समाचारं

photo news|उच्चतापमानेन मत्स्यजीविनः अपि सुन्दरदृश्यानां कृते “मत्स्यं” कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲१८ सितम्बर् दिनाङ्के जियाङ्गबेई-मण्डलस्य बेइबिन्-द्वितीय-मार्गस्य नदीतटे बहवः मत्स्य-उत्साहिणः मत्स्य-मत्स्यं कृतवन्तः, तत् च दृश्यं जातम् रिपोर्टर झाङ्ग जिन्हुई द्वारा फोटो
उष्णसमये बहवः मत्स्यजीविनः मित्राणि तप्तसूर्यस्य उच्चतापमानस्य च साहसं कृत्वा नदीपार्श्वे समुद्रतटेषु "युद्धं" कुर्वन्ति स्म, मत्स्यपालनं कुर्वन्तः ते चोङ्गकिंग्-नगरस्य ग्रीष्मकालीन-नदी-दृश्यानां आनन्दं लभन्ते स्म, आरामं कुर्वन्ति स्म, विसंपीडिताः च भवन्ति स्म
“सामाजिकमाध्यमेषु ये जनाः मम कृते सर्वाधिकं सन्देशं त्यक्तवन्तः ते अत्रत्यानां दृश्यानां, स्थानस्य च चिन्ताम् अनुभवन्ति इति मया न अपेक्षितम्” इति मत्स्यपालनमित्रद्वयं वार्तालापस्य समये समाने परिस्थितौ अभवताम् । मत्स्यजीविनः मित्राणि अपि तापघातनिवारणे ध्यानं दातुं स्मार्यन्ते।
▲१८ सितम्बर् दिनाङ्के जियाङ्गबेई-मण्डलस्य शिमेन्-घाटे मत्स्यपालन-उत्साहिणः मत्स्य-पालनं कुर्वन्ति स्म, यत्र शाबिन्-मार्गस्य तटः, गाओजिया-उद्यान-सेतुः च तेषां सम्मुखमेव आसीत् रिपोर्टर झाङ्ग जिन्हुई द्वारा फोटो
▲१८ सितम्बर् दिनाङ्के एकः मत्स्यपालनस्य उत्साही जियाङ्गबेईमण्डलस्य बेइबिन् द्वितीयमार्गस्य नदीतटे मत्स्यपालनं कुर्वन् आसीत्, तस्य पृष्ठतः चाओटियनमेन् याङ्गत्से नदीसेतुः, डाफो मन्दिरस्य याङ्गत्से नदीसेतुः च आसीत् रिपोर्टर झाङ्ग जिन्हुई द्वारा फोटो
▲१८ सितम्बर् दिनाङ्के जियाङ्गबेईमण्डलस्य बेइबिन् द्वितीयमार्गे नदीतटे बहवः मत्स्यपालकाः मत्स्यपालनं कुर्वन्ति स्म । रिपोर्टर झाङ्ग जिन्हुई द्वारा फोटो
▲१८ सितम्बर् दिनाङ्के मत्स्यपालन-उत्साहिणः अत्र बेइबिन्-द्वितीय-मार्गस्य, जियाङ्गबेई-मण्डलस्य नदीतटे मत्स्यपालनार्थम् आगच्छन्ति, युझोङ्ग-मण्डलस्य भवनानि च उपविश्य द्रष्टुं शक्नुवन्ति रिपोर्टर झाङ्ग जिन्हुई द्वारा फोटो
▲१८ सितम्बर् दिनाङ्के जियाङ्गबेईमण्डलस्य बेइबिन् द्वितीयमार्गस्य नदीतटे जलीयवनस्पतयः पार्श्वे मत्स्यपालनस्य उत्साही मत्स्यं गृहीतवान् । रिपोर्टर झाङ्ग जिन्हुई द्वारा फोटो
प्रतिवेदन/प्रतिक्रिया