समाचारं

व्याजदरेषु कटौतीनां आघाततरङ्गः वैश्विकपूञ्जीविपण्यं कम्पयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्कस्य प्रातःकाले बीजिंगसमये फेडरल् रिजर्व् इत्यनेन २०२० तः प्रथमवारं व्याजदरे कटौतीयाः घोषणा कृता, येन श्रमबाजारस्य मन्दतां निवारयितुं बेन्चमार्कव्याजदरे ०.५ प्रतिशताङ्केन न्यूनता अभवत् १९ दिनाङ्के प्रातःकाले हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणेन अपि स्वस्य बेन्चमार्क-व्याज-दरं ५० आधार-बिन्दुभिः न्यूनीकृत्य ५.२५% यावत् न्यूनीकृतम्, विश्वं व्याज-दर-कटन-चक्रे प्रविष्टवान्

फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीचक्रस्य आरम्भस्य अनन्तरं एशिया-प्रशांतविपणयः सम्पूर्णे बोर्डे अधिकं उद्घाटिताः, यत्र निक्केई २२५ सूचकाङ्कः १.७%, दक्षिणकोरियासमष्टिसूचकाङ्कः ०.८% अधिकं च उद्घाटितः ततः परं जापानी-देशस्य स्टॉक्-मध्ये निरन्तरं वृद्धिः अभवत्, दक्षिणकोरिया-देशस्य स्टॉक्-मध्ये तु न्यूनता अभवत् । ए-शेयर-विपण्यं उच्चैः उद्घाटितम् ततः शीघ्रं पुनः उत्थापितवान् ।

वस्तुविपण्ये एकदा स्पॉट् सुवर्णस्य मूल्यं प्रति औंसं २६०० अमेरिकीडॉलर् आसीत्, यत् अभिलेखात्मकं उच्चतमम् आसीत् । येन्-रूप्यकाणां तीव्रः पतनं जातम्, येन-रूप्यकाणां विरुद्धं डॉलर-रूप्यकाणां मूल्यं १४३-रूप्यकाणां उपरि स्थित्वा प्रायः १% वृद्धिः अभवत् ।

अमेरिकी-डॉलर-सूचकाङ्कः वर्धितः, अधिकतमं १०१.४७६५ ।

निक्केई २२५ सूचकाङ्कः ९०० अंकानाम् उपरि उल्लासः

१९ सितम्बर् दिनाङ्के प्रारम्भिकव्यापारे फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीयाः घोषणायाः अनन्तरं जापानी-शेयर-बजारः अधिकतया उद्घाटितः ।

व्यक्तिगत-स्टॉकेषु टोयोटा मोटर् ५% अधिकं, हिताची ४% अधिकं, केयेन्स् ३% अधिकं, फास्ट् रिटेलिंग् २% अधिकं, सोनी, सॉफ्टबैङ्क् ग्रुप् च १% अधिकं वर्धितवान्

येन्-रूप्यकाणां मूल्यं ९:२९ वादनपर्यन्तं येनस्य विरुद्धं ०.९७% वर्धमानं १४३.६७३० यावत् अभवत् ।

दक्षिणकोरियायाः शेयर-बजारः अधिकतया उद्घाटितः, न्यूनतया च गतः, दक्षिणकोरिया-कम्पोजिट्-सूचकाङ्कः ०.६१% अधिकं न्यूनः अभवत्, एसके हाइनिक्स्-समूहः ८% अधिकं न्यूनः अभवत् ।

कोरियाबैङ्कस्य गवर्नर् ली चाङ्ग-योङ्गः अवदत् यत् फेडरल् रिजर्वस्य व्याजदरेषु कटौतीं कर्तुं निर्णयेन दक्षिणकोरियादेशस्य विदेशीयविनिमयबाजारे दबावः न्यूनीकृतः, निवेशकानां च वोनविषये चिन्ता न्यूनीकृता।

सीआईसीसी इत्यनेन उक्तं यत् व्याजदरसंकल्पात् न्याय्यं चेत् फेडरल् रिजर्व् इत्यनेन अधिकं पर्याप्तं ५० आधारबिन्दुव्याजदरे कटौतीं स्वीकृतम्, यत् अपेक्षितापेक्षया अधिकं आक्रामकम् आसीत्। मौद्रिकनीतिवक्तव्ये उल्लेखितम् यत् अद्यतनमहङ्गानि आँकडानि नीतिनिर्मातृभ्यः २% महङ्गानि लक्ष्यं प्राप्तुं अधिकं विश्वासं दत्तवन्तः। फेडस्य कार्याणि सूचयन्ति यत् तस्य प्रतिक्रियाकार्यं महङ्गानि प्रति केन्द्रीकरणात् रोजगारस्य विषये पूर्णतया स्थानान्तरितम् अस्ति। एतत् संकेतं यत् फेड-सङ्घस्य वर्धमान-बेरोजगारी-विषये न्यूना सहिष्णुता अस्ति तथा च अधिकारिणः एतादृशानि जोखिमानि ग्रहीतुं न इच्छन्ति येन "मृदु-अवरोहणस्य" उज्ज्वल-संभावनाः क्षीणाः भविष्यन्ति |. पावेलस्य वक्तव्यस्य आधारेण ४.४% अधिकं भविष्ये कोऽपि बेरोजगारीदरः अधिकव्याजदरे कटौतीं प्रेरयितुं शक्नोति । एतेन इदमपि ज्ञायते यत् यावत् कार्यबाजारस्य दत्तांशः स्थिरः न भवति तावत् फेडः "डोविश" वृत्तिम् अवलम्बयिष्यति। अग्रे पश्यन् यथा यथा फेडरल् रिजर्वः अधिकमहत्त्वपूर्णं व्याजदरे कटौतीं स्वीकुर्वति तथा तथा अर्थव्यवस्थायाः कृते मृदुअवरोहणस्य सम्भावना अल्पकालीनरूपेण अधिकं वर्धते।

ए-शेयर-विपण्यं अधिकं उद्घाट्यते, अधः गच्छति च

ए-शेयर-बाजारः सम्पूर्णे बोर्ड्-मध्ये अधिकं उद्घाटितः, यत्र शङ्घाई-कम्पोजिट्-सूचकाङ्कः, शेन्झेन्-कम्पोजिट्-कम्पोजिट्-सूचकाङ्कः, तथा च चिनेक्स्ट्-सूचकाङ्कः क्रमशः ०.२२%, ०.२९%, ०.६४% च उद्घाटितः हुवावे-होङ्गमेङ्ग्, नेटवर्क्-सुरक्षा, अन्ये अवधारणा-क्षेत्राणि च सक्रियताम् अवाप्तवन्तः राष्ट्ररक्षा-सैन्य-उद्योगः, कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं, सङ्गणक-उद्योगः च अस्य लाभस्य अग्रणीः अभवन् । परन्तु १०:०० वादनपर्यन्तं अधिकांशः प्रमुखाः ए-शेयर-सूचकाङ्काः अधिकं उद्घाटिताः ततः शीघ्रं पुनः उत्थापिताः ।

हाङ्गकाङ्ग-शेयर-बजारे ९:२८ वादनपर्यन्तं हाङ्ग-सेङ्ग-सूचकाङ्के ०.१५%, हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्के च ०.०७% वृद्धिः अभवत् ।

हुआताई सिक्योरिटीज इत्यनेन उक्तं यत् समग्रतया फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुभिः ब्याजदरे कटौतीचक्रं आरब्धम्, अन्यैः प्रमुखैः केन्द्रीयबैङ्कैः व्याजदरे कटौतीयाः गतिः गृहीता, येन फेडः विपण्यां आतङ्कं न जनयति स्म व्याजदरेषु निरन्तरं कटौतीं कर्तुं अपेक्षितम्, परन्तु 50 आधारबिन्दुः " "चरणस्य आकारः" आदर्शः न भवेत् । अग्रे पश्यन् अपेक्षा अस्ति यत् भविष्ये फेडरल रिजर्वः व्याजदरेषु कटौतीं निरन्तरं प्रवर्तयिष्यति, तथा च वर्षे व्याजदरे कटौतीनां सञ्चितदरः 100-125 आधारबिन्दुपर्यन्तं भवितुं शक्नोति व्याजदरभेदेन उत्पन्नविदेशीयविनिमयबहिःप्रवाहात् आरएमबी-विनिमयदरस्य उपरि दबावं अधिकं न्यूनीकर्तुं, घरेलुमौद्रिकनीतिस्थानं च उद्घाटयितुं अपेक्षितम् अस्ति

गुआङ्गडोङ्ग-प्रतिभूति-अनुसन्धान-संस्थायाः मुख्य-अर्थशास्त्री, निदेशकः च लुओ झीहेङ्ग् इत्यनेन उक्तं यत् फेड-संस्थायाः व्याज-दर-कटाहेन घरेलु-मौद्रिक-नीतेः संचालनाय स्थानं उद्घाटितम् अस्ति बाह्यवातावरणस्य दृष्ट्या फेडस्य व्याजदरे कटौतीः अग्रे घरेलु आरआरआर कटौतीषु बाधाः न्यूनीकुर्वन्ति इति अपेक्षा अस्ति। आन्तरिकवातावरणस्य दृष्ट्या वर्तमान अर्थव्यवस्थायाः मुख्यविरोधः अपर्याप्तघरेलुप्रभावीमागधायाः कारणेन आपूर्तिमागधयोः असन्तुलनं भवति इति अनुशंसितं यत् स्थूलआर्थिकनीतयः गृहेषु उपभोगं, निगमनिवेशमागधां च वर्धयितुं अधिकं शक्तिशालिनः भवेयुः। फेडरल् रिजर्व् द्वारा व्याजदरेषु कटौतीचक्रस्य आरम्भः वैश्विक-अर्थव्यवस्थायाः अधोगति-जोखिमानां निवारणे सहायकः भविष्यति, चीनस्य निर्यातस्य निरन्तर-लचीलतायाः समर्थनं करिष्यति, तथा च घरेलु-शेयर-बाजारस्य, बाण्ड्-बाजारस्य, आरएमबी-विनिमय-दरस्य च कृते सकारात्मकः भविष्यति |.