समाचारं

प्रथमाष्टमासेषु बीजिंग-नगरस्य समग्रं आर्थिकप्रदर्शनं स्थिरम् आसीत् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : उत्पादनस्य माङ्गल्यं निरन्तरं पुनः पुनः आगच्छति, इलेक्ट्रॉनिक्स-वाहन-उद्योगेषु च उत्तम-वृद्धि-गतिः अस्ति
प्रथमाष्टमासेषु सामान्यतया नगरस्य अर्थव्यवस्था सुचारुरूपेण प्रचलति ।
कालः (१८ तमे) बीजिंग-नगरीय-सांख्यिकीय-ब्यूरो-संस्थायाः आँकडानां प्रकाशनं कृतम् यत् जनवरी-मासतः अगस्त-मासपर्यन्तं नगरेण विभिन्ननीति-उपायानां कार्यान्वयनस्य त्वरितता अभवत्, उत्पादन-माङ्गं निरन्तरं पुनः पुनः प्राप्तम्, उपभोक्तृमूल्यानां मध्यमवृद्धिः, समग्र-आर्थिक-सञ्चालनं च स्थिरम् अभवत् तेषु यथा यथा उपकरणानां अद्यतनीकरणं निरन्तरं भवति तथा तथा स्थिरसम्पत्तिनिवेशस्य परिमाणं निरन्तरं विस्तारितम् अस्ति, यत्र वर्षे वर्षे ८.४% वृद्धिः अभवत्
जनवरीतः अगस्तमासपर्यन्तं निर्दिष्टाकारात् उपरि नगरस्य औद्योगिक उद्यमानाम् अतिरिक्तमूल्यं तुलनीयमूल्यानां आधारेण वर्षे वर्षे ६.७% वर्धितम्, येन तीव्रवृद्धिः अभवत् प्रमुख-उद्योगेषु सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगे १९.४%, वाहन-निर्माण-उद्योगे १७%, विद्युत्-ताप-उत्पादन-आपूर्ति-उद्योगे ९.२%, औषध-निर्माण-उद्योगे २.३ च वृद्धिः अभवत् % चतुर्णां स्तम्भोद्योगानाम् समग्रं संचालनं स्थिरम् आसीत् ।
प्रमुख औद्योगिकपदार्थानाम् दृष्ट्या अस्मिन् नगरे ७४५,००० काराः निर्मिताः, यत् गतवर्षस्य समानकालस्य तुलने १२.८% वृद्धिः अभवत् । तेषु ३०७,००० क्रीडा-उपयोगिता-वाहनानि (एसयूवी) २२.२% वृद्धिः, १५४,००० नूतनाः ऊर्जावाहनानि च आसन्, यत् ४.७ गुणा वृद्धिः अभवत् पवनचक्रस्य, औद्योगिकरोबोट्, स्मार्टफोनस्य च उत्पादनं क्रमशः ४१.६%, २६.७%, १९.६% च वृद्धिं प्राप्तवान् । विक्रयस्य दृष्ट्या जनवरीतः अगस्तमासपर्यन्तं औद्योगिक उद्यमानाम् विक्रयनिर्गममूल्यं १.५८३७६ अरब युआन् प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने ७.७% वृद्धिः अभवत् तेषु निर्यातवितरणमूल्यं १३१.९४ अरब युआन् आसीत्, १४.९% वृद्धिः, प्रदर्शनं च उत्कृष्टम् आसीत् ।
अद्यैव राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-व्यापारस्य समर्थनं वर्धयितुं अनेकाः उपायाः तदनन्तरं उपकरण-अद्यतन-व्यापारस्य च समर्थनं वर्धयितुं नगरस्य कार्यान्वयन-योजना" जारीकृता in of consumer goods इति अधिकं स्पष्टीकृतम्। सांख्यिकीविभागेन प्रकाशितानां आँकडानां अनुसारं जनवरीतः अगस्तपर्यन्तं नगरस्य स्थिरसम्पत्तिनिवेशः वर्षे वर्षे ८.४% वर्धितः अस्ति रचनादृष्ट्या उपकरणक्रयणनिवेशः मुख्यः चालकः कारकः अस्ति उपकरणक्रयणे निवेशः ३६% वर्धितः, यत् इलेक्ट्रॉनिकनिर्माण, सूचनासेवा इत्यादिक्षेत्रेषु परियोजनाभिः चालितम्, जनवरीतः जुलैपर्यन्तं १.३ प्रतिशताङ्कस्य वृद्धिः
उद्योगानां दृष्ट्या गौण-उद्योगे निवेशः ३२.८% वर्धितः, तृतीयक-उद्योगे निवेशः तुल्यकालिकरूपेण द्रुतगतिना ६% वर्धितः, यस्य समर्थनं दृढं भवति उच्चप्रौद्योगिकी-उद्योगेषु निवेशः सक्रियः एव अभवत्, उच्च-प्रौद्योगिकी-निर्माण-उच्च-प्रौद्योगिकी-सेवासु निवेशः क्रमशः ७२.७%, १९.४% च वर्धितः विनिर्माण-उद्योगः उद्योगस्य अनुकूलन-उन्नयनयोः अग्रणीः अस्ति प्रथमाष्टमासेषु विनिर्माणनिवेशः ४६.७% वर्धितः तेषु सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माणेषु निवेशः दुगुणः अभवत्, नूतन-ऊर्जा-वाहन-निर्माणे निवेशः च १.९ गुणान् वर्धितः .
कांस्यस्य आकारस्य लघु पेस्ट्री, जुजुबे केकस्य आकारस्य सांस्कृतिकं रचनात्मकं च आइसक्रीम... अस्मिन् वर्षे जुलैमासस्य अन्ते बीजिंगनगरनवीकरणपरियोजनया longfu मन्दिरेन पुनः "नवीनानि उत्पादनानि प्रारब्धानि", तथा च नूतनः भण्डारः काल-सम्मानित-बीजिंग-डाओक्सियाङ्ग-ग्रामे ट्रेजर-हन्टिङ्ग्-हॉल-शून्य" इति अनावरणं कृतम्, येन बहु उत्साहः आगतवान् । नूतनाः उत्पादाः, नवीनाः अनुभवाः, नवीनाः परिदृश्याः च न्यूनाः समीपे निवसन्तः उपभोक्तारः अपि लघुकार्यक्रमस्य माध्यमेन ऑनलाइन आदेशं दत्त्वा उत्पादानाम् स्वादं प्राप्तुं शक्नुवन्ति। एतेन बीजिंग-नगरस्य नूतन-उपभोग-प्रवृत्तिः अपि प्रतिबिम्बिता अस्ति ।
नगरीयसांख्यिकीयब्यूरो इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते जनवरीतः अगस्तमासपर्यन्तं नगरस्य कुलविपण्यउपभोगः वर्षे वर्षे ३.३% वर्धितः उपभोक्तृवस्तूनाम् विपण्यस्य पुनरुत्थानं मन्दं जातम्, परन्तु ऑनलाइन-खुदरा-विक्रयणं त्वरितम् अभवत् तस्य पुनर्प्राप्तिः, मूलभूतनित्यवश्यकवस्तूनाम्, केषाञ्चन उन्नतवस्तूनाम् उपभोगः च वृद्धिं निर्वाहितवान् । उपभोक्तृवस्तूनाम् कुलखुदराविक्रयेषु निर्दिष्टाकारात् उपरि थोक-खुदरा-उद्योगे, आवास-भोजन-उद्योगेषु उद्यमाः ३५१.४७ अरब-युआन्-रूप्यकाणां ऑनलाइन-खुदरा-विक्रयं प्राप्तवन्तः, यत् ५.३% वृद्धिः अभवत्
प्रमुख-उत्पाद-वर्गाणां दृष्ट्या सुवर्ण-रजत-आभूषणानाम्, क्रीडा-मनोरञ्जन-आपूर्तिः, संचार-उपकरणानाम् च खुदरा-विक्रयः क्रमशः २२.७%, १०.६%, ३.८% च वर्धितः यथा यथा पुरातन-नवीननीतिः प्रभावी भवति स्म गृहोपकरणानाम्, श्रव्यदृश्यसाधनानाञ्च खुदराविक्रयः ८.९% वर्धितः, जनवरीतः जुलैमासपर्यन्तं ६.४ प्रतिशताङ्कानां वृद्धिः ।
अस्मिन् वर्षे आरम्भात् उपभोक्तृमूल्यानां मध्यमवृद्धिः अभवत् । जनवरीतः अगस्तमासपर्यन्तं नगरस्य उपभोक्तृमूल्ये वर्षे वर्षे ०.१% वृद्धिः अभवत् इति तथ्यानि दर्शयन्ति । तेषु खाद्यस्य मूल्येषु ३.७%, अखाद्यस्य मूल्येषु ०.८% वृद्धिः अभवत्, सेवामूल्येषु १.२% वृद्धिः अभवत्;
प्रतिवेदन/प्रतिक्रिया