समाचारं

फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति, आरएमबी-रूपेण बिटकॉइनस्य मूल्यं च १२,७०० युआन्-अधिकं वर्धते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन कोष समाचार संवाददाता जियांग यू

फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० बिन्दुभिः कटौती कृता, आभासीमुद्रायाः बिटकॉइनसम्पत्तौ च उदयः अभवत् । ए-शेयरस्य प्रारम्भिकव्यापारे उतार-चढावः निरन्तरं भवति स्म, ततः परं शेयर्-मूल्यं उद्घाटने १% अधिकं पतित्वा सहसा पुनः उत्थापितः ।

फेड् व्याजदरेषु कटौतीं करोति

बिटकॉइनस्य आरएमबी-मूल्यकं मूल्यं १२,७०० युआन्-अधिकं वर्धितम्

अमेरिकी संघीयसंरक्षणेन १८ तमे स्थानीयसमये घोषितं यत् सः संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकरोति यत् सः ४.७५% तः ५.००% पर्यन्तं स्तरं प्राप्स्यति चतुर्वर्षेषु प्रथमवारं फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती अपि अभवत् ।

नवीनतमाः विपण्यस्थितयः दर्शयन्ति यत् आभासीमुद्रायाः बिटकॉइनस्य मूल्यं प्रायः ३% वर्धितम् अस्ति, मूल्यं १२,६८० युआन् वर्धितम् अस्ति ।

अचलसम्पत्त्याः स्टॉक्स् उच्छ्रिताः भवन्ति

गेमडेल् समूहः अन्ये च स्टॉक्स् दैनिकसीमाम् अङ्कयन्ति स्म

स्थावरजङ्गमस्य स्टॉक्स् उल्लासः अभवत्। ए-शेयर-बाजारे तिआण्डियुआन्, इलेक्ट्रॉनिक-सिटी, गेमडेल्-समूहः इत्यादयः स्टॉक्-संस्थाः स्वस्य दैनिक-सीमाम् आहतवन्तः, वन्के-ए-इत्यस्य ६% अधिकं, पोली-विकासः च ५% अधिकं वर्धितः

हाङ्गकाङ्ग-शेयर-बजारे गेम्डेल्-प्रोपर्टीज एण्ड् इन्वेस्टमेण्ट्-संस्थायाः २०% अधिकं वृद्धिः अभवत् । कैसा ग्रुप्, आर एण्ड एफ प्रॉपर्टीज इत्यादीनां १०% अधिकं वृद्धिः अभवत् ।

माओताई "बृहत् भूकम्पः" । हुआङ्गताई "उदयसीमा"।

kweichow moutai अद्य प्रारम्भिकव्यापारे पतनं निरन्तरं कृतवान्, सत्रस्य समये नूतनसमायोजनस्य न्यूनतमं स्तरं स्थापितवान्, ततः अचानकं उत्थाय डुबकी मारितवान्।

मद्यक्षेत्रं प्रबलतया वर्धितम्, हुआङ्गताई मद्यउद्योगः, रॉक् स्टॉक् च दैनिकसीमायाः वृद्धिं प्राप्तवन्तः ।

अस्मिन् वर्षे मध्यशरदमहोत्सवे मद्यविक्रयः मन्दः अस्ति। मीडिया-समाचारस्य अनुसारं बहवः मद्य-व्यापारिणः अवदन् यत् अस्मिन् वर्षे मध्य-शरद-महोत्सवे मद्यस्य विक्रयः महतीं न्यूनः अभवत्, ब्राण्ड्-ग्रेड्-इत्येतयोः परवाहं न कृत्वा अपि माओताई-संस्थायाः विक्रयः तीव्ररूपेण न्यूनः अभवत् feitian moutai इत्यस्य थोकमूल्यं निरन्तरं पतति मूलपेटीमूल्यं 2,500 युआन/बोतलस्य समीपे अस्ति, तथा च थोकबोतलमूल्यं 2,380 युआन/बोतलपर्यन्तं न्यूनम् अस्ति। ई-वाणिज्य-मञ्चे फेइटियन-मौटाई-इत्यस्य मूल्यम् अपि अधिकं न्यूनीकृतम् अस्ति, अनुदानस्य अनन्तरं मूल्यं च केवलं प्रायः २,२७५ युआन् अस्ति ।

१०० अरबरूप्यकाणां पुनर्गठनं व्यापारस्य पुनः आरम्भः च

चीनदेशस्य जहाजाः उच्चतरं उद्घाट्यन्ते ततः अधः गच्छन्ति

पुनर्गठनं कर्तव्यं चीन-जहाजनिर्माणं, चीन-भार-उद्योगं च अद्य पुनः व्यापारं प्रारब्धम्। चाइना शिपबिल्डिङ्ग् ७.३९% अधिकं उद्घाटितवान् ततः गोतां कृतवान्, तस्य लाभः संकुचितः ।

चीनस्य भारी उद्योगाः अपि विपण्यस्य उद्घाटनानन्तरं प्रत्यक्षतया हरितविपण्यतः पतिताः ।

१८ सितम्बर् दिनाङ्के सायं १०० अरबस्तरीयौ प्रमुखौ जहाजसङ्घटनसूचीमञ्चौ चीनजहाजनिर्माणउद्योगनिगमः चीनभारउद्योगनिगमः च एकत्रैव लेनदेनयोजनानि विमोचितवन्तौ, १९ सितम्बर् दिनाङ्के विपण्यस्य उद्घाटनात् पुनः व्यापारं आरभ्यत इति योजनां कृतवन्तौ उपर्युक्तव्यवहारयोजना दर्शयति यत् चीनराष्ट्रीयभारउद्योगः चीनराष्ट्रीयजहाजनिर्माणउद्योगनिगमेन एकस्य स्टॉक एक्सचेंजस्य माध्यमेन अवशोषितः विलयश्च भविष्यति उद्योगनिगमः, तथा पुनर्गठनव्यवहारराशिः ११५.१५ अरब युआन् यावत् भविष्यति।

व्यवहारस्य समाप्तेः अनन्तरं चीन-जहाजनिर्माण-उद्योगनिगमः मम देशस्य बृहत्तमा जहाजनिर्माण-कम्पनी भविष्यति । पूर्वं बाह्यजगत् पुनर्गठितां कम्पनीं "चीनी दिव्यनौका" इति आह्वयति स्म ।