनिट् अस्ति, मुख्यतया चतुर्थे त्रैमासिके केन्द्रितम् अस्ति, तथा च दिसम्बरमासपर्यन्तं १०,००० मासिकवितरणं प्राप्तुं शक्यते।
नवीनतमदत्तांशानुसारं टेस्ला मॉडल् वाई इत्यस्य सञ्चितविक्रयः २० लक्षं यूनिट् अतिक्रान्तम् अस्ति । २०२३ तमे वर्षे टेस्ला मॉडल् वाई इत्यस्य वैश्विकविक्रयः ८५,००० यूनिट् यावत् अभवत्, २०२२ तमे वर्षे १२०,७३७ यूनिट् यावत् विक्रयः अभवत् ।
किं लेडो मॉडल वाई अतिक्रमितुं शक्नोति ? वयं पश्यामः।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया