समाचारं

आरएमबी उच्छ्रितः, किं जातम् ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सेप्टेम्बर्-मासस्य अपराह्णे अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः वर्धितः । पवनदत्तांशैः ज्ञायते यत् १४:५० वादनपर्यन्तं अमेरिकीडॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमयदरः ७.०६१० युआन् इति ज्ञापितः, यत् पूर्वसमापनमूल्यात् २८३ आधारबिन्दुवृद्धिः अस्ति, यत्र दिवसान्तर्गत-उच्चता ७.०६०६ युआन् इति अभवत्२०२३ तमस्य वर्षस्य जुलैमासात् आरभ्य नूतनः उच्चः ।अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः ७.०६१९ युआन् इति ज्ञातः, यत् पूर्वसमापन-मूल्यात् ३३३ आधार-बिन्दु-वृद्धिः अस्ति, यत्र दिवसस्य अन्तः उच्चतमः ७.०६०६ युआन् इति अभवत्२०२३ तमस्य वर्षस्य जुलैमासात् अपि नूतनं उच्चतमं स्तरं प्राप्तवान् ।

अमेरिकी-डॉलर-सूचकाङ्कः दुर्बलः अभवत् । वायुदत्तांशैः ज्ञातं यत् १४:५० वादनपर्यन्तं अमेरिकी-डॉलर-सूचकाङ्कः १००.७७ बिन्दुषु अस्ति, ०.१७% न्यूनः ।

"फेडरल् रिजर्व् व्याजदरेषु कटौतीं कृत्वा आरएमबी-विनिमयदरस्य प्रभावः मुख्यतया अमेरिकी-डॉलरस्य प्रवृत्त्या प्रतिबिम्बितः भवति, यत् क्रमेण मुख्यतया तदनन्तरं व्याजदरेषु कटौतीनां गतिः निर्भरं भवति। यदि फेड् व्याजदरेषु शीघ्रं कटौतीं करोति, अतिक्रमयति च बाजारस्य अपेक्षाः, अमेरिकी-डॉलर-सूचकाङ्कः १०० तः अधः पतति, तथा च आरएमबी-विनिमय-दरः भविष्यति अमेरिकी-डॉलर-विनिमय-दरः ७ युआन्-समीपं गमिष्यति, तथा च अल्पकालीनरूपेण '६ उपसर्गं' प्रति प्रत्यागन्तुं सम्भावना न निराकर्तुं शक्यते तद्विपरीतम् यदि व्याजदरेषु कटौतीयाः गतिः मन्दः भवति तथा च अमेरिकीडॉलरसूचकाङ्कस्य उतार-चढावः सीमितः भवति तर्हि अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरः मूलतः स्थिरः एव तिष्ठति।" इति मैक्रोविश्लेषकः वाङ्ग किङ्ग् अवदत्।

उद्योगदृष्टिकोणानां आधारेण, २.वर्तमान आरएमबी विनिमयदरः मुख्यतया द्वयोः कारकयोः प्रभावितः भवति प्रथमं, अमेरिकी-डॉलरस्य प्रवृत्तिः;एतेन अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमयदरस्य मूल्यं निष्क्रियरूपेण वा अवमूल्यनं वा भविष्यति;द्वितीयं घरेलुस्थूल-आर्थिक-प्रवृत्तिः अस्ति ।आरएमबी इत्यस्य आन्तरिकं मूल्याङ्कनं वा अवमूल्यनगतिं वा निर्धारयति ।

चीनस्य कृते फेड्-संस्थायाः व्याजदरे कटौतीयाः प्रभावः मुख्यतया त्रयेषु पक्षेषु प्रतिबिम्बितः अस्ति । गुआङ्गकाई मुख्योद्योगसंशोधनसंस्थायाः वरिष्ठः शोधकर्त्ता लियू ताओ इत्यनेन उक्तं यत् सर्वप्रथमं चीनस्य मौद्रिकनीतेः शिथिलीकरणस्य अधिकं स्थानं प्राप्स्यति, आरआरआर-कटाहस्य, व्याजदरे-कटाहस्य च नूतन-चक्रस्य प्रचारार्थं शर्ताः पूर्यन्ते इति। द्वितीयं, आरएमबी स्वस्य पुनर्स्थापनात्मकं प्रशंसाम् त्वरयिष्यति इति अपेक्षा अस्ति। चीन-अमेरिका-देशयोः मध्ये मूलतः उल्टा कोषबन्धनव्याजदरान्तरं क्रमेण संकुचितं भविष्यति, येन आरएमबी-पुनर्स्थापनात्मकं मूल्याङ्कनं प्रवर्धितं भवति तथापि चीनस्य शिथिलमौद्रिकनीतेः अन्यकारणानां च कारणात् आरएमबी-विनिमयदरस्य कृते कठिनम् अस्ति अल्पकालीनरूपेण महत्त्वपूर्णं एकपक्षीयं सुदृढीकरणं पश्यन्तु। अन्ते विदेशेषु निधिः आरएमबी-सम्पत्तौ किञ्चित्पर्यन्तं प्रवाहितः भविष्यति, येन चीनस्य स्टॉक्-बण्ड्-बाजारेषु तरलता प्रविष्टा भविष्यति ।

किआनहाई कैयुआन् कोषस्य मुख्या अर्थशास्त्री तथा कोषप्रबन्धकः याङ्ग डेलोङ्गः अपि मन्यते यत्,फेडरल् रिजर्वस्य व्याजदरे कटौती विश्वस्य केन्द्रीयबैङ्कैः व्याजदरे कटौतीयाः तरङ्गं प्रेरयितुं शक्नोति, येन अमेरिकीडॉलरसूचकाङ्कः पुनः अधः धकेलति आरएमबी-मूल्याङ्कनं उदयमानबाजारेषु पूंजीप्रवाहं कर्तुं साहाय्यं करिष्यति।वैश्विकपूञ्जीबाजारमूल्याङ्कनस्य दृष्ट्या अमेरिकी-समूहस्य मूल्याङ्कनं सर्वाधिकं भवति, यदा तु ए-शेयरः, हाङ्गकाङ्ग-समूहः च वैश्विकविपण्यस्य तलस्थाने सन्ति आरएमबी-प्रशंसायाः अपेक्षाः आरएमबी-सम्पत्तौ विदेशीयपुञ्जस्य प्रवाहं प्रेरयितुं शक्नुवन्ति, येन मूल्याङ्कनेषु पुनः उछालः भवति ।

विदेशविनिमयराज्यप्रशासनस्य प्रभारी प्रासंगिकः व्यक्तिः अद्यैव अवदत् यत् मम देशस्य विदेशीयविनिमयविपण्यं भविष्ये अपि सुचारुरूपेण कार्यं करिष्यति इति। आन्तरिकदृष्ट्या मम देशस्य आर्थिकसञ्चालने सकारात्मककारकाः अनुकूलपरिस्थितयः च निरन्तरं सञ्चिताः भवन्ति, आर्थिकपुनरुत्थानं च निरन्तरं समेकितं सुदृढं च भविष्यति |. तस्मिन् एव काले मम देशस्य विदेशीयविनिमयविपण्यस्य विकासः सुधारः च निरन्तरं प्रगच्छति, विपण्यस्य निहितलचीलता च सुधरति, यत् विपण्यस्य अपेक्षाणां व्यवहारानां च स्थिरीकरणे सकारात्मकं भूमिकां निरन्तरं निर्वहति |. बाह्यदृष्ट्या यथा यथा यूरोप-अमेरिका-सदृशानां विकसित-अर्थव्यवस्थानां मौद्रिकनीतयः व्याज-दर-कटन-चक्रं प्रविशन्ति तथा तथा अन्तर्राष्ट्रीय-वित्तीय-विपण्य-वातावरणे अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति

तदतिरिक्तं, फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः प्रभावितः, विण्ड्-दत्तांशैः ज्ञातं यत् स्पॉट्-रजतस्य वृद्धिः दिवसे ३% अधिका अभवत्, प्रति औंसं ३१ अमेरिकी-डॉलर्-अधिकं जातम्, कोमेक्स-रजतस्य वायदा दिने २% वर्धितः, अधुना च अमेरिकी-देशे अस्ति प्रति औंसं ३१.३२ डॉलरम्।

रात्रौ एव विपण्य-आघातानां अनुभवानन्तरं १९ तमे दिनाङ्के एशिया-प्रशांतव्यापारसत्रे कोमेक्स-सुवर्णस्य मूल्येषु पुनः वृद्धिः आरब्धा, सम्प्रति च प्रति औंसं २६०० अमेरिकी-डॉलर्-रूप्यकाणां परितः भ्रमति

अस्मिन् वर्षे आरम्भात् सुवर्णस्य मूल्यं २०% अधिकं वर्धमानं नूतनं उच्चतमं स्तरं प्राप्तवान् । २०२४ तमस्य वर्षस्य आरम्भे अस्याः वृद्धिः उदयमानविपण्यमागधायाः आधारेण आसीत्, विशेषतः एशियादेशस्य केन्द्रीयबैङ्कानां उपभोक्तृणां निवेशकानां च, परन्तु अन्तिमेषु मासेषु केन्द्रं फेडरल् रिजर्व्-संस्थायाः अमेरिकी-अर्थव्यवस्थायाः दृष्टिकोणं च प्रति गतं सुवर्णः, अव्याजधारकः सम्पत्तिः, सामान्यतया न्यूनव्याजदरेण वातावरणात् लाभं प्राप्नोति, यदा तु आर्थिकमन्दतायाः चिन्ता प्रायः निवेशकान् सुवर्णं सुरक्षितस्थानरूपेण क्रेतुं प्रेरयति

चीनस्य मुख्यअर्थशास्त्रज्ञमञ्चस्य अध्यक्षः लियन् पिंगः अवदत् यत् फेडरल् रिजर्वस्य व्याजदरे कटौती अल्पकालीनरूपेण सुवर्णविपण्ये प्रभावं जनयिष्यति, सुवर्णस्य मूल्येषु अपि महती उतार-चढावः भवितुम् अर्हति। परन्तु आगामिकाले फेडस्य व्याजदरे कटौती अन्यकारकाणां श्रृङ्खलायाः सह मिलित्वा सुवर्णस्य मूल्यं वर्धयितुं कार्यं कर्तुं शक्यते। व्याजदरे कटौतीयाः अनन्तरं क्रमेण महङ्गानि किञ्चित् वर्धयितुं शक्नुवन्ति अतः सुवर्णस्य मूल्यसंरक्षणकार्यं पुनः प्रकटितं भविष्यति । तस्मिन् एव काले भविष्ये अपि "कृष्णहंस"-घटनानि निरन्तरं भवितुं शक्नुवन्ति, येन सुरक्षित-आश्रयस्थानानां अधिकस्पष्टमागधाः प्रवर्धिताः भवन्ति ।

घरेलुबन्धनविपण्ये १९ दिनाङ्के १४:५० वादनपर्यन्तं कोषबन्धनवायदाः सर्वत्र पतितः, मुख्यः ३० वर्षीयः कोषबन्धनवायदासन्धिः ०.३०% न्यूनः अभवत्, मुख्यः १० वर्षीयः कोषबन्धनवायदासन्धिः ०.१२ इत्येव न्यूनः अभवत् %, तथा मुख्यः ५ वर्षीयः कोषबन्धनवायदा अनुबन्धः ०.११% न्यूनः अभवत् ।