समाचारं

अधिकं शक्तिशाली, सुरक्षितं, अधिकं विश्वसनीयं च! चीनदेशस्य "बेइडो" उच्चप्रदर्शनेन विश्वस्य सेवां करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cctv news: मम देशेन स्वतन्त्रतया विकसिता वैश्विक उपग्रहमार्गदर्शनप्रणालीरूपेण बेइडौ प्रणाली संयुक्तराष्ट्रसङ्घेन मान्यताप्राप्तानाम् चतुर्णां वैश्विकउपग्रहमार्गदर्शनप्रणालीषु अन्यतमः अस्ति। अद्य प्रातः (१९ सितम्बर्) अधुना एव प्रक्षेपितौ बेइडौ-३ उपग्रहप्रणाल्याः अन्तिमौ बैकअप-उपग्रहौ इति नाम्ना बेइडौ-प्रणाल्याः परिचालनस्थिरतायाः उन्नयनार्थं महत्त्वपूर्णां भूमिकां निर्वहति

बैकअप उपग्रहाणां भूमिका : बेइडौ प्रणाल्याः स्थिरतायां सुधारः

बैकअप उपग्रहानाम् अतिरिक्तं अधुना बेइडौ-३ प्रणाल्यां कक्षायां कुलम् ३० जालउपग्रहाः सन्ति तेषु २४ उपग्रहाः मध्यमपृथिवीकक्षायाः त्रयेषु कक्षीयविमानेषु वितरिताः सन्ति, ३ उपग्रहाः भूस्थिरकक्षायां कार्यं कुर्वन्ति, अन्ये ३ उपग्रहाः च सन्ति उपग्रहाः कक्षायां सन्ति ।उपग्रहाः प्रवणभूसमकालिककक्षासु कार्यं कुर्वन्ति, अधिकांशः जालपुटाः ६ वर्षाणि यावत् कक्षायां सन्ति ।

बैकअप उपग्रहाः प्रणाली उन्नयनार्थं तकनीकीसत्यापनं अन्वेषणं च कुर्वन्ति

बेइडो-जालसेवाक्षमतां सुदृढं कुर्वन् वैज्ञानिकाः अग्रिमपीढीयाः उपग्रहप्रौद्योगिक्याः अपि अन्वेषणं कुर्वन्ति । अधिकांशस्य उपग्रहाणां डिजाइनजीवनं १० वर्षाणि भवति इति कारणतः बेइडौ-व्यवस्था जाल-उपग्रहानां उन्नयनं, परिनियोजनं च कर्तुं विचारयितुं आरब्धा अस्ति ।

मम देशस्य beidou अनुप्रयोग उद्योगः द्रुतविकासं प्राप्नोति

१९८० तमे दशके विचारस्य प्रस्तावात् १९९४ तमे वर्षे बेइडौ-१ निर्माणस्य आधिकारिकप्रक्षेपणपर्यन्तं "बेइडौ-जनानाम्" अनेकाः पीढयः ३० वर्षाणाम् अधिककालस्य व्यावहारिकस्य बेइडौ-व्यवस्थानिर्माणस्य "त्रिचरणीय" विकासप्रक्रियायाः माध्यमेन गतवन्तः अन्वेषणम् । सम्प्रति मम देशस्य बेइडो-प्रणालीसेवाभिः वैश्विककवरेजं प्राप्तम्, बेइडौ-अनुप्रयोग-उद्योगः अपि द्रुतविकासं प्राप्तवान् ।

मम देशस्य बेइडौ-व्यवस्थायाः विकासः त्रयः चरणाः गतः: २००० तमे वर्षे चीनदेशाय सेवां प्रदातुं बेइडौ १ प्रणाली सम्पन्नवती, एशिया-देशाय सेवां प्रदातुं बेइडौ २ प्रणाली सम्पन्नवती; प्रशान्तक्षेत्रे २०२० तमे वर्षे beidou 3 प्रणाली सम्पन्नम् , विश्वस्य सेवां प्रदाति।

बेइडौ-प्रणाल्याः उत्तमं प्रदर्शनं त्रयाणां कक्षा-संकर-जाल-विधानानां कारणात् अस्ति , वैश्विकप्रयोक्तृणां कृते नेविगेशनं समयः च।

अन्तिमेषु वर्षेषु मम देशस्य बेइडो-अनुप्रयोग-उद्योगः सर्वदा द्रुतगतिना वृद्धिं द्रुतविकासं च निर्वाहयति । २०२३ तमे वर्षे मम देशस्य उपग्रहमार्गदर्शनस्य स्थानसेवा-उद्योगस्य समग्रं उत्पादनमूल्यं ५३६.२ अरब-युआन्-पर्यन्तं भविष्यति, यत् २०२२ तमे वर्षे ७.०९% वृद्धिः अस्ति

मम देशः बेइडो व्यापकं स्थितिनिर्धारणं, मार्गदर्शनं, समयव्यवस्थां च निर्मास्यति

बेइडौ-प्रणाल्याः "त्रि-चरणीय"-रणनीत्याः समाप्तिः बेइडौ-इत्यस्य समाप्तिः नास्ति अग्रिमे चरणे मम देशः वैश्विक-उपयोक्तृणां उत्तमसेवायै बेइडौ-व्यापकं स्थितिनिर्धारणं, नेविगेशनं, समय-व्यवस्थां च निर्मास्यति |.

बेइडौ-३-प्रणाल्याः सफलनिर्माणेन अग्रिमपीढीयाः बेइडौ-प्रणाल्याः विकासाय ठोसः आधारः स्थापितः । योजनायाः अनुसारं मम देशः २०३५ तमवर्षपर्यन्तं अधिकं सर्वव्यापीं, अधिकं एकीकृतं, अधिकबुद्धिमान् च व्यापकं स्थाननिर्धारणं, नेविगेशनं, समयव्यवस्थां च निर्मास्यति, सुधारं च करिष्यति। तथाकथितं "व्यापकं स्थितिनिर्धारणं, नेविगेशनं, समयव्यवस्था च" एकः सशक्ततरः, सुरक्षितः, अधिकविश्वसनीयः च प्रणाली अस्ति यस्य कोरः आधारः च अस्ति, यत्र अन्तःतः बहिः, गहनसमुद्रतः गहनान्तरं च आच्छादयति

एकं व्यापकं स्थितिनिर्धारणं, नेविगेशनं, समयव्यवस्थां च निर्मातुं वयं प्रथमं २०२५ तमवर्षपर्यन्तं बेइडौ-प्रणाल्याधारितं न्यून-कक्षा-नक्षत्र-प्रणालीं निर्मातुं योजनां कुर्मः, येन उच्च-सटीक-सेवानां कवरेजस्य अधिकं विस्तारः भवति तथा च बेइडौ-नगरस्य सेंटीमीटर-स्तरीय-स्थापन-सेवानां वैश्विक-साझेदारी-प्राप्तिः भवति . तस्मिन् एव काले अस्माभिः दुर्बल-उपग्रह-सञ्चार-संकेतानां, सुलभ-हस्तक्षेपस्य च तान्त्रिक-समस्याः अधिकं भङ्गयित्वा, जलान्तर-सञ्चारस्य, आन्तरिक-गहन-अन्तरिक्ष-यात्रायाः च साक्षात्कारः करणीयः |.

प्रतिवेदन/प्रतिक्रिया