समाचारं

ईए भविष्यस्य एआइ-क्रीडाणां कल्पनां करोति ये क्रीडकानां विचाराधारितं मानचित्रं, पात्रं, मोड् च जनयितुं शक्नुवन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् इलेक्ट्रॉनिक आर्ट्स् (ईए) इत्यस्य मुख्यकार्यकारी एण्ड्रयू विल्सनः कालस्य निवेशकसम्मेलने "imagination to creation" इति अवधारणायाः विडियो साझां कृतवान्, यत्र एआइ भविष्यस्य क्रीडाणां कृते स्वस्य दृष्टिः दर्शिता।

it house इत्यनेन एकः अवधारणा-वीडियो निम्नलिखितरूपेण संलग्नः अस्ति ।

"imagination to creation" इति अवधारणा-वीडियो-मध्ये ea इत्यनेन दर्शितं यत् ai-उपकरणाः उपयोक्तृभ्यः सामग्रीं जनयितुं कथं सहायतां कर्तुं शक्नुवन्ति ।

विडियो मध्ये द्वौ खिलाडौ मूलभूतनिर्देशाधारितं क्रीडावातावरणस्य डिजाइनं निर्माणं च कर्तुं ai इत्यस्य उपयोगं कुर्वन्ति । ते प्रथमं स्वस्य आदर्शजगत् परिभाषयन्ति, शीघ्रं चक्रव्यूहं निर्मान्ति, सशस्त्रपात्राणि च योजयन्ति। यथा यथा क्रीडा प्रगच्छति तथा तथा ते क्रीडावातावरणस्य विस्तारं विकासं च कुर्वन्ति । ईए इत्यनेन पुष्टिः कृता यत् अवधारणायां स्वस्य अनन्यबौद्धिकसम्पत्त्याः समावेशः भविष्यति।

"imagination to creation" इति अवधारणायाः विडियो प्रकाशितस्य अनन्तरं उपयोक्तृप्रतिक्रिया मिश्रिता आसीत्, अनेके उपयोक्तारः अवधारणायाः विषये कुण्ठां संशयं च प्रकटितवन्तः । विडियो प्री-रेण्डर् अस्ति तथा च ea इत्यस्य अद्यापि सार्वजनिकप्रदर्शनार्थं सज्जं कार्यात्मकं तकनीकीसंस्करणं नास्ति ।

वस्तुतः ईए स्वस्य क्रीडाविकासप्रक्रियायां एआइ प्रौद्योगिक्याः सक्रियरूपेण उपयोगं कुर्वन् अस्ति । यथा, फीफा २३ इत्यस्मिन् १२ एनिमेशन लूप् एआइ प्रौद्योगिक्याः उपयोगं कुर्वन्ति, यदा तु ईए स्पोर्ट्स् एफसी २४ एआइ द्वारा उत्पन्नं १,२०० एनिमेशनं गर्वेण प्रदर्शयति ।

एआइ अन्ते ईए-क्रीडकानां नूतनसामग्रीनिर्माणस्य अनुमतिं दास्यति इति अपेक्षा अस्ति, परन्तु अस्याः प्रक्रियायाः विशिष्टा समयरेखा अस्पष्टा एव अस्ति ।