समाचारं

लिआङ्गजियाङ्ग नवीनमण्डलस्य कम्पनी स्मार्टप्रौद्योगिकीभिः सह वैश्विकं गमनसमये ifa इत्यत्र आश्चर्यजनकं रूपं कृतवती।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

hualong news (chief reporter dong jin) अद्यैव जर्मनीदेशस्य बर्लिननगरे आयोजिते ifa (berlin international consumer electronics fair) 2024 इति प्रदर्शन्यां चीनीयब्राण्ड्-संस्थाः अत्यन्तं उत्तमं प्रदर्शनं कृतवन्तः

हेङ्गझी इत्यस्य भाविचतुष्पदः रोबोट् “xiao tian” इति । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

पारम्परिक उपभोक्तृविद्युत्-ब्राण्ड्-व्यतिरिक्तं घरेलुकम्पनीभिः आनिताः चतुःपादाः रोबोट्-इत्येतत् बहुधा ध्यानं आकर्षितवन्तः । तेषु युशु इत्यादयः सुप्रसिद्धाः चतुष्पदाः रोबोट्-ब्राण्ड्-संस्थाः, हेङ्ग्झी-फ्यूचर-इत्यादीनां वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-तारकाः च सन्ति ।

चतुष्पदरोबोट्-वैश्विक-शिपमेण्ट्-मध्ये अग्रणीरूपेण युशुः अस्मिन् ifa-इत्यत्र स्वतन्त्रतया विकसितानां चतुष्पद-रोबोट्-इत्यस्य विविधतां प्रदर्शितवान् । कम्पनीयाः स्थापनायाः अनन्तरं तया उपभोक्तृ-स्तरीयचतुष्पद-रोबोट् go2, औद्योगिक-स्तरीय-चतुष्पद-रोबोट् b2 इत्यादयः विविधाः चतुष्पद-रोबोट्-उत्पादाः प्रारब्धाः, ये गतिशील-उत्थानम्, उपविष्टः,... तन्तुं, यष्टिनृत्यम् इत्यादयः।

तथैव लोकप्रियः अन्यः चतुःपदः रोबोट्-प्रौद्योगिकी-कम्पनी, लिआङ्गजियाङ्ग-नव-मण्डलस्य, चोङ्गकिङ्ग्-नगरस्य हेङ्ग्झी-फ्यूचर-इत्येतत् । चोङ्गकिंग्-नगरे स्थानीयप्रौद्योगिकी-उद्यमस्य रूपेण हेन्गझी फ्यूचरः वर्तमानकाले मिंग्युए-सरोवरे अन्तर्राष्ट्रीयबुद्धिमान् उद्योगविज्ञान-प्रौद्योगिकी-नवाचार-आधारे इन्क्यूबेट्-कृतः अस्ति hengzhi future इत्यस्मै all-round support इति प्रदातव्यम्।

पूर्वोत्पादानाम् तुलने हेन्गझी फ्यूचरस्य xiaotian sparky चतुष्पद रोबोट् लघुतरं मॉडलं धारयति तथा च अधिकं चपलं दृश्यते हेन्गझी फ्यूचरस्य आधिकारिकपरिचयस्य अनुसारं तस्य उत्पादाः मूलमोटरनियन्त्रणप्रौद्योगिक्याः, चालनियन्त्रण एल्गोरिदमस्य, बायोनिकतन्त्रस्य डिजाइनस्य, औद्योगिकसौन्दर्यशास्त्रस्य च आधारेण सन्ति लघु रोबोट् इत्यस्य बुद्धिमान् एकीकरणं भवति भवेत् तत् सरलं हस्तप्रहारं वा जटिलं नृत्यं वा, xiaotian तत् समीचीनतया निष्पादयितुं शक्नोति।

शिक्षणविधाने स्थले प्रेक्षकाः स्पार्की इत्यस्मै शिक्षणविधाने क्रियाप्रदर्शनद्वारा विविधजटिलक्रियासंयोजनानि स्वयमेव पुनः प्रदर्शयितुं शक्नुवन्ति, येन प्रदर्शकाः स्पार्कीं यथा इच्छन्ति तथा नियन्त्रयितुं परस्परं अधिकं समीपं अनुभवितुं च शक्नुवन्ति

अस्मिन् समये ifa इत्यत्र प्रदर्शिताः चीनीयचतुष्पदरोबोट् न केवलं उत्पादानाम् प्रदर्शनं कुर्वन्ति येन अधिकाः यूरोपीयप्रयोक्तारः चीनीयनिर्माणं अवगन्तुं शक्नुवन्ति, अपितु वितरकान् अन्वेष्टुं अपि आवश्यकता वर्तते। अधिकांशं घरेलुब्राण्ड् यूरोपीय-अमेरिकन-विपण्येषु प्रवेशात् पूर्वं ऑनलाइन-चैनल-निर्माणं सम्पन्नं कर्तुं आवश्यकं भवति तथापि, अनेके अत्याधुनिक-प्रौद्योगिकी-उत्पादाः, यथा चतुःपद-रोबोट्, अफलाइन-प्रदर्शने बहुधा अवलम्बन्ते, तेषां विस्तारार्थं स्थानीय-सञ्चालकानां साहाय्यस्य आवश्यकता भवति विपणि।

हेङ्गझी फ्यूचर बूथ् इत्यनेन बहवः विदेशीयाः मीडिया-प्रौद्योगिकी-कम्पनयः आकृष्टाः, बहुधा ध्यानं च आकर्षितवन्तः । अस्य प्रकारस्य c-end सहचररोबोट् यूरोपीयविपण्यं प्रति गहनतरं आकर्षणं धारयति तथा च पारम्परिकयूरोपीयप्रयोक्तृभ्यः अधिकबुद्धिमान् संभावनाः उद्घाटयितुं साहाय्यं करोति। तदतिरिक्तं चीनस्य चतुःपदानां रोबोट्-इत्येतत् अपि पूंजी-अनुकूलम् अस्ति, हेङ्ग्झी-फ्यूचर-इत्यनेन अद्यैव एककोटि-युआन्-मूल्यकं वित्तपोषणस्य नूतनं दौरं सम्पन्नम्

प्रतिवेदन/प्रतिक्रिया