समाचारं

"शेन्झेन् विशेषक्षेत्रस्य समाचारः" शेन्झेन्: बुद्धिमान् रोबोट् स्वस्य "विकासस्य" त्वरिततां कुर्वन्ति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वरसंवादस्य माध्यमेन रोबोट् मेजस्य उपरि वस्तूनि सटीकरूपेण उद्धर्तुं शक्नोति, तथा च यन्त्रस्य निपुणहस्ताः मानवहस्तवत् स्वतन्त्रतया गन्तुं शक्नुवन्ति... अद्यतने, संवाददातारः शेन्झेन्-नगरस्य अनेकाः रोबोट्-कम्पनयः, तथा च प्रौद्योगिक्या पूर्णाः दृश्याः,... भविष्यवादः दृष्टिगोचरः अभवत् । बुद्धिमान् रोबोट्-पट्टिकायां शेन्झेन्-कम्पनयः प्रौद्योगिक्याः द्रुत-पुनरावृत्तौ नवीनतां निरन्तरं प्राप्तुं च महतीं प्रयत्नाः कुर्वन्ति
स्वतन्त्रप्रतिस्पर्धायाः निर्माणार्थं मूलप्रौद्योगिकीषु शोधं कुर्वन्तु
हेटाओ शेन्झेन्-हाङ्गकाङ्ग-विज्ञान-प्रौद्योगिकी-नवाचार-सहकार्यक्षेत्रे, सशक्त-अनुसन्धान-विकास-पृष्ठभूमियुक्तानां रोबोट्-उत्साहिनां समूहेन संयुक्तरूपेण एकां कम्पनीं स्थापितं - दैमेङ्ग-रोबोट्
मनुष्यैः सह पार्श्वे पार्श्वे कार्यं कर्तुं शक्नुवन्ति बुद्धिमान् रोबोट्-विकासे तान्त्रिक-प्रणालीनां जटिलसमूहः अन्तर्भवति । यद्यपि केवलं वर्षत्रयं यावत् स्थापितं तथापि दैमेङ्ग् इत्यनेन अस्मिन् वर्षे प्रथमं चतुरं मानवरूपं रोबोट् मुक्तं यत् वेल्डिंग् सर्किट् बोर्ड्, ड्रिपिङ्ग् रिएजेण्ट्, इस्त्री वस्त्राणि इत्यादीनि अनेकानि भिन्नानि कार्याणि सम्पन्नं कर्तुं शक्नोति
संवाददाता दृष्टवान् यत् दैमेङ्ग रोबोट् इत्यनेन स्वतन्त्रतया विकसितः निपुणः हस्तः मानवहस्तस्य समानः आकारः जातः, पञ्च अपि अङ्गुलीसन्धिः लचीलतया नमितुं शक्नोति कम्पनीयाः स्पर्शसंवेदकप्रौद्योगिक्याः प्रमुखः डु यिपाई इत्यनेन उक्तं यत् स्मार्टरोबोट्-इत्यस्य कृते एआइ-प्रौद्योगिकीप्रशिक्षणं सशक्तिकरणं च आवश्यकं भवति, सटीककार्यं प्राप्तुं उच्चसटीकस्पर्शसंवेदकैः सुसज्जिताः निपुणहस्ताः अपरिहार्याः सन्ति इति तेषां स्वयमेव विकसितस्य पञ्चाङ्गुलीनिपुणहस्तस्य १५ स्वतन्त्रतायाः २० गतिसन्धिः च भवति संकरनियन्त्रण-एल्गोरिदम् इत्यनेन सह मिलित्वा सटीक-ग्रहण-क्रियाः प्राप्तुं मानवहस्तस्य अनुकरणं कर्तुं शक्नोति
रोबोट् निपुणहस्ताः स्वतन्त्रतया गन्तुं शक्नुवन्ति इति कारणं अङ्गुलीसन्धिषु अन्तः सूक्ष्म-मोटर-चालनात् अविभाज्यम् अस्ति । बाओआन्-नगरे स्थिता झाओवेइ-इलेक्ट्रोमेकेनिकल्-संस्था सूक्ष्म-ड्राइव-प्रणालीषु घरेलु-अग्रणी अस्ति ।
"रोबोट्-इत्यस्य बुद्धि-स्तरस्य उन्नयनार्थं निपुणहस्ताः महत्त्वपूर्णः घटकः अस्ति । अङ्गुष्ठानां मुक्तगतिषु शक्तिस्रोतान् प्रदातुं लघु-किन्तु शक्तिशालिनः मोटर्-इत्यस्य आवश्यकता भवति । वर्तमानकाले अस्माकं स्वतन्त्रतया विकसिताः उच्च-टोर्क्-डीसी-मोटराः, ब्रश-रहिताः कोरलेस-मोटराः च उत्पादानाम् श्रृङ्खलां निर्मितवन्तः वाहन, चिकित्सासेवा, मानवरूपी रोबोट् इत्यादीनां क्षेत्रेषु सफलतया उपयोगः कृतः अस्ति," इति झाओवेई विद्युत् यांत्रिकरोबोट् संचरण अनुसंधानविकासकेन्द्रस्य उपनिदेशकः याङ्ग चाओलिन् अवदत् यत् कम्पनी ४ मि.मी.व्यासस्य ब्रशलेसकोरलेसमोटरस्य विषये शोधं कुर्वती अस्ति यत् तस्य मार्गं भङ्गयितुं शक्नोति विदेशीय तकनीकी बाधाः ८ मि.मी.
रोबोट् अनुप्रयोगस्य परिदृश्यम् : गल्ल्याः अधः गत्वा कारखाने प्रवेशः
उत्पादनस्य उपरितनं अधः च उद्घाट्य शेन्झेन् उद्यमाः औद्योगिकशृङ्खलासहकार्यस्य माध्यमेन समन्वयं निर्मातुं शक्नुवन्ति । शेन्झेन्-नगरे रोबोट्-इत्येतत् कारखानेषु, शॉपिङ्ग्-मॉल-मध्ये च प्रविष्टाः, बुद्धिमान् प्रौद्योगिकी च मूर्तरूपेण, प्राप्यतायां च अभवत् ।
शेन्झेन्-नगरस्य चञ्चलव्यापारमण्डले प्रायः मानवरहितकफीस्थानकानि द्रष्टुं शक्यन्ते । उपभोक्तृभ्यः केवलं सेकेण्ड्-मात्रेषु "रोबोट्-बरिस्ता" इत्यनेन निर्मितं स्वादिष्टं कॉफीं प्राप्तुं अङ्गुलीभिः स्क्रीनम् ट्याप् करणीयम् ।
अग्रणी घरेलुसहकारीरोबोट्-कम्पनीरूपेण शेन्झेन् युएजियाङ्ग-प्रौद्योगिकी अनुसन्धानविकासः, कॉफीरोबोट्-निर्माता च अस्ति । "वर्षेभ्यः निरन्तरशोधस्य विकासस्य च अनन्तरं युएजियाङ्ग-प्रौद्योगिक्याः सर्वेषु क्षेत्रेषु स्वतन्त्रतया सहकारि-रोबोट्-विकासस्य तकनीकीशक्तिः अस्ति । नियन्त्रण-प्रणाली, धारणा-प्रौद्योगिकी, एआइ-एल्गोरिदम् इत्यादीनां स्वतन्त्रतया विकसित-प्रौद्योगिकीनां बुद्धि-स्तरः विश्वस्य अग्रणी-स्तरं प्राप्तवान् अस्ति युएजियाङ्ग रोबोटिक्स विपणननिदेशकः ज़ी कैक्सुआन् अवदत्।
यदि कॉफी रोबोट् केवलं अनुप्रयोगपरिदृश्यानां लघुपरीक्षा एव भवति तर्हि मानवरूपिणः रोबोट् स्वस्य "विकासस्य" त्वरिततां कुर्वन्ति, कार्यं कर्तुं कारखानेषु प्रविष्टाः च सन्ति
अस्मिन् वर्षे जुलैमासे ubtech इत्यस्य मानवरूपस्य रोबोट् walker s lite इत्यस्य औद्योगिकसंस्करणं "व्यावहारिकप्रशिक्षणार्थं" geely इत्यस्य jikrypton 5g स्मार्टकारखाने प्रवेशं कृतवान् तथा च गोदाम-भार-स्थानके नियन्त्रणकार्यं कर्तुं कर्मचारिभिः सह सहकार्यं कृतवान् कम्पनी स्वतन्त्रतया मानवरूपी बाहुं विकसितवती यत् टोपोलॉजी अनुकूलनं आकारानुकूलनम् इत्यादीनां संरचनात्मकलघुप्रौद्योगिकीनां व्यापकरूपेण उपयोगं करोति उच्चप्रदर्शनयुक्तेन सर्वो चालकेन षड्-आयामीबलसंवेदकेन च सुसज्जितः वाकर एस लाइट् १५ किलोग्रामस्य बक्सानि वहितुं शक्नोति तथा च स्थिररूपेण चलितुं शक्नोति
मानवरूपी रोबोट वाकर एस के ubtech औद्योगिक संस्करण
ठोस औद्योगिक आधारः वृद्ध्यर्थं स्थानं उद्घाटयति
मूलप्रौद्योगिक्यां सफलताभिः अनुप्रयोगपरिदृश्यानां निरन्तरविस्तारेण च शेन्झेन्-नगरस्य रोबोट्-उद्योगेन ठोस-आधारः स्थापितः, क्रमेण औद्योगिक-विकासाय नूतनः विकास-ध्रुवः च अभवत्
आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमार्धे शेन्झेन्-नगरस्य रोबोटिक्स-उद्योग-समूहस्य अतिरिक्त-मूल्यं वर्षे वर्षे १०.२% वर्धितम्, तत्सम्बद्धानां कम्पनीनां संख्या च ३,८९९ अभवत् तेषु ६०७ मूल-उद्यमाः, ३४ सूचीकृताः उद्यमाः, ३४ राष्ट्रिय-स्तरीयाः विशेषाः, नवीनाः च "लघुविशालाः" उद्यमाः च सन्ति ।
औद्योगिकस्थानस्य दृष्ट्या शेन्झेन्-रोबोट्-उद्योगः फुटियान्-मण्डलस्य हेटाओ-शेन्झेन्-हाङ्गकाङ्ग-सहकार-औद्योगिक-उद्यानं, नानशान-मण्डलस्य नानशान-इंटेलिजेण्ट्-उद्यानं, बाओआन्-मण्डले हुआफेङ्ग्-अन्तर्राष्ट्रीय-रोबोट्-औद्योगिक-उद्यानं, लोङ्गहुआ-मण्डलस्य यिनक्सिङ्ग्-औद्योगिक-उद्यानेषु च समूहीकृतः अस्ति मूलभागेषु औद्योगिकरोबोट्, सेवारोबोट्, मानवरूपी रोबोट् इत्यादिषु उपविभक्तक्षेत्रेषु शेन्झेन् उद्यमाः लाभं स्थापितवन्तः तेषां प्रमुखाः उद्यमाः सन्ति यथा innovance technology, yuejiang technology, cloud whale intelligence, ubtech, and pacini, येन complete industrial ecology इति निर्माणं कृतम् अस्ति .
उद्योगस्य अन्तःस्थजनाः अवदन् यत् कृत्रिमबुद्धिः इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां तीव्रविकासेन अधिकाधिकक्षेत्रेषु रोबोट्-प्रयोगः कर्तुं शक्यते, भविष्यस्य विकासस्य स्थानं च प्रतीक्षितुम् अर्हति
"रोबोट् तेषु कार्येषु भागं ग्रहीतुं समर्थाः अभवन् येषु मूलतः हस्तचलितसञ्चालनस्य आवश्यकता आसीत्। बहुविध-अनुभूति-अध्ययनयोः माध्यमेन तेषां उपयोगः बहुषु क्षेत्रेषु यथा शक्ति-बैटरी-विच्छेदनं, चिकित्सा-शल्यक्रिया, कृषि-उत्कर्षणं च कृतम् अस्ति तथा च रोबोटिक्सस्य कार्यकारी उपाध्यक्षः डिङ्ग निङ्गः अवदत् यत्, “भविष्यत्काले रोबोट्स् इत्यस्य लचीलतां सुधारयितुम् अद्यापि बहु स्थानं वर्तते, अनुकूलप्रणालीनां विकासेन, उच्चप्रदर्शनसामग्रीणां प्रयोगेन, विन्यासेन च रोबोट्-निपुणहस्तानां बुद्धिः सुधारयितुम् अर्हति precise tactile and force sensors , तथा च भौतिकपर्यावरणेन सह रोबोटस्य अन्तरक्रियाक्षमतां वर्धयितुं मूर्तबुद्धिः विकसयति” इति ।
(शेन्झेन् विशेष आर्थिक क्षेत्र दैनिक संवाददाता xiong ziheng)
प्रतिवेदन/प्रतिक्रिया