समाचारं

फेड्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा चीनदेशं प्रति १ खरबं अमेरिकी-डॉलर्-रूप्यकाणि पुनः प्रवहन्ति वा? विशेषज्ञः - न तावत् आशावादी

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com वित्तीय समाचार १९ सितम्बर् दिनाङ्के बीजिंगसमये प्रातः २:०० वादने फेडरल् रिजर्व् आधिकारिकतया ५० आधारबिन्दुव्याजदरे कटौतीं घोषितवान्, येन संघीयनिधिदरलक्ष्यपरिधिः ५.२५% तः ५.५% तः ४.७५% तः ५% पर्यन्तं न्यूनीकृतः

मार्केट् अपेक्षां करोति यत् फेडरल् रिजर्वस्य निरन्तरव्याजदरे कटौतीचक्रं व्याजदरभेदस्य कारणेन विदेशीयविनिमयबहिःप्रवाहात् आरएमबी-विनिमयदरस्य उपरि दबावं अधिकं न्यूनीकरिष्यति तथा च घरेलुमौद्रिकनीतिस्थानं उद्घाटयिष्यति।

पूर्वं “डॉलर स्माइल थ्योरी” इत्यस्य प्रस्तावकः सुप्रसिद्धस्य ब्रिटिश-हेज फण्ड् यूरिज़न् एसएलजे कैपिटलस्य मुख्यकार्यकारी च स्टीफन् जेन् इत्यनेन भविष्यवाणी कृता यत् यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति तथा तथा चीनीयकम्पनयः यू.एस. dollar-denominated assets.

व्याजदरे कटौतीयाः पूर्वसंध्यायां शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य शाङ्घाई उन्नतवित्तसंस्थायाः प्राध्यापकः हू जी इत्यनेन फीनिक्स वित्तं प्रति उक्तं यत् चीनस्य विदेशनिधिविशिष्टपरिमाणे खलु भिन्नाः व्याख्याः दृष्टिकोणाः च सन्ति। "विदेशेषु चीनस्य कियत् धनं वर्तते इति खलु जटिलः विषयः अस्ति, भिन्न-भिन्न-आँकडानां दृष्टिकोणानां च आधारेण भिन्नाः जनाः भिन्न-भिन्न-निष्कर्षान् आकर्षयितुं शक्नुवन्ति।"

चीनस्य पूंजीप्रवाहस्य उपरि अमेरिकी-डॉलर-व्याज-दर-कटाहस्य सम्भाव्य-प्रभावस्य विषये वदन् हू जी इत्यनेन अग्रे विश्लेषणं कृतम् यत् - "व्याज-दर-अन्तरस्य दृष्ट्या अमेरिकी-व्याज-दर-कटाहः निःसंदेहं विदेश-निवेशानां आकर्षणं दुर्बलं करिष्यति, विशेषतः येषां मूलतः उच्च-आधारितः अस्ति व्याजदरभेदाः आरएमबी-अवमूल्यनं च ये निधयः विदेशेषु अवशिष्टाः सन्ति तेषां सैद्धान्तिकरूपेण अमेरिकी-डॉलर-व्याजदरे कटौतीयाः अनन्तरं देशे पुनरागमनाय अधिकं प्रबलं प्रोत्साहनं भविष्यति, यतः देशे सापेक्षिकं आयं अधिकं आकर्षकं भवति।”.

परन्तु हू जी इत्यनेन धनस्य पुनरागमनस्य सम्मुखे व्यावहारिकचुनौत्यम् अपि उक्तं यत् "यद्यपि व्याजदरप्रसारस्य संकुचनं धनस्य प्रतिगमनाय अनुकूलं भवति तथापि चीनदेशं प्रति प्रत्यागमनानन्तरं एते निधिः उपयुक्तनिवेशमार्गान् अन्वेष्टुं शक्नुवन्ति वा इति मुख्यं वर्तते। वर्तमानकाले , अचलसम्पत् तथा शेयरबजार, पारम्परिकनिवेशस्य हॉटस्पॉट् इति रूपेण, अस्य आकर्षणं दुर्बलं जातम् इति भासते, अचलसम्पत्बाजारः नियामकदबावस्य अधीनः अस्ति, यदा तु शेयरबजारः सापेक्षिकरूपेण अस्थिरतायाः कालखण्डे अस्ति, येन निवेशकाः निर्णयनिर्माणे अधिकं सावधानाः भवन्ति ” इति ।

हू जी इत्यनेन दर्शितं यत्, “अतः यद्यपि अमेरिकी-डॉलर-व्याज-दर-कटनेन पूंजी-प्रतिगमनाय अनुकूलाः परिस्थितयः सृज्यन्ते, तथापि सच्चिदानन्द-पूञ्जी-प्रवाहस्य कृते घरेलु-आर्थिक-वातावरणं, नीति-अभिमुखीकरणं, अन्तर्राष्ट्रीय-विपण्ये परिवर्तनं च इत्यादीनि बहवः कारकाः विचारणीयाः सन्ति .वर्तमानपदे अहं राजधानीप्रत्यागमनस्य परिमाणं गतिश्च तावत् आशावादी नास्ति।”