समाचारं

"किङ्ग् आफ् स्टॉक्स्" तीव्ररूपेण कर्षति, ए-शेयर्स् पुनः उच्छ्रिताः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल रिजर्व इत्यनेन अन्तिमेषु वर्षेषु प्रथमवारं व्याजदरे कटौतीं कृत्वा रात्रौ एव अमेरिकी-शेयर-बजारः स्तब्धः अभवत्, जापानी-शेयर-बजारः तीव्ररूपेण अधिकतया उद्घाटितः अभवत् हाङ्गकाङ्गस्य शेयरबजारः न्यूनः अभवत्, उच्चतरं च गतः कोरियादेशस्य शेयरबजारः न्यूनतया उद्घाटितः।

ए-शेयर-बाजारः प्रारम्भिक-व्यापारे किञ्चित् डुबकी मारितवान्, ततः क्वेइचो-मौटाई-इत्यस्य नेतृत्वे तीव्रगत्या वर्धितः, एकदा शङ्घाई-कम्पोजिट्-सूचकाङ्कः १% अधिकं वर्धितः, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः, चिनेक्स्ट्-सूचकाङ्कः च एकदा २ अधिकेन वर्धितः % ।

ज्ञातव्यं यत् फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा अनेकेषु देशेषु केन्द्रीयबैङ्काः अथवा केषुचित् क्षेत्रेषु केन्द्रीयबैङ्कानां सदृशी भूमिकां निर्वहन्तः मौद्रिकनीतिविभागाः अपि व्याजदरे कटौतीं घोषितवन्तः

एकः भागाः वर्धन्ते

फेडरल् रिजर्व् इत्यनेन रात्रौ एव व्याजदरे कटौतीयाः घोषणायाः अनन्तरं अद्य प्रातः ए-शेयर-विपण्यं किञ्चित् अधिकं उद्घाटितम्, शेन्झेन्-कम्पोजिट् इंडेक्स् ०.२९%, तथा च चिनेक्स्ट् इंडेक्स् ०.६४% उद्घाटितः मार्केट् तदा किञ्चित् तलम् अभवत्। तदनन्तरं क्वेइचो मौटाई इत्यनेन चालितः मद्यस्य भण्डारः समग्रतया सुदृढः अभवत्, विपण्यं च तलम् अभवत्, पुनः उत्थापितवान् च । प्रेससमये शङ्घाई-समष्टि-सूचकाङ्के प्रायः १% वृद्धिः अभवत्, शेन्झेन्-समष्टि-घटकसूचकाङ्कः, चिनेक्स्ट्-सूचकाङ्कः च प्रायः २% वर्धितः ।

kweichow moutai इत्यस्य शेयरस्य मूल्यं किञ्चित् न्यूनं जातम्, सत्रस्य समये अपि अधिकं पतितम् अस्ति तथापि ततः परं तत् तलम् अभवत् तथा च प्रेससमयपर्यन्तं स्टॉक् १% अधिकं वर्धितः अस्ति ।

kweichow moutai इत्यनेन चालितः समग्ररूपेण मद्यक्षेत्रं सुदृढं जातम्, huangtai liquor तथा jiugui liquor इत्येतयोः दैनिकसीमायाः वृद्धिः अभवत् ।

तदतिरिक्तं दलाली-समूहः सुदृढः अभवत्, जिन्लोङ्ग-शेयरेषु दैनिकसीमायाः वृद्धिः अभवत्, ओरिएंटल-फॉर्च्यून्-इत्यस्य च प्रायः ५% वृद्धिः अभवत् ।

अवधारणाक्षेत्रे कुक्कुटस्य, शूकरमांसस्य च अवधारणायाः स्टॉक्स् शीर्षलाभकर्तृषु अन्यतमः आसीत्, यत्र वेन् इत्यस्य शेयर्स् शक्तिं प्राप्तवन्तः, सत्रस्य कालखण्डे ४% अधिकं वर्धिताः

गतरात्रौ वेन्स् शेयर्स् इत्यनेन कम्पनीयाः शेयरपुनर्क्रयणयोजनायाः विषये घोषणा कृता, पुनःक्रयणप्रतिवेदनस्य घोषणा च। घोषणा दर्शयति यत् कम्पनी कर्मचारिणां स्टॉकस्य कार्यान्वयनार्थं केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः साधारणशेयरस्य (ए-शेयरस्य) पुनः क्रयणार्थं स्वस्य धनस्य उपयोगं कर्तुं योजनां करोति यत् 1.8 अरब आरएमबी-रूप्यकात् अधिकं न भवति तथा च 900 मिलियन आरएमबी (उभयमपि समावेशितम्) न्यूनं न भवति स्वामित्वम् योजना वा इक्विटी प्रोत्साहनम्। पुनर्क्रयणमूल्यं प्रतिशेयरं rmb 27.01 (मुख्यराशिसहितं) अधिकं न भविष्यति पुनर्क्रयणमूल्यस्य उपरितनसीमायाः आधारेण पुनर्क्रयणराशिस्य उपरितननीचसीमायाश्च आधारेण पुनर्क्रयणस्य भागानां संख्या 33.321 मिलियनं भागात् भविष्यति इति अपेक्षा अस्ति ६६.६४२ मिलियनं भागं यावत्, यत् २०२४ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्कपर्यन्तं कम्पनीयाः कुलभागस्य प्रायः भागः अस्ति ।दिनस्य समापनानन्तरं कुलशेयरपुञ्जस्य ०.५०% तः १.००% यावत् पुनर्क्रयितानां भागानां विशिष्टा संख्या राशिः च पुनर्क्रयणकालस्य समाप्तेः समये पुनः क्रीतानाम् भागानां वास्तविकसङ्ख्यायाः राशियाश्च आधारेण भविष्यति पुनर्क्रयणकालः संचालकमण्डलेन भागानां पुनर्क्रयणस्य संकल्पस्य विचारः अनुमोदनं च कृत्वा 12 मासाभ्यः अधिकं न भविष्यति।

हाङ्गकाङ्ग-शेयर-बाजारे हैङ्ग-सेङ्ग-सूचकाङ्कः प्रातःकाले किञ्चित् न्यूनः अभवत्, ततः सत्रस्य समये पुनः वर्धितः २.५% अधिकेन ।

चीन-जहाजनिर्माणं चीन-भार-उद्योगश्च अद्य पुनः व्यापारं प्रारब्धवान् तेषु चीन-जहाजनिर्माणं प्रातः ७.३९% अधिकं उद्घाटितम्, ततः चीन-भार-उद्योगः प्रातःकाले किञ्चित् अधिकं उद्घाटितः, ततः उदयात् पतनं यावत् अभवत्

चीन जहाजनिर्माण उद्योगनिगमेन गतरात्रौ सामान्यजोखिमचेतावनी तथा व्यापारस्य पुनः आरम्भस्य घोषणा जारीकृता यत् चीन जहाजनिर्माण उद्योगनिगमः (अतः परं "कम्पनी", "चीन जहाजनिर्माण उद्योगनिगमः" इति उच्यते) तथा च चीन जहाजनिर्माण उद्योगनिगमः (अतः परं " चीन-जहाजनिर्माण-उद्योगनिगमः") ") चीन-भार-उद्योगस्य सर्वेभ्यः भागधारकेभ्यः ए-शेयर-निर्गमनद्वारा चीन-जहाज-उद्योग-निगमेन चीन-भार-उद्योगैः (अतः परं "लेनदेन" इति उच्यते) सह शेयर-विनिमय-अवशोषण-विलयस्य योजनां कुर्वन् अस्ति एषः लेनदेनः "सूचीकृतकम्पनीनां प्रमुखसम्पत्त्याः पुनर्गठनार्थं प्रशासनिकपरिहाराः" इत्यत्र निर्धारितस्य प्रमुखस्य सम्पत्तिपुनर्गठनस्य गठनं करोति तथा च कम्पनीयाः सम्बन्धितव्यवहारस्य गठनं करोति अयं लेनदेनः कम्पनीयाः वास्तविकनियन्त्रके परिवर्तनं न जनयिष्यति

२०२४ तमस्य वर्षस्य सितम्बरमासस्य १८ दिनाङ्के कम्पनी अष्टमस्य निदेशकमण्डलस्य २२ तमे बैठकं कृतवती यत् "चीन शिपबिल्डिंग इंडस्ट्री कम्पनी लिमिटेड् इत्यस्य स्टॉक एक्सचेंजस्य तथा चाइना शिपबिल्डिंग इंडस्ट्री कम्पनी लिमिटेड् इत्यस्य अवशोषणविलयस्य तथा तत्सम्बद्धानां लेनदेनस्य" समीक्षां कृतवती । तथा अस्मिन् लेनदेने सम्बद्धाः लेनदेनाः, तथा च शङ्घाई-स्टॉक-एक्सचेंज-जालस्थले तथा निर्दिष्ट-सूचना-प्रकटीकरण-माध्यमेषु प्रासंगिक-घोषणानि कुर्वन्ति।

अनेके देशाः प्रदेशाः च तस्य अनुसरणं कृत्वा व्याजदरे कटौतीं घोषितवन्तः ।

अद्य प्रातःकाले फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा एशिया-प्रशांत-शेयर-बजाराः मिश्रिताः अभवन् ।

जापानीयानां शेयरबजारः प्रातःकाले तीव्ररूपेण वर्धितः जापानस्य निक्केई २२५ सूचकाङ्कः पुनः ३७,०००-बिन्दु-अङ्के स्थितवान्, यत्र २% अधिकाः अन्तर्दिवसस्य वृद्धिः अभवत् । निक्केई २२५ सूचकाङ्कस्य घटकसमूहेषु सुमिटोमो फार्मास्युटिकल्स्, टोयोटा मोटर, निट्टो डेन्को, निप्पोन् युसेन् लाइन्, होण्डा मोटर, टीडीके इत्यादयः शीर्षलाभकारिषु अन्यतमाः आसन्

कोरिया-शेयर-बजारस्य प्रदर्शनं प्रातःकाले तुल्यकालिकरूपेण दुर्बलम् आसीत्, कोरिया-कम्पोजिट्-सूचकाङ्कः अधिकतया उद्घाटितः, यत्र अधिकतमं दिवसान्तर्गतवृद्धिः १% तः न्यूना अभवत्, ततः परं सत्रस्य कालखण्डे स्वस्य लाभं संकुचितं जातम्

अद्य आस्ट्रेलियादेशस्य एस एण्ड पी २०० अपि अधिकं उद्घाटितम्, परन्तु शीघ्रमेव लाभं न्यूनीकृतवान् ।

समाचारस्य दृष्ट्या बुधवासरे स्थानीयसमये फेडरल् रिजर्व् इत्यनेन घोषितं यत् सः बेन्चमार्कव्याजदरं ५० आधारबिन्दुभिः न्यूनीकृत्य ४.७५%-५.००% यावत् न्यूनीकरिष्यति। २०२० तमस्य वर्षस्य मार्चमासात् परं प्रथमवारं फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती कृता अस्ति ।

फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा अनेकेषु देशेषु केन्द्रीयबैङ्काः अथवा मौद्रिकनीतिविभागाः ये केषुचित् क्षेत्रेषु केन्द्रीयबैङ्कानां सदृशी भूमिकां निर्वहन्ति ते अपि व्याजदरे कटौतीं घोषितवन्तः

कुवैतस्य केन्द्रीयबैङ्कस्य (cbk) संचालकमण्डलेन घरेलु-अन्तर्राष्ट्रीय-आर्थिक-विकासानां सतर्क-निरीक्षणं कृत्वा अन्ते च दृष्ट्या छूट-दरं ४.२५% तः २५% न्यूनीकर्तुं निर्णयः कृतः इति घोषितम् of the monetary tightening cycle initiated by most central banks around the world since march 2022. आधारः 4.00% यावत् सूचयति, यत् 19 सितम्बर 2024 तः प्रभावी भवति।

संयुक्त अरब अमीरातस्य केन्द्रीयबैङ्कः अपि स्वस्य बेन्चमार्कव्याजदरे ५० आधारबिन्दुभिः कटौतीं करिष्यति इति घोषितवान् ।

तदतिरिक्तं हाङ्गकाङ्ग-मौद्रिक-प्राधिकरणेन घोषितं यत् सः बेन्चमार्क-व्याज-दरं ५० आधार-बिन्दुभिः न्यूनीकृत्य ५.२५% यावत् न्यूनीकरिष्यति, यत् तत्क्षणमेव प्रभावी भविष्यति ।