समाचारं

"धमनीषु प्रहारं कुर्वन्तः परिच्छेदाः" वास्तवमेव भवन्ति वा ? अथवा टेस्ला ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला इत्यनेन व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च १०% परिच्छेदस्य घोषणा कृता, यत्र १४,००० यावत् कर्मचारीः सम्मिलिताः आसन् । परन्तु यत् सम्भवतः टेस्ला अपि न अपेक्षितवान् तत् आसीत् यत् कम्पनी शीघ्रमेव "धमनीषु प्रहारं कृत्वा परिच्छेदाः" इति दुविधां अनुभविष्यति इति ।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​१६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अस्मिन् वर्षे एप्रिलमासे बृहत्परिमाणेन परिच्छेदस्य अनन्तरं टेस्ला-संस्थायाः सुपरचार्जर-जालस्य विस्तारः अन्तिमेषु मासेषु महतीं मन्दः अभवत् विद्युत्वाहनविश्लेषणकम्पन्योः ईवी एडॉप्शनस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु टेस्लाद्वारा नव उद्घाटितानां सुपरचार्जिंगस्टेशनानाम् संख्यायां २०२३ तमे वर्षे मेमासात् अगस्तमासपर्यन्तं परिच्छेदनानन्तरं समानकालस्य तुलने ११% न्यूनता अभवत् , गतवर्षस्य समानकालस्य तुलने २८% न्यूनता अभवत् ।

टेस्ला इत्यनेन टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता । परन्तु अधुना एव गतसप्ताहे टेस्ला-सङ्घस्य मुख्यकार्यकारी (ceo) एलोन् मस्क् इत्यनेन एक्स इत्यत्र घोषितं यत् टेस्ला अधिकानि सुपर चार्जिंग-स्थानकानि उद्घाटयति इति ।

टेस्ला-संस्थायाः विश्वे ६५०० सुपरचार्जिंग्-स्थानकानि सन्ति, यत् विद्युत्वाहनब्राण्ड्-रूपेण टेस्ला-संस्थायाः मुख्यविक्रयस्थानेषु अन्यतमम् अस्ति । परन्तु कारविक्रयस्य कार्यक्षमतायाः च न्यूनतायाः कारणात् टेस्ला-संस्थायाः व्ययस्य न्यूनीकरणं, कार्यक्षमतां वर्धयितुं च आरभणीयम्, विशालनिवेशयुक्तं सुपरचार्जिंग-जालम् अपि तेषु अन्यतमम् अस्ति

अस्मिन् वर्षे एप्रिलमासे मस्कः वैश्विककार्यबलस्य १०% परिच्छेदस्य निर्णयस्य घोषणां कृत्वा कर्मचारिभ्यः आन्तरिकपत्रं प्रेषितवान् यत्, परिच्छेदाः व्ययस्य न्यूनीकरणाय उत्पादकतासुधारार्थं च सन्ति इति तेषु पावरट्रेनस्य ऊर्जा-इञ्जिनीयरिङ्गस्य च वरिष्ठः उपाध्यक्षः ड्रू बैग्लिनो अपि टेस्ला-सङ्गठने १८ वर्षाणि यावत् अस्ति, मस्कस्य मूल-उपनिदेशकरूपेण च कार्यं कृतवान्, सः अपि स्वस्य त्यागपत्रस्य घोषणां कृतवान् टेस्ला-संस्थायाः केचन कर्मचारिणः सामाजिकजालमाध्यमेन दावान् कृतवन्तः यत् मस्कः सुपरचार्जिंग्-व्यापार-एककस्य विघटनस्य निर्णयं कृतवान्, यत्र दलस्य नेता रेबेका टिनुच्ची, नूतन-उत्पाद-नेता च डैनियल हो च प्रायः ५०० कर्मचारिणः परित्यक्ताः

अस्य प्रतिक्रियारूपेण मस्कः एकदा सामाजिकमञ्चेषु अवदत् यत् टेस्ला अद्यापि सुपर चार्जिंग स्टेशनानाम् एकं जालं विकसितुं योजनां करोति, परन्तु नूतनानां साइट्-निर्माणस्य गतिः मन्दं भविष्यति, विद्यमान-चार्जिंग-सुविधानां विस्तारे च केन्द्रीभवति

परन्तु टेस्ला इत्यस्य सुपरचार्जिंग-दलस्य परिच्छेदेन उद्योगः शीघ्रमेव अराजकतायां डुबकी मारितः: केषाञ्चन सुपरचार्जिंग-स्थानक-स्थलानां निर्माणं स्थगितुं बाध्यम् अभवत्, तथा च केचन स्थल-स्वामिनः ये टेस्ला-सह चार्जिंग-स्थानक-निर्माणार्थं वार्तालापं कुर्वन्ति स्म, ते अपि एतस्य कारणेन स्वकार्यं त्यक्तवन्तः परिच्छेदं प्रति । परिच्छेदस्य अनन्तरं प्रथमेषु कतिपयेषु सप्ताहेषु टेस्ला-सहभागिनः ठेकेदाराः च ईमेल-माध्यमेन टेस्ला-नगरे स्वसम्पर्कं प्राप्तुं संघर्षं कृतवन्तः ।

निराशायां टेस्ला सुपरचार्जिंगव्यापारं पुनः मार्गं प्राप्तुं नूतनं नेतृत्वं, दलं च सक्रियं कर्तुं प्रयतितवान् ।

टेस्ला सुपरचार्जर टेस्ला

अस्मिन् वर्षे मे-मासस्य अन्ते टेस्ला-संस्थायाः सुपरचार्ज-दलस्य अनेकाः वरिष्ठाः सदस्याः पुनः नियुक्ताः, येषु परियोजनायाः नेता मैक्स डी-जेघेर्, उत्तर-अमेरिकायां परियोजनायाः संचालनं कुर्वन्तः अल्पसंख्याकाः प्रबन्धकाः अपि आसन् एकः संगठनात्मकः चार्टः दर्शयति यत् माइक स्नाइडरः, दीर्घकालीनः टेस्ला-कार्यकारी यः पूर्वं तस्य औद्योगिक-बैटरी-कार्यक्रमं चालयति स्म, सः चार्जिंग-दलस्य कार्यभारं स्वीकृतवान्, पूर्वं बग्लिनो-परियोजनानां नेतृत्वे कृतानां अनेकानाम् प्रयासानां निरीक्षणं कृतवान्

तस्मिन् एव काले मस्कः अपि अवदत् यत् सः सुपरचार्जिंग्-जालस्य उन्नयनार्थं ५० कोटि-अमेरिकीय-डॉलर्-अधिकं (प्रायः ३.५५ अब्ज-रूप्यकाणि) व्ययितुं योजनां करोति । परन्तु मस्क इत्यनेन एतदपि उक्तं यत् उपर्युक्तव्ययः केवलं नूतनकारखानानां विस्ताराणां च कृते अस्ति, तथा च परिचालनव्ययः न समाविष्टः, यतः परिचालनव्ययः बहु अधिकः भवति

यद्यपि टेस्ला स्वस्य सुपरचार्जर-दलस्य पुनर्निर्माणाय अपि च पूर्वं परित्यक्तानाम् कर्मचारिणां पुनः नियुक्त्यर्थं अपि परिश्रमं कुर्वन् अस्ति तथापि अस्मिन् वर्षे तस्य चार्जिंग-जालस्य विस्तारः महत्त्वपूर्णतया बाध्यः अभवत् विषये परिचिताः जनाः अवदन् यत् टेस्ला स्वस्य सुपरचार्जिंग्-जालस्य विस्तारार्थं प्रतिबद्धः अस्ति, परन्तु अधुना पूर्वकार्यं सम्पन्नं कर्तुं न्यूनानां कर्मचारिणां उपरि अवलम्बनं कर्तव्यं भविष्यति।

तदतिरिक्तं टेस्ला-सुपरचार्जिंग-स्थानकानां निर्माणे मन्दतायाः कारणेन बहवः अ-टेस्ला-स्वामिनः अपि प्रभाविताः अभवन् । यतः अस्मात् पूर्वं टेस्ला अनेकैः कारकम्पनीभिः सह सहकार्यं प्राप्तवान्, येन उत्तरार्द्धाः टेस्ला-संस्थायाः सुपरचार्जिंग्-पिल्स्-इत्यस्य चार्जिंग्-कृते उपयोगं कर्तुं शक्नुवन्ति । अतः टेस्ला-सुपरचार्जिंग-स्थानकानां निर्माणे निरन्तरं मन्दतायाः प्रभावः सम्पूर्णस्य उद्योगस्य चार्जिंग-अनुभवे भवितुम् अर्हति

फोर्ड-टेस्ला-योः फोर्ड-मोटर-कम्पनी-लिमिटेड्-इत्यस्य चार्जिंग्-विषये साझेदारी-कार्यं भवति ।

नवम्बर् २०२२ तमे वर्षे टेस्ला इत्यनेन प्रस्तावः कृतः यत् कारकम्पनयः एकीकृतं चार्जिंग् मानकं स्वीकुर्वन्तु तथा च तस्य चार्जिंग कनेक्टर् डिजाइनं साझां कुर्वन्तु येन चार्जिंग नेटवर्क् संचालकाः कारकम्पनयः च एतां प्रौद्योगिकीम् अङ्गीकुर्वन्ति २०२३ तमस्य वर्षस्य मे-मासे फोर्ड-कम्पनी टेस्ला-सङ्गठनेन सह सहकार्यस्य घोषणां कृतवान्, येन फोर्ड-विद्युत्वाहनानां स्वामिनः २०२४ तमे वर्षात् आरभ्य उत्तर-अमेरिकायां टेस्ला-संस्थायाः १२,००० तः अधिकानां सुपर-चार्जिंग-स्थानकानां उपयोगं कर्तुं शक्नुवन्ति स्म परन्तु टेस्ला-संस्थायाः सुपरचार्जर्-इत्यस्य उपयोगाय फोर्ड-स्वामिनः अद्यापि एडाप्टरस्य उपयोगं कर्तुं प्रवृत्ताः भविष्यन्ति । अस्य कृते फोर्ड-संस्थायाः योजना अस्ति यत् स्वस्य अग्रिम-पीढीयाः विद्युत्-वाहनानि, यत्र विद्युत्-पिकअप-ट्रकः, ७-सीट्-एसयूवी च सन्ति, २०२५ तमे वर्षात् आरभ्य टेस्ला-चार्जिंग-पोर्ट्-इत्यनेन सह

अस्मिन् वर्षे मार्चमासे जीली होल्डिङ्ग् ग्रुप् इत्यस्य अन्तर्गतं उच्चस्तरीयं शुद्धविद्युत् ब्राण्ड् पोलस्टार इत्यनेन टेस्ला चीन इत्यनेन सह चार्जिंग् नेटवर्क् अन्तरसंयोजनसहकार्यस्य घोषणा अपि कृता पोलस्टार २ तथा पोलस्टार ४ उपयोक्तारः टेस्ला इत्यस्य सुपर चार्जिंग् स्टेशनेषु, मुख्यभूमिचीनदेशे उद्घाटितेषु गन्तव्यचार्जिंगस्थानेषु च चार्जं कर्तुं शक्नुवन्ति । मार्चमासपर्यन्तं टेस्ला-संस्थायाः मुख्यभूमिचीनदेशस्य पोलस्टार-सङ्घस्य कृते ८०० तः अधिकानि चार्जिंग-स्थानकानि, ४६०० तः अधिकानि चार्जिंग्-पिलानि च उद्घाटितानि, तस्य जालपुटे २०० तः अधिकानि नगराणि सन्ति

तस्मिन् एव वर्षे जूनमासे रिवियन् इति नूतनं अमेरिकनकारनिर्माणबलम् अपि घोषितवती यत् २०२४ तमे वर्षात् आरभ्य रिवियन्-कारस्वामिनः २०२५ तमे वर्षात् आरभ्य टेस्ला-सुपरचार्जिंग-ढेरस्य उपयोगं कर्तुं शक्नुवन्ति

टेस्ला इत्यस्य चार्जिंगसुविधाः बहिः कम्पनीभ्यः उद्घाटयितुं टेस्ला इत्यस्य चार्जिंगजालस्य विस्तारार्थं संघीयवित्तपोषणस्य अरबौ डॉलरस्य योग्यता अपि भवति ev adoption इत्यस्य आँकडानि दर्शयन्ति यत् एतावता कम्पनी संयुक्तराज्ये ८८ supercharger स्टेशनानाम् निर्माणार्थं प्रायः ३७ मिलियन डॉलर (प्रायः २६२ मिलियन आरएमबी) सार्वजनिकनिधिं प्राप्तवती अस्ति अस्मिन् वर्षे जुलै-अगस्त-मासेषु टेस्ला-संस्थायाः तत्र चार्जिंग-स्थानकनिर्माणार्थं क्रमशः मेरिलैण्ड्-एरिजोना-देशयोः १.८ मिलियन-अमेरिकीय-डॉलर् (प्रायः १२.७७ मिलियन आरएमबी), २.९ मिलियन-अमेरिकीय-डॉलर् (प्रायः २०.५७ मिलियन आरएमबी) च प्राप्ता

टेस्ला-संस्थायाः विस्तारस्य आवश्यकता अधिका प्रमुखा भवति यतः अधिकाः कारकम्पनयः जालपुटे सम्मिलितुं योजनां कुर्वन्ति । परन्तु चार्जिंगविभागे छंटनीकारणात् टेस्ला अन्यैः कारकम्पनीभिः सह सहकार्यं कर्तुं अपि बाधाः अभवन् मुख्यविषयेषु चार्जिंगसॉफ्टवेयरस्य अनुकूलनं चार्जिंगपाइल एडाप्टरस्य वितरणं च अस्ति तदतिरिक्तं टेस्ला २०२४ तमस्य वर्षस्य वसन्तपर्यन्तं जनरल् मोटर्स्, वोल्वो कार्स्, पोलस्टार इत्येतयोः चार्जिंग् समर्थनस्य विस्तारं कर्तुं अपि योजनां करोति, परन्तु टेस्ला इत्यस्य जालपुटे सम्प्रति एतानि नवीनं परिवर्तनानि "शीघ्रमेव आगमिष्यन्ति" इति दर्शयति

एट्लास् पब्लिक पॉलिसी इत्यस्य शोधपरामर्शसमूहस्य संस्थापकस्य निक नीग्रो इत्यस्य मते एतत् वस्तुतः सुपरचार्जर-स्थानकानां प्रथमवारं घोषणायाः अनन्तरं टेस्ला-सङ्घस्य सम्मुखीभूतासु बृहत्तमेषु आव्हानेषु अन्यतमम् अस्ति जेडी पावरस्य विद्युत्वाहनव्यापारस्य कार्यकारीनिदेशकः ब्रेण्ट् ग्रुबरः अपि अवदत् यत् गैर-टेस्ला-स्वामिभ्यः नेटवर्कं उद्घाट्य एतत् प्रमुखं हानिम् अस्ति। टेस्ला-संस्थायाः सुपरचार्जिंग-व्यापारस्य अद्यापि बहुदूरमार्गः अस्ति यदि सः परिच्छेदनानन्तरं पुनः मार्गं प्राप्तुम् इच्छति ।

आगच्छस्रोत |

प्रतिवेदन/प्रतिक्रिया