समाचारं

लाभप्रदतासमस्यायां फसन् गुड डाक्टर् स्वामित्वं एण्ट् इति परिवर्तयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाओडाफु ऑनलाइन इत्यस्य पूर्णतया अधिग्रहणं एण्ट् ग्रुप् इत्यनेन कृतम् इति अफवाः अन्ततः प्रकाशं प्राप्तवन्तः । १८ सितम्बर् दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् अन्तर्जालचिकित्साकम्पनी हाओडाफु ऑनलाइन इत्यस्य परिचालनसंस्था इन्टरएक्टिव् पीक् टेक्नोलॉजी (बीजिंग) कम्पनी लिमिटेड् इत्यनेन अद्यतने भागधारकपरिवर्तनं जातम् अस्ति एण्ट् ग्रुप् लिमिटेड् इत्यस्य सहायककम्पनी प्रबन्धनपरामर्शः, यस्याः शतप्रतिशतम् भागधारणानुपातः अस्ति । हाओडाफु ऑनलाइन इत्यस्य संस्थापकाः वाङ्ग हाङ्ग्, लेई जुन् इत्यादयः भागधारकाः निवृत्ताः अभवन्, ततः कम्पनीयाः कानूनी व्यक्तिः अलिपे इत्यस्य उपाध्यक्षः डिजिटलस्वास्थ्यव्यापार-एककस्य महाप्रबन्धकः च झाङ्ग-जुन्जी इति परिवर्तितः अतः पूर्वं संस्थापकस्य वक्तव्यात् द्रष्टुं न कठिनं यत् लाभप्रदतायाः विषयाः एव हाओडाफु ऑनलाइन इत्यस्य अधिग्रहणस्य मुख्यकारणाः आसन् ।
प्रायः १० अरबस्य मूल्याङ्कनम्
हाओडाफु ऑनलाइन अद्यापि अधिग्रहणस्य भाग्यात् न मुक्तः।
सार्वजनिकसूचनानुसारं हाओडाफु ऑनलाइन इत्यस्य स्थापना २००६ तमे वर्षे अभवत् ।चीनदेशस्य प्रमुखेषु अन्तर्जालचिकित्सामञ्चेषु अन्यतमः इति नाम्ना हाओडाफु ऑनलाइन इत्यनेन अस्पताल/चिकित्सकस्य सूचनापृच्छा, चित्रं पाठं च परामर्शः, दूरभाषपरामर्शः, दूरस्थं विडियो बहिःरोगीचिकित्सालयं, सटीकम् इत्यादीनि सेवानि प्रदत्तानि सन्ति outpatient appointment, निदानोत्तररोगप्रबन्धन, परिवारवैद्यः, रोगज्ञानस्य लोकप्रियीकरणं इत्यादिषु क्षेत्रेषु उल्लेखनीयपरिणामाः प्राप्ताः सन्ति।
२०२४ तमस्य वर्षस्य सितम्बरमासपर्यन्तं हाओडाफु ऑनलाइन इत्यनेन चीनदेशस्य १०,००० तः अधिकेषु नियमितचिकित्सालयेषु ९४०,००० वैद्यानां सूचनाः एकत्रिताः सन्ति । तेषु २,८०,००० वैद्याः मञ्चे स्वस्य वास्तविकनाम्ना पञ्जीकरणं कृत्वा प्रत्यक्षतया रोगिभ्यः ऑनलाइन चिकित्सासेवाः प्रदातुं शक्नुवन्ति। एतेषु सक्रियवैद्येषु तृतीयकचिकित्सालयेषु वैद्याः ७३% भवन्ति । २०२४ तमस्य वर्षस्य सितम्बरमासपर्यन्तं हाओडाफु ऑनलाइन इत्यनेन ८९ मिलियनतः अधिकानां रोगिणां सेवा कृता अस्ति ।
एण्ट् ग्रुप् इत्यस्य कार्यभारं स्वीकृत्य हाओडाफु ऑनलाइन इत्यस्य संस्थापकः वाङ्ग हाङ्गः अन्ततः तस्य उद्यमशीलतायाः मञ्चस्य विदां कृतवान् यस्मिन् सः १८ वर्षाणि यावत् अस्ति। पूर्वं xiaomi lei jun, ceyuan venture capital, tencent, dcm venture capital, zhixin capital, chongde investment इत्यादीनां निवेशकानां समर्थनेन haodafu online इत्यस्य चरमस्थाने १,००० तः अधिकाः कर्मचारीः आसन्, मूल्यं च प्रायः १० अरब युआन् इत्येव आसीत्
परन्तु हाइलाइट् क्षणाः सर्वदा अल्पायुषः एव भवन्ति। विगतकाले उद्योगे हाओडाफु ऑनलाइन विलयनं अधिग्रहणं च इच्छति इति अफवाः प्रचलन्ति स्म । अगस्त २०२३ तमे वर्षे एव मार्केट्-वार्ता आसीत् यत् प्रमुखाः अन्तर्जाल-कम्पनयः हाओडाफु ऑनलाइन-इत्यस्य अधिग्रहणं कर्तुम् इच्छन्ति तथापि मूल्यं, व्यापारिकं एकीकरणं, मूल्यमेलनं च इत्यादीनां कारकानाम् कारणात् , अन्ततः कोऽपि सहकार्यः न प्राप्तः ।
अस्मिन् वर्षे एप्रिलमासे पुनः विपण्यां वार्ता आगता यत् अलीबाबा हेल्थ् सम्प्रति हाओडाफु इत्यनेन सह अधिग्रहणस्य विषये ऑनलाइन वार्तायां भवति, तथा च पक्षद्वयेन केषुचित् प्रमुखविषयेषु वार्तायां पर्याप्तं सफलतां प्राप्तवन्तौ। विगतषड्मासेषु वा द्वयोः पक्षयोः सम्पर्कः, वार्ता च अभवत् । अगस्तमासपर्यन्तं वार्ताकारपक्षः अलीबाबा हेल्थ् इत्यस्मात् एण्ट् ग्रुप् इति परिवर्तितः आसीत् ।
अधुना हाओडाफु ऑनलाइन इत्यस्य व्यापारिकसंस्थायां औद्योगिकव्यापारिकपरिवर्तनानि अभवन्, यस्य अर्थः अपि अस्ति यत् उपर्युक्तं अधिग्रहणं अफवाभ्यः वास्तविकतां प्रति परिवर्तितम् अस्ति।
अधुना यावत् द्वयोः पक्षयोः व्यवहारविवरणं न घोषितम् । बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अपि एण्ट् ग्रुप्, हाओडाफु ऑनलाइन इत्येतयोः विषये प्रासंगिकस्थितेः विषये पृष्टवान्, ततः द्वयोः पक्षयोः प्रतिक्रिया अभवत् यत् "अद्यापि अधिका सूचना न प्रकाशिता" इति
स्वामित्वपरिवर्तनस्य पृष्ठतः
चिकित्सारणनीतिपरामर्शदातृकम्पन्योः latitude health इत्यस्य संस्थापकस्य झाओ हेङ्गस्य मते एण्ट् ग्रुप् इत्यस्य हाओडाफु ऑनलाइन इत्यस्य अधिग्रहणस्य उद्देश्यं चिकित्सासेवाक्षेत्रे स्वस्य सामर्थ्यं वर्धयितुं वर्तते। पूर्वं एण्ट् ग्रुप् इत्यस्य मूलव्यापारः भुक्तिक्षेत्रे केन्द्रितः आसीत्, परन्तु अनुवर्तनसेवासु केचन अभावाः आसन् । तस्मिन् एव काले अन्ये वित्तीयसंस्थाः स्वास्थ्यसेवाः प्रमुखप्रतिस्पर्धात्मकलाभरूपेण पश्यन्ति ।
अन्ये उद्योगस्य अन्तःस्थैः दर्शितं यत् haodafu online इत्यस्य अधिग्रहणं तथा च alipay इत्यस्य चिकित्सा-स्वास्थ्य-विभागे तस्य एकीकरणं चिह्नयति यत् haodafu online-इत्यस्य एण्ट्-समूहस्य बृहत्-स्वास्थ्य-पारिस्थितिकीतन्त्रस्य भागः भविष्यति, यत् अग्रे दर्शयति यत् एण्ट्-समूहः ऑनलाइन-चिकित्सा-व्यापारस्य महत्त्वं ददाति |.
अधिग्रहणस्य अफवाः सह अन्तिमेषु वर्षेषु हाओडाफु ऑनलाइन इत्यस्य बहुविधाः परिच्छेदाः सन्ति । २०१६ तमे वर्षे हाओडाफु ऑनलाइन-संस्थायाः बृहत्-परिच्छेद-प्रक्रियायां वर्तते इति ज्ञातम्, यत्र छंटनी-अनुपातः ५०% यावत् अभवत् । यदि समग्रपरिच्छेदानां ५०% आधारेण गणना क्रियते तर्हि अन्ते हाओडाफु ऑनलाइन इत्यस्य ८०० कर्मचारिणां मध्ये केवलं ४०० एव अवशिष्टाः भविष्यन्ति । तस्मिन् समये गुड् डाक्टर् ऑनलाइन इत्यनेन प्रतिक्रिया दत्ता यत् एषा वार्ता सत्या नास्ति, केवलं सामान्यं कर्मचारीसमायोजनम् एव अस्ति इति ।
२०२२ तमस्य वर्षस्य डिसेम्बरमासे गुड् डाक्टर् ऑनलाइन इत्यनेन स्वस्य परिवर्तनस्य घोषणा कृता । कम्पनीयाः अन्तः एकस्मिन् खुले पत्रे वाङ्ग हाङ्ग इत्यनेन उक्तं यत् हाओडाफु ऑनलाइन सामरिकं संगठनात्मकं च संरचनात्मकं समायोजनं कर्तुं प्रवृत्तः अस्ति विशिष्टा दिशा स्टार्टअप कालखण्डे उत्पादनं अनुसन्धानं च केन्द्रीकृत्य विपण्यविकासं प्रति परिवर्तनं कर्तुं प्रवृत्ता अस्ति। वयं आशास्महे यत् अस्माकं व्यवसायस्य जोखिमप्रतिरोधं सुदृढं कर्तुं, वित्तपोषणनिर्भरतायाः मुक्तिः, स्वस्य लाभहानियोः उत्तरदायी कम्पनी भवितुम् अर्हति।
तदनन्तरं वर्षे जूनमासे वाङ्ग हाङ्ग इत्यनेन आन्तरिकं "कम्पनीयाः स्थितिविषये नवीनतमं वक्तव्यं" जारीकृतम्, यत् २०२२ तमस्य वर्षस्य डिसेम्बरमासे आरभ्य व्यावसायिकसमायोजनस्य श्रृङ्खलायाः अनन्तरं कम्पनीयाः हानिः तीव्रगत्या सुधरति, परन्तु तस्याः भागधारकाणां प्रचण्डदबावः अभवत् यत्... withdraw capital and demand redemptions , समायोजनयोजना अपेक्षां न पूरयति स्म। अद्यतनमण्डलसभायाः अनन्तरं कम्पनी रणनीतिकरूपेण स्वस्य अफलाइनभारव्यापारं दलं च कटयित्वा विस्तारार्थं अन्तर्जालं प्रति गमिष्यति।
समाधानं कर्तव्याः समस्याः
संस्थापकस्य वक्तव्यात् द्रष्टुं न कठिनं यत् लाभप्रदतायाः विषयाः एव हाओडाफु ऑनलाइन इत्यस्य अधिग्रहणस्य मुख्यकारणम् आसीत् ।
२०१९ तमस्य वर्षस्य अक्टोबर्-मासे वाङ्ग-हाङ्गः एकस्मिन् साक्षात्कारे स्वीकृतवान् यत् "हाओडाफु-ऑनलाइन् अद्यापि व्यावसायिकीकरण-अन्वेषणस्य प्रथमे चरणे अस्ति, अर्थात् प्रत्येकं उत्पादं सेवां च पालिशं कृत्वा मूल्यनिर्धारणं कृत्वा, बृहत्-परिमाणस्य लाभप्रदतां प्राप्तुं दूरम् अस्ति
व्यावसायिकीकरणस्य अन्वेषणम् अद्यापि प्रथमपदे अस्ति तथा च गुड डाक्टर् ऑनलाइन इत्यस्य "त्रयः नो-डू सिद्धान्ताः" इत्यनेन सह सम्बद्धाः सन्ति । haodafu online "त्रयः न" इति अनुसरणं करोति: औषधैः लाभं न प्राप्नोति, स्वकीयानि अफलाइन-चिकित्सालयानि न निर्माति, चिकित्साविज्ञापनव्यापारे च न प्रवर्तते। वाङ्ग हाङ्गस्य योजनायां सः सदैव सामाजिकमूल्यानां प्राथमिकतायाः पालनम् करोति, अधिकं सौम्यं, दीर्घकालीनम्, स्वस्थतरं च व्यापारप्रतिरूपं अनुसरणं कर्तुं आग्रहं करोति, तथा च एकं प्रतिरूपं अङ्गीकुर्वति यस्य उद्देश्यं अल्पकालीनलाभस्य अनुसरणं भवति परन्तु हिताय हानिकारकं भवितुम् अर्हति रोगिणां ।
परन्तु वास्तविकता भावनानां मूल्यं न दास्यति, लाभप्रदता च सर्वदा निगमविकासाय मूलभूतं आव्हानं भवति।
वर्षाणां विकासानन्तरं अन्तर्जालचिकित्सामञ्चाः मुख्यधारायां व्यापारमार्गद्वयं निर्मितवन्तः-"परामर्शः" "औषधविक्रयणं" च । तेषु जेडी हेल्थ् तथा अलीबाबा हेल्थ इत्यनेन प्रतिनिधित्वं कृतानि कम्पनयः पूर्वस्य सन्ति, ते औषधस्य ई-वाणिज्यस्य विषये केन्द्रीभवन्ति तथा च प्रथमतया लाभप्रदतां प्राप्तुं शक्नुवन्ति, यदा तु हाओडाफु ऑनलाइन तथा चुन्यु डाक्टर् इत्यनेन प्रतिनिधित्वं कृतानि कम्पनयः उत्तरस्य सन्ति, ये चिकित्सासेवासुधारं प्रति केन्द्रीकृताः सन्ति .सेवागुणवत्ता तथा व्यावसायिकप्रतिमानानाम् निरन्तरं अन्वेषणम्।
अधुना यावत् प्रायः सर्वाणि "जिज्ञासा"-कम्पनयः स्वयमेव रक्तनिर्माणं प्राप्तुं असफलाः अभवन् । यथा, पिंग एन् गुड् डाक्टर् इति प्रथमः सूचीकृतः एकशृङ्गः दशवर्षेषु ७ अरब युआन् अधिकं सञ्चितहानिम् अभवत् .
अपरपक्षे "औषधविक्रयण"कम्पनीनां कृते अली स्वास्थ्यं उदाहरणरूपेण गृह्यताम् वित्तवर्षे २०२४ अली स्वास्थ्यस्य वार्षिकराजस्वं २७.०२६ अरब युआन् आसीत्, यत् वर्षे वर्षे १% मामूली वृद्धिः आसीत् मिलियन युआन्, वर्षे वर्षे ६४.६% वृद्धिः, समायोजितशुद्धलाभः १.४३ अरब युआन्, वर्षे वर्षे ९०.८% वृद्धिः ।
बीजिंग बिजनेस डेली रिपोर्टर वाङ्ग यिन्हाओ
(स्रोतः : बीजिंग बिजनेस दैनिक)
प्रतिवेदन/प्रतिक्रिया