समाचारं

प्रायः ८ वर्षेषु नूतनं न्यूनम्! नवीनतमं फीफा-क्रमाङ्कनम् : चीनस्य राष्ट्रिय-फुटबॉल-दलस्य स्थानं विश्वे ९१ तमे, एशिया-देशे च १३ तमे स्थाने अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमं फीफा-राष्ट्रीयदल-क्रमाङ्कनं घोषितम् आसीत् राष्ट्रिय-फुटबॉल-दलस्य स्थानं एशिया-देशे १३ तमे, विश्वे च ९१ तमे स्थानं प्राप्तम्, यत् विगत-अष्ट-वर्षेषु नूतनं न्यूनतमम् अस्ति!

१० सेप्टेम्बर् दिनाङ्के क्रीडायाः अनन्तरं चीनीयदलः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली गैङ्ग इत्यस्य चित्रम् (सञ्चिकायाः ​​चित्रम्)

अस्मिन् मासस्य आरम्भे १८-क्वालिफाइंग-परिक्रमस्य प्रथमद्वये क्रमिकपराजयस्य कारणात् चीनीयपुरुष-फुटबॉल-दलस्य अन्तर्राष्ट्रीय-क्रमाङ्कनं विश्वस्य वर्तमान-८७-तम-स्थानात् ९१-तमं स्थानं यावत् न्यूनीकरिष्यते, अतः विश्वे विगत ८ वर्षेषु ranking records. यद्यपि एशियादेशे अद्यापि राष्ट्रियपदकक्रीडादलं १३ तमे स्थाने अस्ति तथापि तस्य क्रमाङ्कनबिन्दवः पृष्ठतः स्थापितायाः सीरियादलस्य अपेक्षया केवलं १ अंकात् न्यूनाः सन्ति अस्य अर्थः अस्ति यत् यदि अक्टोबर्-मासे शीर्ष-१८ मध्ये तृतीयचतुर्थ-परिक्रमेषु राष्ट्रिय-फुटबॉल-दलस्य दुर्बलं परिणामं निरन्तरं भवति तर्हि सीरिया-दलेन तत् अतिक्रम्य एशिया-देशे १४ तमे स्थाने पतितुं शक्यते

२०२४ तमे वर्षे प्रवेशानन्तरं चीनीयदलः कुलम् ९ आधिकारिक-अन्तर्राष्ट्रीय-स्पर्धासु (३ एशिया-कप-क्रीडासु, ६ विश्व-क्वालिफायर-क्रीडासु) भागं गृहीतवान्, यत्र १ विजयः, ४ सममूल्यता, ४ हारः च अभवत् विजयापेक्षया अधिकहानिकारणात् फीफा-क्रीडायां चीनीयदलस्य तान्त्रिकबिन्दवः सामान्यतया अधोगतिप्रवृत्तिं दर्शितवन्तः, तदनुसारं तेषां अन्तर्राष्ट्रीयक्रमाङ्कनम् अपि न्यूनीकृतम्

एशियायां शीर्ष १५ : १.

१-जापान (१६) २.

२-ईरान (१९) २.

३-दक्षिणकोरिया (२३) २.

४-ऑस्ट्रेलिया (२५) २.

५-कतार (४४) ९.

६-इराक् (५५) ९.

७-सऊदी अरब (५६) ९.

८-उज्बेकिस्तान (६०) २.

९-जोर्डन (६८) ९.

१०-यूएई (६९) २.

११-बहरीन (७६) २.

१२-ओमन (७८) २.

१३-चीन (९१) ९.

१४-सीरिया (९२) ९.

१५-प्यालेस्टाइन (१००) २.

अस्मिन् वर्षे जुलैमासे प्रकाशितेन फीफा-सदस्यसङ्घस्य पुरुष-फुटबॉल-दलानां (पुरुष-राष्ट्रीय-दलानां) अन्तिम-अन्तर्राष्ट्रीय-क्रमाङ्कन-सूचौ चीनीय-दलस्य स्थानं विश्वे ८७ तमे, एशिया-देशे च १३ तमे स्थानं प्राप्तम् इति ज्ञातम् परन्तु ५, १० सेप्टेम्बर्-दिनाङ्केषु शीर्ष-१८ मध्ये प्रथमयोः दौरयोः चीन-दलः जापानी-दलेन ०-७, सऊदी-दलेन च १-२ इति स्कोरेन पराजितः, अतः क्रमशः द्वौ पराजयः अभवत् यद्यपि चीनदलस्य अपेक्षया द्वयोः प्रतिद्वन्द्वी वर्गे अन्तर्राष्ट्रीयक्रमाङ्कने च अधिकौ स्तः, तथापि हारस्य कृते निश्चिताङ्कानां कटौती भविष्यति इति कारणतः चीनीयदलस्य विश्वक्रमाङ्कनं ४ स्थानानि पतित्वा विश्वे ९१ स्थानं प्राप्स्यति।

राष्ट्रियपदकक्रीडादलस्य क्रमाङ्कनं ९०+ इत्येव न्यूनीकृतम्, यत् अपि विगतअष्टवर्षेषु नूतनं न्यूनं भवति ।

व्यापकः चीनयुवा दैनिकः, लाइव प्रसारणम्

(स्रोतः जिमु न्यूज व्यापक)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया