समाचारं

शाण्डोङ्ग-नगरस्य पिङ्गडु-नगरे यातायातदुर्घटने १ जनः मृतः, २ जनाः च घातिताः इति साक्षिणः अवदन्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के अन्तर्जालमाध्यमेन शाण्डोङ्गप्रान्तस्य पिङ्गडुनगरे यातायातदुर्घटना अभवत् इति सूचना अभवत् एषः दुर्घटना फूझौमार्गस्य किङ्ग्डाओमार्गस्य च सङ्गमे अभवत् सम्बन्धित-वीडियोषु ज्ञातं यत् मार्गस्य पार्श्वे बहवः विद्युत्-वाहनानि भूमौ पातितानि आसन्, यत्र बालकस्य पार्श्वे एकः बालकः अपि आसीत् किं वैद्यः अस्ति?" अन्यस्मिन् भिडियायां ज्ञातं यत् दुर्घटनायां सम्बद्धं वाहनम् श्वेतवर्णीयं वाहनम् इति शङ्कितं, वाहनस्य अग्रभागः च गम्भीररूपेण क्षतिग्रस्तः अभवत्

सीसीटीवी न्यूज इत्यस्य अनुसारं १९ दिनाङ्के प्रातःकाले फुझोउ रोड् तथा किङ्ग्डाओ रोड्, फेङ्गताई स्ट्रीट्, पिङ्गडु सिटी, शाण्डोङ्ग प्रान्तस्य चौराहे यातायातदुर्घटना अभवत्, यत्र एकः कारः बहुभिः विद्युत्वाहनैः सह टकरावस्थां कृतवान्, यत्र एकः व्यक्तिः मृतः, अन्ये द्वे अपि घातिताः .दुर्घटनायाः कारणं अन्वेषणीयम् अस्ति।

▲घटनास्थलस्य विडियोस्य स्क्रीनशॉट्

घटनास्थले एकः साक्षी रेड स्टार न्यूज इत्यस्मै अवदत् यत् प्रायः ९ वादनस्य समीपे यदा सः चौराहे यातायातप्रकाशं प्रतीक्षमाणः आसीत् तदा सः सहसा एकं धमाकं श्रुत्वा अवाप्तवान् यत् श्वेतवर्णीयं वाहनम् अमोटरयुक्तवाहनप्रतीक्षाक्षेत्रे दुर्घटितम् अभवत्, तथा च अनेकाः विद्युत्वाहनानि आहताः अभवन् । सः शीघ्रमेव पुलिसं १२० आपत्कालीनहॉटलाइनं च आहूतवान् ।

तदतिरिक्तं रेड स्टार न्यूज इत्यनेन उपरि उल्लिखितायाः महिलायाः सह चक्रचालकेन सह सम्पर्कः कृतः । सा अवदत् यत् प्रायः प्रातः ९ वादने सा एतत् खण्डं गत्वा दुर्घटना अभवत् इति ज्ञातवती यत् दुर्घटनायां सम्बद्धं वाहनम् श्वेतवर्णीयं वाहनम् आसीत्, विद्युत्कारः अपि आहतः। एकः माता बालकः च घटनास्थले भूमौ पातितौ आस्ताम् यतः सा किञ्चित् चिकित्साज्ञानं जानाति स्म "अहं वास्तवमेव उपरि गत्वा साहाय्यं कर्तुम् इच्छामि, परन्तु मम physical condition cannot get out of the wheelchair." , बालस्य हृदय-फुफ्फुस-पुनरुत्थानस्य कोऽपि उपायः नासीत्, अतः अहं केवलं बालस्य हृदयं चिमटयित्वा नाडीं हृदयस्पन्दनं च पश्यितुं शक्नोमि स्म। ततः, अहं घटनास्थले वैद्यं आह्वयन् एव आसम्। ” इति ।

सा महिला अवदत् यत् सा ८ वर्षीयायाः कारदुर्घटने अपि अभवत्, तस्याः पिता च मृतः आसीत्, सा लकवाग्रस्तः अभवत्, अस्मिन् समये पुनः एतादृशी स्थितिं दृष्ट्वा, "वास्तवमेव दुःखदम्" इति। " " .

१९ दिनाङ्के प्रातःकाले फेङ्गताई उपजिल्लाकार्यालयस्य एकः कर्मचारी रेड स्टार न्यूज इत्यस्मै अवदत् यत् यातायातपुलिसः यातायातदुर्घटनां सम्पादयति, तेषां विशिष्टानि क्षतिग्रस्तानि न जानन्ति तेषां यातायातपुलिसविभागस्य आधिकारिकविमोचनस्य उपरि अवलम्बनं कर्तव्यम् .

तदनन्तरं रेडस्टार न्यूज इत्यनेन पिङ्गुनगरस्य यातायातपुलिसब्रिगेड् इत्यस्मै फ़ोनः कृतः, ततः कर्मचारिणः संवाददातुः साक्षात्कारस्य अनुरोधस्य अभिलेखनं कृत्वा स्थितिं अवगत्य प्रतिक्रियां दास्यन्ति इति अवदन्। परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

रेड स्टार न्यूज इत्यनेन अन्तःस्थैः ज्ञातं यत् दुर्घटनायां यः बालकः पतितः सः बालकः उद्धारार्थं पिङ्गडु जनचिकित्सालये प्रेषितः अधुना तस्य हृदयस्पन्दनम् अस्ति, तस्मात् सः गहनचिकित्साविभागे स्थानान्तरितः।

रेड स्टार न्यूज रिपोर्टर ली यिदा