समाचारं

पुरातनचलच्चित्रेभ्यः आरभ्य नाट्यगृहस्य ब्लॉकबस्टरपर्यन्तं

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : पुरातनचलच्चित्रेभ्यः आरभ्य नाट्यस्य ब्लॉकबस्टरपर्यन्तं
आन्तरिक मंगोलिया दैनिक संवाददाता यू सिन्ली
पुरातनचलच्चित्रेषु कालस्य स्मृतिः भवति, सिनेमागृहेषु च चलच्चित्रेषु तत्कालीनस्य फैशनस्य नेतृत्वं भवति ।
मातृभूमिस्य विशाले उत्तरे देशे आन्तरिकमङ्गोलिया-चलच्चित्राणि नवीनचीनस्य ७५ वर्षेभ्यः सह अद्वितीयेन तेजस्वीना च प्रकाशेन प्रकाशन्ते स्म पुरातनचलच्चित्रस्य विस्मयकारी आरम्भात् नाट्यस्य ब्लॉकबस्टरस्य युगपर्यन्तं एषा यात्रा अस्ति ।
अतीतं पश्यन् तानि कृष्णशुक्लचलच्चित्राणि कालगुटिका इव सन्ति, युगस्य बहुमूल्यं स्मृतीनां मुद्रणं कुर्वन्ति । १९५० तमे वर्षे "द विक्ट्री आफ् द पीपुल् आफ् इनर मङ्गोलिया" इति चीनस्य नूतनानां जातीय-अल्पसंख्याकानां चलच्चित्रेषु आधाररूपेण बीजिंग-नगरे प्रदर्शितम् । एतावता जातीय-अल्पसंख्यक-विषयक-चलच्चित्राणि आद्यतः एव वर्धितानि सन्ति, तेषां विकासः निरन्तरं भवति चीनी चलच्चित्रस्य इतिहासः .
१९५८ तमे वर्षे आन्तरिकमङ्गोलिया-चलच्चित्र-स्टूडियो-अस्तित्वम् अभवत् स्वगृहस्य निर्माणे । अस्य चलच्चित्रस्य उज्ज्वलः रोमाञ्चकारी च शैली अस्ति, प्रैरी-जीवनस्य च सशक्तं वातावरणं वर्तते ।
१९८० तमे दशके आन्तरिकमङ्गोलियादेशस्य राष्ट्रियचलच्चित्रस्य विकासः चरमपर्यन्तं प्राप्तवान् न केवलं विस्तृतविषयान् आच्छादयति स्म, अपितु देशे विदेशे च उद्भवितुं आरब्धवान् । आन्तरिक-मङ्गोलिया-चलच्चित्र-स्टूडियो-इत्यनेन १९८१ तमे वर्षे प्रथमस्य राष्ट्रिय-विषयकस्य रङ्ग-फीचर-चलच्चित्रस्य "अलिमा"-चलच्चित्रस्य निर्माणं सम्पन्नम्, तया "मातृ-सरोवरः", "एकस्य महिला-प्रशिक्षकस्य स्व-रिपोर्ट्", "सेन्जिड्मा" इति चलच्चित्रमपि कृतम् " तथा "नाइट्". "विण्ड् एण्ड् क्लाउड्" तथा ७० तः अधिकानि फीचर-चलच्चित्राणि । तेषु "शूरवीरता" १० तमे चीनचलच्चित्रस्य स्वर्णमुर्गपुरस्कारसहितं ३ पुरस्कारं ५ नामाङ्कनानि च प्राप्तवान्, येन चिह्नितं यत् आन्तरिकमङ्गोलियादेशस्य राष्ट्रियचलच्चित्रेषु रचनात्मकस्तरः देशस्य उन्नतानां पङ्क्तौ प्रविष्टः अस्ति
आन्तरिकमङ्गोलिया-चलच्चित्रेषु निरन्तर-अन्वेषणद्वारा अनेकानि उच्चगुणवत्तायुक्तानि अल्पसंख्यक-विषयक-चलच्चित्राणि निर्मिताः, यथा "द हीरोस् रिटर्निङ्ग् फ्रॉम् द ईस्ट्", "सैड् ब्रूक", "हेवेन्ली ग्रास्लैण्ड्" इत्यादीनि, येन चीनीयचलच्चित्र-उद्योगः अद्वितीयेन समृद्धः अभवत् राष्ट्रीयलक्षणं च अत्यन्तं शैलीकृतं दृश्यभाषा च।
यथा यथा समयः अग्रे गच्छति तथा तथा परिवर्तनस्य मध्ये अन्तः मङ्गोलिया-चलच्चित्राणि उज्ज्वलतया प्रकाशन्ते । भव्ययुद्धदृश्यात् आरभ्य उत्तमवेषभूषाः, प्रॉप्स् च, ऐतिहासिकव्यक्तिनां गहनचित्रणात् आरभ्य तत्कालीनसामाजिकसंस्कृतेः व्यापकप्रदर्शनपर्यन्तं "चंगेजखान" इति चलच्चित्रस्य प्रत्येकं पक्षं निर्मातृणां उत्कृष्टतायाः अन्वेषणं प्रतिबिम्बयति अस्य चलच्चित्रस्य सफलतायाः कारणात् आन्तरिकमङ्गोलियादेशस्य चलच्चित्रक्षेत्रस्य परिवर्तनस्य नूतनस्य अध्यायस्य आरम्भः भवति ।
एकविंशतिशतकं प्रविश्य आन्तरिकमङ्गोलियादेशस्य चलच्चित्रं चीनीय-विश्वचलच्चित्रवृत्तेषु अपि स्वस्य अद्वितीयशैल्या प्रकाशितम् अस्ति । २००२ तः २०१५ पर्यन्तं "एजी", "थाङ्गका", "अर्बट्", "प्रेरी मदर", "हार्टबीटिङ्ग् मेडोग्", "सिकिन् हङ्गरु" इत्यादीनां चलच्चित्रेषु आन्तरिकमङ्गोलियादेशे चलच्चित्रेषु हुआबियाओ पुरस्कारः, गोल्डन् इति दर्जनशः पुरस्काराः प्राप्ताः मुर्गा शतपुष्पपुरस्कार इत्यादयः घरेलुपुरस्कारः । केचन चलच्चित्राः अन्तर्राष्ट्रीयपुरस्काराः अपि प्राप्ताः सन्ति २००५ तमे वर्षे "horses in the monsoon" इति चलच्चित्रेण २०११ तमे वर्षे हवाई-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे २५ तमे वर्षे "एजी"-इत्यनेन सर्वोत्तम-चलच्चित्रं, उत्तम-चलच्चित्रं च प्राप्तम् इरान्देशे सर्वोत्तमपटकथापुरस्कारः "नोझिमा" इत्यनेन तेहराननगरे ३३ तमे इराण-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे सर्वोत्तम-चलच्चित्रस्य सर्वोत्तम-अभिनेत्री च इति पुरस्कारद्वयं प्राप्तम् ।
कृष्णशुक्लतः वर्णपर्यन्तं, सरलकथानकात् जटिलकथासंरचनापर्यन्तं, आन्तरिकमङ्गोलियाचलच्चित्रेषु प्रकाशे छायायां च भव्यं परिवर्तनं प्राप्यते । २०१५ तमे वर्षे "वुल्फ टोटेम्" इति चलच्चित्रं प्रदर्शितम् अभवत्, परम्परातः आधुनिकतायाः कृते आन्तरिकमङ्गोलिया-चलच्चित्रेषु एकं महत्त्वपूर्णं कार्यं जातम् ।
विगत ७५ वर्षेषु आन्तरिकमङ्गोलियाचलच्चित्रेषु चलच्चित्रनिर्माणप्रौद्योगिक्याः निरन्तरप्रगतेः आरभ्य अधिकाधिकसमृद्धचलच्चित्रविषयाणां यावत्, स्थानीयचलच्चित्रप्रतिभानां संवर्धनात् आरभ्य अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च यावत् उल्लेखनीयाः उपलब्धयः प्राप्ताः चलचित्रनिर्माणप्रौद्योगिक्याः दृष्ट्या प्रारम्भिकसरलशूटिंग् तः उच्चपरिभाषा, 3d, imax इत्यादीनां उन्नतप्रौद्योगिकीनां वर्तमानप्रयोगपर्यन्तं आन्तरिकमङ्गोलियाचलच्चित्रेषु परिमाणात्मकपरिवर्तनात् गुणात्मकपरिवर्तनपर्यन्तं प्रक्रिया अनुभविता अस्ति तत्सह, चलचित्रविषयाणि पारम्परिकतृणभूमिजीवने, राष्ट्रियसंस्कृतेः इत्यादिषु एव सीमिताः न सन्ति, अपितु विभिन्नदर्शकानां दर्शनावश्यकतानां पूर्तये इतिहास, युद्ध, प्रेम, विज्ञानकथा इत्यादिक्षेत्रेषु विस्तारिताः सन्ति प्रतिभाप्रशिक्षणस्य दृष्ट्या आन्तरिकमङ्गोलियादेशे व्यावसायिकचलच्चित्रविद्यालयानाम् प्रशिक्षणसंस्थानां च श्रृङ्खला स्थापिता, यत्र बहूनां उत्कृष्टचलच्चित्रप्रतिभानां संवर्धनं कृतम्, पटकथालेखनं, निर्देशनं, अभिनयः, छायाचित्रणं च इत्यादिषु विविधक्षेत्रेषु तेषां उत्कृष्टप्रतिभानां प्रदर्शनं कृतम् अस्ति तदतिरिक्तं आन्तरिकमङ्गोलियाचलच्चित्रैः अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सक्रियरूपेण कृतम्, विश्वस्य सर्वेभ्यः चलच्चित्रनिर्माणकम्पनीभिः, चलच्चित्रनिर्मातृभिः च सहकार्यं कृत्वा, आन्तरिकमङ्गोलियाचलच्चित्राणि अन्तर्राष्ट्रीयमञ्चे धकेलितानि सन्ति
आन्तरिकमङ्गोलियाचलच्चित्रेषु लेन्सानाम् उपयोगः कलमरूपेण तथा प्रकाशस्य छायायाः च माध्यमरूपेण मातृभूमिस्य उत्तरसीमायाः रीतिरिवाजानां, रीतिरिवाजानां, राष्ट्रियभावनायाश्च चित्रणार्थं, आन्तरिकमङ्गोलियाकथाः, आन्तरिकमङ्गोलियासंस्कृतेः च विश्वस्य सर्वेषु भागेषु प्रसारयितुं, अधिकान् जनान् अवगन्तुं च उपयुज्यन्ते अन्तः मङ्गोलिया तथा आन्तरिकमङ्गोलिया इत्यस्य प्रेम्णि पतन्ति।
"द एण्ड् आफ् द सी इज द ग्रास्लैण्ड्" इत्यनेन आश्चर्यजनकदृश्यप्रभावैः गहनभावनात्मकैः अभिप्रायैः च असंख्यदर्शकान् सिनेमागृहे आकृष्टाः सन्ति एतत् न केवलं आन्तरिकमङ्गोलियादेशस्य तृणभूमिषु भव्यदृश्यानि दर्शयति, अपितु जनानां मध्ये परिवारं, मैत्रीं, प्रेम च एकीकृत्य प्रेक्षकाः चलचित्रस्य आनन्दं लभन्ते मानवस्वभावस्य उष्णतां अनुभवितुं शक्नुवन्ति
आन्तरिकमङ्गोलिया-चलच्चित्रेषु सर्वदा कलानां निरन्तरं अनुसरणं, उत्तरदायित्वस्य च भावः निर्वाहितः अस्ति ।
२०२३ तमे वर्षे आन्तरिकमङ्गोलिया-चलच्चित्रेषु पुनः एकवारं मुख्यक्षणस्य आरम्भः अभवत्, यत्र "पुलिसध्वनिः" "बबूलवृक्षं पश्यन्" च क्रमशः १८ तमे १९ तमे च चीनचलच्चित्रहुआबियाओपुरस्कारे उत्कृष्टजातीयअल्पसंख्यकचलच्चित्रपुरस्कारं प्राप्तवन्तः आन्तरिकमङ्गोलियाचलच्चित्रसमूहेन संयुक्तरूपेण निर्मिताः "चाइनादेशस्य कप्तानः", "चीनीवैद्यः", "चाङ्गजिन् लेक्", "हुआङ्ग् दानियनः" "मी एण्ड् माय फादर्स्" इत्यादीनां चलच्चित्रेषु उत्कृष्टं फीचरचलच्चित्रपुरस्कारः प्राप्तः
इतिहासे आन्तरिकमङ्गोलिया-चलच्चित्रेषु कृष्णशुक्लयोः वर्णयोः, सरलयोः जटिलयोः, स्थानीयतः अन्तर्राष्ट्रीययोः च परिवर्तनस्य साक्षी अभवत् । एषा न केवलं चलच्चित्रक्षेत्रे उपलब्धिः, अपितु चीनीशैल्या आधुनिकीकरणस्य मार्गे अग्रे गन्तुं आन्तरिकमङ्गोलियादेशस्य प्रयत्नस्य सजीवः अभ्यासः अपि अस्ति
स्रोतः - आन्तरिक मंगोलिया दैनिक
प्रतिवेदन/प्रतिक्रिया