समाचारं

मातापितरः दावान् कृतवन्तः यत् तेषां १३ वर्षीयः पुत्रः विद्यालये डुबत्, तस्य शवस्य पुनः ग्रहणं कर्तुं न अस्वीकृतः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के लुमहोदयेन एकं भिडियो ऑनलाइन स्थापितं यत् तस्याः १३ वर्षीयः पुत्रः हेनान् प्रान्तस्य झोउकोउ-नगरे क्रीडाविद्यालये अध्ययनं करोति इति। विद्यालयः बन्द-आवास-प्रबन्धनस्य अधीनः अस्ति, सितम्बर्-मासस्य द्वितीये दिने आरभ्यते। परन्तु ८ सेप्टेम्बर् दिनाङ्के विद्यालयस्य शिक्षकात् तस्याः पुत्रः मग्नः इति सूचना प्राप्ता । पुत्रस्य शवस्य तीरतः उद्धारितस्य अनन्तरं एकदा परिवारः शवं पुनः ग्रहीतुं प्रार्थितवान् परन्तु तत् अङ्गीकृतम् ।

१६ दिनाङ्के अपराह्णे रेड स्टार न्यूज इत्यनेन झोउकोउ नगरपालिका जनसुरक्षाब्यूरो इत्यस्य प्रभारी सम्बद्धं व्यक्तिं आहूतम् अन्यः व्यक्तिः अवदत् यत् परिवारः विद्यालयश्च अनुवर्तनक्षतिपूर्तिं प्राप्तुं वार्तालापं कुर्वतः। यथा परिवारजनानां अवशेषाणां प्रवेशः न कृतः इति दावाः, प्रभारी व्यक्तिः अवदत् यत् ते कदापि परिवारजनानां एतादृशं अनुरोधं न श्रुतवन्तः। तस्मिन् एव दिने संवाददाता जू उपनामस्य विद्यालयस्य उपप्रधानाध्यापकं बहुवारं आहूतवान्, परन्तु आह्वानस्य उत्तरं न प्राप्तम् । १९ दिनाङ्के प्रातःकाले झोउकोउ नगरपालिकाशिक्षाब्यूरोतः संवाददातृभिः ज्ञातं यत् अस्य विषये स्थानीयजागृतिः आरब्धा अस्ति ।

▲लुमहोदयायाः पुत्रस्य मृत्युपूर्वस्य छायाचित्रम्

लुमहोदया स्मरणं कृतवती यत् ८ सेप्टेम्बर् दिनाङ्के सायं ५:३० वादने विद्यालयात् तस्याः कृते फ़ोनः प्राप्तः। "शिक्षिका मां आहूय मम बालकस्य किमपि घटितम् इति अवदत्, शीघ्रं गन्तुं च पृष्टवान्। अहं पृष्टवान् यत् सः जले पतितः इति लु सुश्री अवदत् यत् सा तदा नगरात् बहिः आसीत्, त्वरितम् अगच्छत् विद्यालयः। परदिने रात्रौ ८वादने बालस्य शरीरं तटे आकृष्य । विद्यालयः बन्द-आवास-प्रबन्धनस्य अधीनः अस्ति, परन्तु यत्र बालकः डुबत् तत्र विद्यालयात् प्रायः द्वौ किलोमीटर्-दूरे अस्ति । तदनन्तरं विद्यालयस्य जनसुरक्षाविभागस्य च सहकारेण सा घटनादिने विद्यालयस्य निगरानीय-वीडियो अवलोक्य बालकः विद्यालयस्य मुख्यद्वारेण सामान्यतया विद्यालयात् निर्गतवान् इति ज्ञातवती।

सुश्री लु इत्यनेन उक्तं यत् घटनायाः अनन्तरं तृतीयदिने यदा परिवारः बालस्य शवस्य दर्शनार्थं अनुरोधं कृतवान् तदा स्थानीयजनसुरक्षाविभागेन सभायाः व्यवस्थां कर्तुं सहमतिः अभवत्, परन्तु बालस्य शवं हर्तुं परिवारस्य अनुरोधः अङ्गीकृतः।

बालस्य शरीरं द्रष्टुं अन्त्येष्टिगृहं गमनात् पूर्वं लुमहोदया एकं रिकार्डिङ्ग् प्रदत्तवती। रिकार्डिङ्ग् मध्ये लु महोदया अन्त्येष्टिगृहे संगृहीतस्य शवस्य विषये संशयं प्रकटितवती यत्, "किं न उक्तं यत् एतत् आकस्मिकं डुबकी अभवत्? अद्यापि वयम् अत्र किमर्थं कर्षयामः? अन्यत् किं परीक्षणं कर्तव्यम्? लु इत्यनेन उक्तं यत् सा शवम् अपहर्तुं आशास्ति, परन्तु घटनास्थले कोऽपि लेशः नासीत् इति पुलिस-वर्दीधारी एकः व्यक्तिः स्पष्टतया "न" इति उक्तवान्, शवस्य निरीक्षणं यावत् अन्त्येष्टिगृहे अस्थायीरूपेण संगृहीतम् इति च अवदत्

सम्प्रति लु सुश्री विद्यालयः च क्षतिपूर्तिविषयेषु संवादं कुर्वतः सन्ति। सा रेड स्टार न्यूज इत्यस्मै अवदत् यत् विद्यालयेन परिवारेण क्षतिपूर्ति-अनुरोधं दातुं पृष्टम्, परन्तु तेषां क्षतिपूर्ति-रूपेण ९ लक्ष-युआन्-अधिकं प्रस्तावः कृतः ततः परं पक्षद्वयं राशिकारणात् सफलतया वार्तायां असफलतां प्राप्तवन्तौ "मम बालकस्य विद्यालये बीमा अस्ति। अहं बीमानीतिं याचितवान्, परन्तु ते मम कृते न दत्तवन्तः। विद्यालयः मम कृते बीमाक्षतिपूर्तिं प्लस् दशसहस्राणि युआन्-रूप्यकाणि उपयोक्तुं इच्छति स्म, परन्तु द्वयोः कथं भ्रमः भवितुम् अर्हति ?" लुमहोदया अवदत्, विद्यालयस्य बीमायाः च क्षतिपूर्तिः पृथक् दातव्यः।

१६ तमे दिनाङ्के अपराह्णे रेड स्टार न्यूज इत्यनेन झोउकोउ नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य प्रभारी प्रासंगिकं व्यक्तिं आहूतम् अन्यः व्यक्तिः अवदत् यत् सुश्री लु इदानीं क्षतिपूर्तिविषये विद्यालयेन सह संवादं कुर्वती अस्ति, परन्तु तत्र महत् अन्तरम् अस्ति क्षतिपूर्तिमानकानां विषये पक्षद्वयस्य मध्ये अवगमनम्। परिवारस्य सदस्यस्य दावस्य विषये यत् तेषां शवस्य पुनः ग्रहणस्य अनुरोधः अङ्गीकृतः इति विषये अन्यः पक्षः अवदत् यत् "अहं न जानामि स्म यत् तस्याः एषः विचारः अस्ति। तदनन्तरं शवस्य पुनः ग्रहणस्य विषयः मया कदापि न श्रुतः प्रभारी साक्षात्कारं अङ्गीकृतवान् तथा च अवदत् यत् साक्षात्कारं ब्यूरो-समीपे दाखिलीकरणानन्तरं प्रासंगिकप्रक्रियाणां अनुसरणं कृत्वा एव तत् स्वीकुर्वितुं शक्यते इति।

१९ दिनाङ्के प्रातःकाले रेड स्टार न्यूज इत्यनेन झोउकोउ नगरपालिकाशिक्षाब्यूरो इत्यस्मात् ज्ञातं यत् अस्मिन् विषये स्थानीयजागृतिः आरब्धा अस्ति । ब्यूरो-संस्थायाः एकः कर्मचारी अवदत् यत्, "परिवारस्य सदस्याः याचिका-चैनेल्-माध्यमेन शिकायतुं प्रवृत्ताः। अस्मिन् सप्ताहे वयं तत् प्राप्य नेतारं प्रति निवेदितवन्तः। वयं तस्य प्रक्रियां कुर्मः। याचिका-प्रक्रियानुसारं वयं परिवाराय उत्तरं दास्यामः।" मासद्वये सदस्याः भवन्ति” इति ।