समाचारं

प्रथमं क्रीडां प्रविशन्तु ततः भङ्गं कुर्वन्तु कथं नूतनाः लान्टुस्वप्नदर्शकाः नूतनं आक्रामकं प्रस्थापयन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्कपर्यन्तं नूतनस्य लान्टु ड्रीमरस्य पूर्वविक्रय-आदेशाः १४,००० तः अधिकाः यूनिट्-पर्यन्तं सञ्चिताः सन्ति, नूतनकारस्य आधिकारिकरूपेण १९ सितम्बर्-दिनाङ्के प्रारम्भः भविष्यति
"गोल्डन नाइन एण्ड् सिल्वर टेन्" इत्येतत् वाहन-उद्योगस्य कृते शीर्ष-विक्रय-ऋतुः इति गण्यते यथा २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने विभिन्नानां ब्राण्ड्-बूथ्-मध्ये "सॉन्ग् आफ् आइस एण्ड् फायर्" इति प्रस्तुतं कृतम्, तथैव प्रतिस्पर्धायाः दबावः, वेदना च सम्मुखीभूता आसीत् by the automobile market सर्वेषां ब्राण्ड्-समूहानां कृते अनिवार्यः प्रश्नः अभवत् ।
"हुअलिउ शीर्षवर्गः अस्ति, चीनीयकारजनानाम् अधुना एषः विश्वासः अवश्यं भवति।" उत्पादः, सम्पूर्णवाहनस्य चेसिसतः आरभ्य बुद्धिमान् प्रौद्योगिक्याः यावत्, स्वतन्त्रब्राण्ड्-समूहानां उच्च-अन्त-प्रतिबिम्बं आकारयितुं आरभ्य युवानां उपभोक्तृणां ग्रहणं यावत्, सर्वेषां कृते बिट-बिट्-सञ्चयस्य आवश्यकता भवति
"नवस्य lantu dreamer इत्यस्य एतत् उन्नयनं उपयोक्तृभ्यः सर्वाधिकं उपयोगी mpv उत्पादं प्रदातुं भवति तथा च तेभ्यः सर्वोत्तमं नवीनं ऊर्जावाहनयात्रानुभवं आनेतुं भवति यथा लु फाङ्गः अवदत्, 2024 chengdu auto show the new lantu dreamer इत्यस्य पूर्वसंध्यायां, यत्... विक्रयणपूर्वं आरब्धम् अस्ति, "गोल्डन् नाइन एण्ड् सिल्वर टेन्" इत्यस्य प्रथमं उत्तरम् अस्ति lantu automobile इत्यस्य ।
९ सितम्बर् दिनाङ्के यात्रीकारबाजारसूचनासंयुक्तसम्मेलनेन प्रकाशितानि आँकडानि ज्ञातवन्तः यत् अगस्तमासे नूतन ऊर्जायात्रीकारविपण्ये १०.२७ मिलियन यूनिट् खुदराविक्रयः अभवत्, वर्षे वर्षे ४३.२% वृद्धिः, मासे मासे १७% वृद्धिः च अभवत् मासिकखुदराविक्रयः अस्मिन् वर्षे नूतनं उच्चतमं स्तरं प्राप्तवान्, दृढं प्रवृत्तिं च निर्वाहितवान् । तेषु स्वतन्त्रब्राण्ड्-समूहानां वृद्धि-गतिः स्पष्टा अस्ति ।
संवाददाता ज्ञातवान् यत् नूतनं लान्टु ड्रीमर "पैनोरमिक लग्जरी टेक्नोलॉजी फ्लैगशिप एमपीवी" इति रूपेण स्थितम् अस्ति अस्मिन् समये कुन्पेङ्ग् संस्करणस्य पूर्वविक्रयमूल्यं ३४९,९०० युआन् तः आरभ्यते एडीएस ३.० तथा होङ्गमेङ्ग इत्यस्य चालनं काकपिट् इत्यस्य किआन्कुन् संस्करणस्य पूर्वविक्रयमूल्यं ४६९,९०० युआन् इत्यस्मात् आरभ्यते । १८ सितम्बर् दिनाङ्कपर्यन्तं नूतनस्य लान्टु ड्रीमरस्य पूर्वविक्रय-आदेशाः १४,००० तः अधिकाः यूनिट्-पर्यन्तं सञ्चिताः सन्ति, नूतनकारस्य आधिकारिकरूपेण १९ सितम्बर्-दिनाङ्के प्रारम्भः भविष्यति
"नवस्य लान्टु ड्रीमरस्य प्रक्षेपणेन निःसंदेहं मध्यम-बृहत्-एमपीवी-विपण्ये नूतना जीवनशक्तिः आनयिष्यति।" विशालशरीरस्य आकारः, स्वतन्त्राः आसनानि, कारमध्ये रेफ्रिजरेटर्, द्वितीयपङ्क्तिपर्दे इत्यादीनां सुविधानां कृते अधिकाधिकं प्रतिस्पर्धात्मके विपण्ये स्थानं प्राप्तुं "खेल-भङ्गकः" भवितुम् अधिकं दृढनिश्चयः आवश्यकः भवति
उदाहरणार्थं सः अवदत् यत् नूतनं lantu dreamer इत्यस्य लेबलं huawei qiankun smart driving ads 3.0 तथा hongmeng smart cockpit इति लेबलं कृत्वा उपयोक्तृभ्यः अधिकसुलभं सुरक्षितं च अन्तरक्रियाम् स्मार्टड्राइविंग् अनुभवं च आनेतुं मौलिककारणम् अस्ति। प्रौद्योगिकी-सफलतायाः प्रचारार्थं हुवावे-सङ्गठनेन सह हस्तं मिलित्वा, विलासपूर्ण-सफलतां यावत्, येषु रेफ्रिजरेटर्, रङ्ग-टीवी, सोफा च एकदा एव सन्ति, नूतन-लान्टु-ड्रीमर-इत्यनेन विलासिता-एमपीवी-इत्यस्य कृते नूतनं मानदण्डं निर्धारितम् अस्ति
"लान्टु ड्रीमरस्य वृद्धिः 'परामर्शं श्रुत्वा' अविभाज्यम् अस्ति। वयं पूर्वप्रयोक्तृणां दीर्घकालं शुद्धविद्युत्बैटरीजीवनस्य, उच्चसुरक्षाप्रदर्शनस्य, सुदृढतरं वाहनचालनस्य सुचारुत्वस्य च माङ्गल्याः आधारेण लक्षितं उन्नयनं कृतवन्तः। "लान्टुस्य महाप्रबन्धकः शाओ मिंगफेङ्गः ऑटोमोबाइल सेल्स एण्ड् सर्विस कम्पनी लिमिटेड् इत्यनेन स्पष्टतया उक्तं यत् लान्टु ड्रीमर इत्यस्य बहुविधं उन्नयनं बहुमतेन उपभोक्तृभिः मान्यतां प्राप्तम् अस्ति, "विशेषतः बैटरीजीवनस्य उन्नयनानन्तरं बहुसंख्यकप्रयोक्तृभिः तत्क्षणमेव मान्यतां प्राप्तम्, विक्रयः च त्रिगुणितः अभवत् बहवः"।
लु फाङ्ग इत्यस्य मतं यत् द्रुतगत्या प्रौद्योगिकीप्रगतेः कारणात् उपभोक्तृणां कारसम्बद्धानां वेदनाबिन्दून् एकैकं समाधानं सम्भवं जातम् । यथा, एमपीवी-इत्यस्य विशालस्य आकारस्य कारणात् यदा समग्रं परिवारं पूर्णसामानेन सह एकत्र गच्छति तदा प्रायः तेषां पार्किङ्गस्थाने आगत्य सामानं ग्रहीतुं कारात् अवतरितव्यं भवति, ततः पार्किङ्गस्थाने विपर्ययितव्यं भवति . अस्थायीरूपेण कूपतः वस्तूनि ग्रहीतुं अतीव असुविधा भवति।
अस्य कृते lantu इत्यस्य उपयोक्तुः आवश्यकतानां गहनबोधः अस्ति तथा च huawei इत्यनेन सह mpv front parking function इत्यस्य विकासाय सहकार्यं कृतवान्, यत् parking इत्यस्य विपर्ययस्य समये उपयोक्तृणां सामानस्य प्रवेशस्य समस्यायाः समाधानं सुलभतया कर्तुं शक्नोति लु फाङ्ग इत्यनेन उक्तं यत् हुवावे इत्यस्य किआन्कुन् स्मार्ट ड्राइविंग् एडीएस ३.० प्रणाल्याः धन्यवादेन नूतनः लान्टु ड्रीमरः १६० तः अधिकानि पार्किङ्ग परिदृश्यानि अपि समर्थयति, यत्र दूरस्थपार्किङ्गं, कार-एण्ड्-गो, वैलेट्-पार्किंग्, तथा च पार्किङ्ग-ड्राइविंग् इत्यादीनि, अचिह्नित-पार्किङ्गम् अपि सन्ति स्थानानि अत्यन्तं संकीर्णानि च पार्किङ्गस्थानानि सुलभतया स्वयमेव पार्किङ्गं कर्तुं शक्यन्ते, येन उपयोक्तृभ्यः एमपीवी-मध्ये "कठिनं पार्किङ्गं" इति समस्यां दूरीकर्तुं साहाय्यं भवति ।
“नवीन lantu dreamer उपयोक्तृ-आवश्यकतानां अन्वेषणं, आरामस्य विश्वसनीयतायाः च अवगमनस्य, बुद्धि-ग्रहणस्य च उपयोगं कृत्वा चीनी-शैल्याः विलासिता-शीर्ष-उत्पादैः सह उच्च-अन्तस्य बुद्धि-प्रवृत्तेः अन्तर्गतं एमपीवी-इत्यस्य उपभोक्तृ-वेदना-बिन्दून्-समाधानं करोति लु फाङ्गः स्मरणं कृतवान् यत् यदा २०२२ तमे वर्षे प्रथमः लान्टु ड्रीमरः बहिः आगतः तदा चीनस्य एमपीवी-विपण्ये अद्यापि संयुक्त-उद्यम-ब्राण्ड्-पारम्परिक-इन्धन-वाहनैः एकाधिकारः आसीत् lantu dreamer इत्यस्य प्रवेशात् आरभ्य अनेके स्वतन्त्राः ब्राण्ड्-संस्थाः mpv-पट्टिकायां सम्मिलितुं आरब्धाः सन्ति यथा hongqi, denza, xpeng, ideal इत्यादयः ब्राण्ड्-संस्थाः नूतनानि ऊर्जा-mpv-माडलं प्रारब्धवन्तः ।
वस्तुतः पारिवारिकस्वचालितयात्रामागधायां आकस्मिकवृद्धिः, नूतनानां ऊर्जावाहनानां त्वरितलोकप्रियता इत्यादीनां कारकानाम् संयुक्तप्रभावेन, एमपीवी-माडलाः ये कारस्य आरामं एसयूवी-इत्यस्य स्थानेन सह संयोजयन्ति, ते सर्वथा उष्णं जातम् अस्मिन् वर्षे चीनीयवाहनविपण्ये स्थानम्। तस्मिन् एव काले चीनस्य एमपीवी-विपण्ये नूतनाः प्रवृत्तयः दृष्टाः ये स्वतन्त्र-ब्राण्ड्-विकासाय अनुकूलाः सन्ति ।
jdpower इत्यनेन सद्यः एव प्रकाशितस्य "2024 china automobile intelligent experience research" इत्यस्य प्रस्तावः अस्ति यत् स्मार्ट-काकपिट्-सम्बद्धाः प्रौद्योगिकी-विन्यासाः चीनीय-उपयोक्तृभ्यः अधिकं स्वीकार्याः सन्ति, तेषां मूल्यं च कार-क्रयणे अधिकं भवति
huawei qiankun intelligent driving तथा hongmeng cockpit इत्यनेन सुसज्जितं विश्वस्य प्रथमं mpv इति नाम्ना नूतनेन lantu dreamer इत्यनेन बुद्धिमान् इत्यनेन नियमानाम् उल्लङ्घनाय बहु प्रयत्नः कृतः अस्ति। समाचारानुसारं "xiaoyao" स्मार्टकाकपिट् इत्यस्य नूतनं lantu dreamer kunpeng संस्करणं हार्डवेयरस्य दृष्ट्या 8295p चिप् इत्यस्य उपयोगं करोति, यत्र सुचारुतया संचालनं, अधिकं नाजुकं चित्रं, स्मार्टतरं च अन्तरक्रियाः च एकस्मिन् समये, 8-स्क्रीनस्य अभिनवः डिजाइनः अस्ति linkage इत्यनेन कारस्य अधिका सुविधा भवति ।
"नवीनः लान्टु ड्रीमरः पारम्परिकं वाहनचालनसाधनं अतिक्रान्तवान् अस्ति तथा च मार्गे महत्त्वपूर्णः स्मार्टः भागीदारः अभवत् इति लु फाङ्गः अवदत् यत् लान्टु इत्यस्य मूलस्वप्नः चीनीयस्य उच्चस्तरीयस्य नूतन ऊर्जायाः एमपीवी इत्यस्य निर्माणम् आसीत्। अधुना नूतन ऊर्जा एमपीवी-विपण्ये स्पर्धा अतीव तीव्रा अस्ति, लान्टु-संस्थायाः उत्पादानाम् पुनरावर्तनीय-उन्नयनम् अपि त्वरितम् अस्ति ।
तस्य दृष्ट्या यथा यथा उपभोक्तारः एमपीवी-वाहनविद्युत्करणेन बुद्धिमान् प्रौद्योगिकीभिः च अधिकाधिकं परिचिताः भवन्ति तथा तथा सम्भवतः एषा भयंकरः स्पर्धा निरन्तरं भविष्यति “किन्तु यावत् वयं उपयोक्तृभ्यः उत्तमाः उत्पादाः उत्तमाः अनुभवाः च आनेतुं शक्नुमः तावत् वयं सक्रियरूपेण एतस्य सामना करिष्यामः | घोरस्पर्धा” इति ।
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता झांग जेन्की स्रोत: चीन युवा दैनिक
स्रोतः चीनयुवा दैनिक·यात्रा साप्ताहिक
प्रतिवेदन/प्रतिक्रिया