समाचारं

हुवावे "towards an intelligent world 2024 white paper" इत्यस्य आँकडा भण्डारण अध्यायं विमोचयति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[शङ्घाई, चीन, १९ सितम्बर् २०२४] हुवावे-सम्बद्धसम्मेलनस्य २०२४ तमे वर्षे हुवावे-कम्पनी "towards an intelligent world 2024" (अतः परं "श्वेतपत्राणि" इति उच्यते) इति श्वेतपत्राणां श्रृङ्खलां प्रकाशितवती अस्मिन् श्वेतपत्रे ९ प्रमुखाः उद्योगाः उद्योगस्य च अध्यायाः समाविष्टाः सन्ति यत्र आँकडाभण्डारणः अपि अस्ति । आँकडा-भण्डारण-अध्याये हुवावे-कम्पनी भविष्यस्य आँकडा-भण्डारण-विकासाय स्वस्य दृष्टिकोणस्य, कार्य-सुझावस्य च विस्तारार्थं आँकडा-तत्त्वानां डिजिटलीकरणं, बुद्धि-विश्लेषणं च संयोजयति, येन ग्राहकाः एआइ-बृहत्-माडल-युगे सर्वोत्तम-आँकडा-अन्तर्निर्मित-निर्माणे सहायतां कुर्वन्ति
हुवावे इत्यनेन श्वेतपत्रश्रृङ्खलायाः "towards an intelligent world 2024" इति आँकडा भण्डारण अध्यायः प्रकाशितः ।
उच्छ्रितस्य अङ्कीय-अर्थव्यवस्थायाः सन्दर्भे वित्तं, विद्युत्, निर्माणं, शिक्षा, चिकित्सा, संचालकाः च इत्यादयः असंख्याकाः उद्योगाः अभूतपूर्ववेगेन अङ्कीकरणात् डिजिटल-गुप्तचर-विषये गच्छन्ति तस्य सफलपरिवर्तनस्य कृते आँकडा एकः प्रमुखः तत्त्वः अभवत् : विशाल ऐतिहासिकदत्तांशः जागृतः अस्ति, एआइ द्वारा नूतनदत्तांशस्य बृहत् परिमाणं उत्पन्नम्, विविधमूलदत्तांशस्य दीर्घकालं यावत् अवधारणस्य आवश्यकता वर्तते तस्मिन् एव काले एआइ उत्पादकता पूर्णतया स्वमूल्यं मुक्तं कर्तुं प्रयोक्तुं च शक्नोति वा इति पूर्वापेक्षा अभवत् ।
आँकडा भण्डारणं आँकडानां वाहकः अस्ति हुवावे इत्यनेन श्वेतपत्रे स्वस्य भविष्यस्य विकासस्य पञ्च प्रमुखाः सम्भावनाः अग्रे स्थापिताः ।
दृष्टिकोण 1: बुद्धिमत्तायाः उद्भवं त्वरयितुं भण्डारण-कम्प्यूटिंग-पृथक्करण-वास्तुकला-सहितं ai-ready-दत्तांश-अन्तर्निर्मितं परिनियोजयन्तु: बृहत्-ai-माडल-युगे, सहकारि-विकासः, कम्प्यूटिंग-शक्तेः, भण्डारण-शक्तेः च आग्रहेण विस्तारः च आँकडा-नियोजनाय मूलभूताः आवश्यकताः अभवन् आधारभूतसंरचना। क्षमता क्षैतिजविस्तारः, रेखीयप्रदर्शनवृद्धिः, बहु-प्रोटोकॉल-अन्तर-सञ्चालनक्षमता इत्यादीनां मूलक्षमतानां वर्धनं प्रभावीरूपेण सहस्राणां उद्योगानां एआइ-सज्जतां प्राप्तुं साहाय्यं कर्तुं शक्नोति
दृष्टिकोण 2: आँकडा-संसाधन-दक्षतां सुधारयितुम् आँकडा-मूल्यं च विमोचयितुं सर्व-फ्लैश-स्मृतेः उपयोगं कुर्वन्तु: बृहत्-माडल-प्रशिक्षण-आवश्यकताभिः बुद्धिमान् उन्नयन-प्रवृत्तिभिः च आनयितस्य आँकडा-संसाधन-दबावस्य सामना कृत्वा, सर्व-फ्लैश-स्मृति-भण्डारणम्, उच्च-प्रदर्शनेन, विशाल-क्षमतायाः, न्यून-शक्त्या च सह उपभोगः अन्यलक्षणं च, सदिश rag (पुनर्प्राप्ति संवर्धितजननम्) इत्यादिभिः उदयमानैः आँकडाप्रतिमानैः सह सहकार्यं कृत्वा दीर्घ-स्मृति-भण्डारणं च प्रणाल्याः समग्र-प्रदर्शने बहुधा सुधारः भवति, तथा च भण्डारणस्य उपयोगः गणनां सुदृढं कर्तुं भवति
दृष्टिकोण 3: एकं आँकडा सुरक्षा प्रणालीं निर्मायताम् यत् निवारणं नियन्त्रणं च संयोजयति: अन्तःजातीयसुरक्षा भण्डारणस्य मूलभूतावश्यकता अभवत् सर्व-फ्लैश-बैकअप-भण्डारणस्य बहुस्तरीय-विरोधी-रैनसमवेयरस्य च निर्माणेन वयं निष्क्रियप्रतिक्रियातः आक्रमणानां कृते सक्रियव्यापकं प्रति गन्तुं शक्नुमः रक्षणं, उद्यमप्रतिरक्षां वर्धयितुं, भण्डारणस्य माध्यमेन च दृढसुरक्षां प्राप्तुं .
दृष्टिकोण 4: आँकडा दृश्यमानं, प्रबन्धनीयं, उपलब्धं च कर्तुं ai आँकडा-सरोवर-आधारं निर्मायताम्: आँकडा उद्यम-ai अनुप्रयोगानाम् प्रमुख-प्रतिस्पर्धा अभवत्, आँकडा-चिमनी-दुविधां भङ्गयति, येन उद्यमाः विशाल-बहु-स्रोत-विषम-आँकडानां संग्रहणं कर्तुं शक्नुवन्ति .सुलभतया प्रवहति, सुप्रयोगः च भवति ।
दृष्टिकोण 5: पूर्ण-ढेर-पूर्व-एकीकृत-प्रशिक्षण/धक्का-यन्त्रं एआइ-बृहत्-माडल-उद्योगस्य द्रुत-कार्यन्वयनस्य समर्थनं करोति: आधारभूत-संरचनायाः, उपकरण-सॉफ्टवेयर-इत्यादीनां घटकानां पूर्व-एकीकरणेन, तथा च एआइ-बृहत्-माडलस्य प्रणाली-एकीकरण-क्षमताभिः सह सहकार्यं कृत्वा suppliers, we can build a one-stack delivery सर्व-एक-प्रशिक्षण/धक्का-यन्त्रं सहस्रेषु उद्योगेषु डिजिटल-बुद्धिमान् उन्नयनं सक्षमं करोति।
उपर्युक्तदृष्टिकोणस्य आधारेण श्वेतपत्रे विस्तृतकार्यसूचनानि अपि प्रदत्तानि येन डिजिटलगुप्तचरयुगस्य आवश्यकतां पूरयति इति आँकडासंरचनानिर्माणे सहायता भवति भविष्ये huawei data storage समाजस्य सर्वैः क्षेत्रैः सह अधिकाधिकनवीनप्रौद्योगिकीनां नूतनानां च अनुप्रयोगानाम् उन्नतदत्तांशसञ्चयक्षमतां प्रदातुं कार्यं निरन्तरं करिष्यति, तथा च संयुक्तरूपेण डिजिटलगुप्तचरयुगे उज्ज्वलं भविष्यं निर्मास्यति।
प्रतिवेदन/प्रतिक्रिया