समाचारं

मनुष्याः कियत् आलस्यं कुर्वन्ति इति दृष्ट्वा एआइ हसति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ए ड्रीम आफ् रेड मॅन्शन्स्" इत्यस्मिन् तान चुन् इत्यस्य प्रसिद्धः अंशः अस्ति यत् एतादृशं धनिकं परिवारं बहिः आक्रमणं कृत्वा किञ्चित्कालं यावत् मारितुं न शक्यते, तेषां पूर्णतया आत्महत्यायाः पूर्वं प्रथमं गृहे एव आत्महत्या कर्तव्या पराजितः ।
अद्यत्वे यदा जनाः चिन्तिताः सन्ति यत् एआइ-प्रौद्योगिकी प्रदर्शनक्षेत्रे मनुष्याणां स्थाने स्थास्यति वा इति तदा ते एकं बिन्दुं उपेक्षन्ते स्यात् यत् मानवस्य आत्मत्यागः एव बृहत्तमः संकटः अस्ति
यथा, बहवः जनाः एतादृशी भावनां कुर्वन्ति यत् यद्यपि विशेषप्रभावाः अधिकाधिकं विकसिताः भवन्ति तथापि युद्धकलानाटकेषु एक्शनदृश्यानि अधिकाधिकं दुर्गता भवन्ति
किञ्चित्कालपूर्वं प्रसारितः "यंग व्हाइट हॉर्स ड्रन्क् इन द स्प्रिंग ब्रीज" अतीव विशिष्टः अस्ति यत् नेटिजनानाम् अधिकांशः शिकायतां तस्य एक्शन् दृश्येषु केन्द्रितम् आसीत्: मूलतः, एक्शन् दृश्यानि ये किञ्चित् कठिनाः सन्ति, ते पोजिंग् तथा पोस्ट-प्रोडक्शन् विशेषेण सह नियन्त्रिताः भवन्ति प्रभावाः ।
युद्धकलानाटकानां वा चलच्चित्रेषु वा प्रौद्योगिक्याः उन्नतिः शुभसमाचारः भवितुम् अर्हति इति अनिर्वचनीयम्। एतादृशानां अधिकांशः चलच्चित्र-दूरदर्शन-कृतयः युद्धकला-उपन्यासानाम् आधारेण भवन्ति, युद्धकला-उपन्यासानां सौन्दर्य-कोरः च कल्पना एव विशेषतः जिन् योङ्गस्य उपन्यासाः सर्वविधैः अप्रतिबन्धितयुद्धकलाचरणैः परिपूर्णाः सन्ति, ये तस्य समयस्य प्रौद्योगिक्याः पूर्णतया अग्रे आसन् ।
विशेषप्रभावानाम् निरन्तरविकासः, सुधारः च लेखकस्य भित्तिषु उड्डयनं, मेघानां उपरि उड्डयनं, नीहारे उड्डयनं च यथार्थतया दृश्यमानं करोति
परन्तु प्रौद्योगिकी केवलं वर्धयितुं शक्नोति, न तु प्रतिस्थापनं कर्तुं शक्नोति। युद्धकलाचलच्चित्रेषु मूलं सर्वदा जनाः एव भवन्ति । अतः अस्य एकः दहलीजः अस्ति : व्यावसायिकयुद्धकलानिर्माणं, युद्धकलाकौशलयुक्ताः अभिनेतारः युद्धकलामूलानि च सर्वे तस्य सीमां निर्मान्ति, येन एक्शनदृश्यानां शक्तिः सौन्दर्यं च सुनिश्चितं भवति।
अद्यतनकाले बहवः नाटकाः नेटिजनैः ppt-शैल्याः वायु-प्रवाह-गोधूम-तरङ्ग-शैल्याः युद्धकला-दृश्याः इति उपहासः कृतः, ये दहलीजं न्यूनीकर्तुं वा रद्दीकर्तुं वा अपि च जनानां स्थाने प्रौद्योगिक्याः उपयोगस्य परिणामः अस्ति
न आश्चर्यं यत् केचन जनाः वदन्ति यत् युद्धकलाचलच्चित्राणि विशेषप्रभावैः सर्वथा नष्टानि अभवन् ।
चलचित्रस्य दूरदर्शनस्य च अतिरिक्तं प्रौद्योगिकीप्रगतेः "युद्धकला" च प्रतिगमनेन नाट्यगृहाणि अपि सर्वाधिकं प्रभावितानि भवन्ति ।
संगीतकारः जिन् फुजाई, संगीतनटः अयुङ्गा च उभौ विभिन्नेषु अवसरेषु सङ्गीतप्रदर्शनेषु उपशीर्षकस्य प्रभावस्य उल्लेखं कृतवन्तौ । उपशीर्षकाणि मूलतः एतादृशी एव स्थापितानि आसन् यत् आयातितनाटकानि पश्यन् प्रेक्षकाः अभिनेतानां गीतानां अर्थं अवगन्तुं शक्नुवन्ति, परन्तु अधुना ते सङ्गीतप्रदर्शनस्य प्रायः मानकविशेषता अभवन्, येन अनवधानेन अभिनेतारः प्रेक्षकाः च उपशीर्षकाणां उपरि अवलम्बनं कृतवन्तः
यदा प्रेक्षकाः उपशीर्षकाणि पठन्ति तदा ते नटस्य उच्चारणं स्पष्टं वा इति विषये ध्यानं न दास्यन्ति, यतः प्रेक्षकाः तथापि उपशीर्षकाणि पठितुं शक्नुवन्ति जिन् फुजाई इत्यनेन उक्तं यत् उत्तमसङ्गीतप्रदर्शनेषु उपशीर्षकस्य आवश्यकता न भवेत्, न च। परन्तु यदा अभिनेतारः प्रेक्षकाः च उपशीर्षकानाम् आश्रयस्य अभ्यस्ताः भवन्ति तदा कालान्तरे अभिनेतानां प्रदर्शनक्षमता प्रेक्षकाणां प्रशंसाक्षमता च आश्रयेण निद्रां गमिष्यन्ति
तथैव बीजिंग-जनकला-संस्थायाः निदेशकः फेङ्ग-युआन्झेङ्ग्-इत्यनेन बहुषु अवसरेषु उक्तं यत्, भाव-प्रसारार्थं मानव-स्वरस्य उपयोगः, सभागारस्य अन्तिम-पङ्क्तौ प्रेक्षकाणां पङ्क्तयः स्पष्टतया श्रोतुं अनुमतिः च नाटक-प्रदर्शनानां कृते आवश्यकी आवश्यकता अस्ति , प्रौद्योगिक्याः विकासस्य कारणात्, tv ध्वनिस्य हस्तक्षेपं विना अनेके अभिनेतारः अस्मिन् मूलभूतकौशले परिश्रमं कर्तुं न इच्छन्ति, तथा च क्रमेण एतां क्षमतां त्यक्तवन्तः वर्तमानकाले सम्भवतः केवलं बीजिंग-जनकला-रङ्गमण्डपः एव अद्यापि माइक्रोफोनं विना अभिनयस्य आग्रहं करोति .
पश्यन्तु, प्रौद्योगिकी अग्रे आगत्य c स्थानं गृहीतवती, यदा तु ये जनाः नायकाः भवितुम् अर्हन्ति स्म, ते पूर्णतया वा आंशिकरूपेण वा अदृश्याः सन्ति।
काफ्का उक्तवान् यत् केवलं कला एव मानवहृदयं प्राप्तुं शक्नोति।
कलाक्षेत्रे मानवानाम् अपूरणीयत्वस्य चिन्ता अस्ति यतोहि कलायाः सारः मानवीय-अस्तित्वस्य आधारेण सह सम्बद्धः अस्ति तथा च प्रदर्शनं एकः मनुष्याणां कृते स्वस्य उपयोगस्य सर्वतोमुखी मार्गः मर्त्यशरीरस्य माध्यमेन जगतः विषये स्वस्य भावनाः, धारणाश्च अभिव्यक्तुं कला - एतत् मौलिकं कारणं यत् बहवः जनाः मन्यन्ते यत् एआइ मनुष्याणां स्थाने न स्थातुं शक्नोति।
परन्तु मानवीयजडतायाः कारणात् प्रौद्योगिक्याः उन्नतिः अभवत्, "योद्धाः" नगरं त्यक्त्वा पलायितवन्तः ।
एआइ सर्वे हसन्ति स्म।
बहुवारं दुर्गाः अन्तः भग्नाः भवन्ति ।
लेखकः लवणजलस्य पोप्सिकलः
पाठः लवणजलस्य पोप्सिकलः सम्पादकः गुओ चाओहाओ सम्पादकः शाओ लिंगः
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया