समाचारं

औद्योगिक-अन्तर्जालः विनिर्माण-उद्योगस्य बुद्धिमान् परिवर्तनं प्रवर्धयति - बुद्धिमान्-निर्माणस्य तूफानम् आगच्छति यत् पारम्परिकाः उद्यमाः अङ्कीय-परिवर्तनस्य तरङ्गं कथं गृह्णीयुः |.

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः बीजिंग-सामाजिकविज्ञान-अकादमीयाः शोधकः वाङ्ग पेङ्गः अस्ति)
अधुना २०२४ तमे वर्षे वैश्विक-औद्योगिक-अन्तर्जाल-सम्मेलनस्य सफल-आमन्त्रणेन पुनः औद्योगिक-अन्तर्जालं वैश्विक-निर्माणस्य चर्चायां धकेलितम् अस्ति । अस्मिन् सम्मेलने न केवलं औद्योगिकक्षेत्रे 5g, आर्टिफिशियल इन्टेलिजेन्स, इन्टरनेट् आफ् थिंग्स इत्यादीनां प्रौद्योगिकीनां नवीनतमाः अनुप्रयोगाः प्रदर्शिताः, अपितु चीनस्य विनिर्माण-उद्योगस्य डिजिटल-बुद्धिमान् परिवर्तनं त्वरितुं उद्दिश्य अनेके प्रमुखाः नीतिदस्तावेजाः अपि प्रकाशिताः सम्मेलनस्य समये चीनस्य औद्योगिक-अन्तर्जाल-मञ्च-कम्पनयः विशेषतया दृष्टि-आकर्षक-प्रदर्शनं कृतवन्तः, यत्र आँकडा-अन्तर-सञ्चालन-क्षमता, बुद्धिमान्-निर्माणम् इत्यादिभिः साधनैः बृहत्-स्तरीय-उत्पादनस्य बुद्धिमान् नियन्त्रणं कथं प्राप्तुं शक्यते इति प्रदर्शितम्, येन वैश्विक-औद्योगिक-अन्तर्जालस्य विकासे चीनस्य अग्रणीस्थानं प्रतिबिम्बितम्
एतेषां नीतीनां प्रौद्योगिकीनां च संयोजनेन वैश्विकनिर्माणकम्पनयः अधिकं स्पष्टतया द्रष्टुं शक्नुवन्ति यत् पारम्परिकनिर्माणप्रतिमानाः नित्यं परिवर्तमानं विपण्यमागधां पूरयितुं न शक्नुवन्ति भविष्यस्य मूलप्रतिस्पर्धा तस्मात् आगच्छति यत् कम्पनयः शीघ्रमेव डिजिटलतरङ्गस्य अनुकूलतां प्राप्तुं शक्नुवन्ति वा औद्योगिकशृङ्खलायाः सहकारिदक्षता। मेड इन चाइना २०२५ रणनीतेः गहनकार्यन्वयनेन औद्योगिकं अन्तर्जालं सरलं प्रौद्योगिकीनवाचारं न भवति, अपितु औद्योगिकपरिवर्तनस्य बुद्धिमान् निर्माणस्य उन्नयनस्य च प्रमुखमार्गः अभवत् अयं लेखः गहनतया अन्वेषयिष्यति यत् औद्योगिक-अन्तर्जालः कथं विनिर्माण-कम्पनीनां कृते विपण्य-विस्तारस्य, प्रौद्योगिकी-सफलतायाः, नीति-समर्थनस्य च माध्यमेन बुद्धिमान्-निर्माणस्य नूतन-युगे नेतुम् अर्हति |.
1. औद्योगिक-अन्तर्जालस्य उदयः : विपण्यस्य आकारः प्रौद्योगिकी-सफलता च
(1) विपण्य आकारस्य तीव्रवृद्धिः
मम देशस्य औद्योगिक-अन्तर्जालस्य वर्तमान-विकासः अपूर्वं द्रुत-वृद्धि-प्रवृत्तिं दर्शयति | आँकडानुसारं २०२३ तमे वर्षे चीनस्य औद्योगिक-अन्तर्जाल-विपण्यस्य आकारः ९८४.९५ अरब-युआन्-अधिकः अभवत्, यत् वर्षे वर्षे १३.९% वृद्धिः अभवत् । एतत् आकङ्कणं दर्शयति यत् औद्योगिक-अन्तर्जालं क्रमेण मम देशस्य विनिर्माण-उद्योगस्य विकासस्य महत्त्वपूर्णं आधारशिला भवति, यत् सम्पूर्णस्य उद्योगस्य अङ्कीकरणस्य बुद्धिमत्तायाः च दिशि परिवर्तनं प्रवर्धयति |. अस्याः पृष्ठभूमितः औद्योगिक-अन्तर्जाल-मञ्च-विपण्यं विशेषतया तीव्रगत्या वर्धितम् अस्ति, यत्र विपण्य-आकारः १४६.७६ अरब-युआन्-पर्यन्तं, ३४.७% वृद्धि-दरः च अभवत् औद्योगिक-अन्तर्जाल-मञ्चः उद्यम-अङ्कीय-परिवर्तनस्य महत्त्वपूर्णः वाहकः अस्ति, विशेषतः विनिर्माण-उद्योगे मञ्चस्य माध्यमेन उद्यमाः संसाधनानाम् आवंटनं अनुकूलितुं, उत्पादन-दक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति एतेन इदमपि ज्ञायते यत् आगामिषु कतिपयेषु वर्षेषु यथा यथा अधिकाः कम्पनयः औद्योगिक-अन्तर्जाल-मञ्चं प्राप्नुवन्ति तथा तथा २०२६ तमे वर्षे एषा संख्या १,४८६.२५ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति ।
विपणस्य विस्तारः न केवलं उद्यमानाम् मध्ये औद्योगिक-अन्तर्जालस्य वर्धमानं माङ्गं प्रतिबिम्बयति, अपितु सम्पूर्णस्य उद्योगस्य जीवनशक्तिं क्षमतां च दर्शयति वस्तुतः औद्योगिक-अन्तर्जालस्य विस्तृताः अनुप्रयोगाः सन्ति, यत्र निर्माणं, ऊर्जा, परिवहनं, चिकित्सा-सेवा च इत्यादयः बहवः उद्योगाः सन्ति । एतेषु उद्योगेषु औद्योगिक-अन्तर्जाल-माध्यमेन उपकरणानां परस्पर-संयोजनेन, आँकडानां वास्तविक-समय-विश्लेषणेन, बुद्धिमान् प्रबन्धन-प्रणालीभिः च उद्यमानाम् उत्पादनदक्षतायां प्रतिस्पर्धायां च महती उन्नतिः अभवत्
(2) मूल-उद्योगेषु सफलता-प्रगतिः
औद्योगिक-अन्तर्जालस्य मूल-उद्योगानाम् विकासः अपि दृष्टिगोचरः अस्ति । २०२३ तमे वर्षे मम देशस्य औद्योगिक-अन्तर्जाल-कोर-उद्योगानाम् परिमाणं १.३५ खरब-युआन्-अधिकं जातम्, येन प्रबल-वृद्धि-क्षमता दर्शिता । एतेषु मूल-उद्योगेषु संजाल-अन्तर्निर्मित-संरचना, औद्योगिक-अन्तर्जाल-मञ्चाः, औद्योगिक-सॉफ्टवेयर्, तत्सम्बद्धाः हार्डवेयर-उपकरणाः च सन्ति । 5g, कृत्रिमबुद्धिः, ब्लॉकचेन् इत्यादीनां नूतनपीढीयाः सूचनाप्रौद्योगिकीनां निरन्तरविकासेन सह निर्माणोद्योगे औद्योगिक-अन्तर्जालस्य अनुप्रयोगः निरन्तरं गभीरः भवति, तथा च एतत् विनिर्माण-उद्योगस्य डिजिटल-जालयुक्त-बुद्धिमत्-दिशासु परिवर्तनं प्रवर्धयति .
तकनीकीस्तरस्य औद्योगिक-अन्तर्जालस्य मूलभूतसमर्थनरूपेण 5g-प्रौद्योगिकी न्यूनविलम्बस्य उच्चबैण्डविड्थस्य च लाभैः सह संजालसंयोजनानि प्रदाति, येन उपकरणानां मध्ये द्रुततरं सटीकतरं च आँकडासंचरणं सम्भवति अस्य प्रौद्योगिक्याः विकासेन न केवलं उत्पादनदक्षता वर्धते, अपितु औद्योगिक-अन्तर्जालस्य बृहत्-प्रमाणेन अनुप्रयोगः अपि प्रवर्तते । केषुचित् अग्रणी-उद्योगेषु औद्योगिक-अन्तर्जालस्य उपयोगः उपकरणानां दूरस्थ-निरीक्षणं, उत्पादन-प्रक्रियाणां अनुकूलनं, बुद्धिमान् आपूर्ति-शृङ्खला-प्रबन्धनं च साकारयितुं कृतम् अस्ति तदतिरिक्तं ब्लॉकचेन् प्रौद्योगिक्याः आरम्भेण औद्योगिक-अन्तर्जालस्य सुरक्षायाः पारदर्शितायाः च गारण्टी अपि प्राप्यते । ब्लॉकचेन् प्रौद्योगिक्याः माध्यमेन उद्यमाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् संचरणस्य भण्डारणस्य च समये आँकडानां छेदनं न भवति, अतः आँकडाप्रबन्धनस्य विश्वसनीयतायां सुधारः भवति उच्च-आवृत्ति-दत्तांश-अन्तर्क्रियायै औद्योगिक-अन्तर्जालस्य उपरि अवलम्बमानानां कम्पनीनां कृते एतत् निःसंदेहं प्रमुखं प्रौद्योगिकी-नवीनीकरणम् अस्ति ।
(3) प्रौद्योगिकी नवीनतायाः एकीकरणस्य च गहनता
यथा यथा औद्योगिक-अन्तर्जालस्य प्रौद्योगिकी-नवीनीकरण-क्षमता वर्धते तथा तथा उद्योग-एकीकरणम् अपि त्वरितम् अस्ति । सम्प्रति औद्योगिक-अन्तर्जालं राष्ट्रिय-अर्थव्यवस्थायाः ४९ प्रमुख-वर्गेषु पूर्णतया एकीकृतम् अस्ति, येन सर्वेषां प्रमुख-औद्योगिक-वर्गाणां पूर्ण-व्याप्तिः प्राप्ता अस्ति यथा, "5g + औद्योगिक-अन्तर्जाल" परियोजनानां संख्या १४,००० अतिक्रान्तवती अस्ति, यस्य अर्थः अस्ति यत् अधिकाधिकाः कम्पनयः औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन स्वस्य उत्पादन-प्रक्रियाणां अनुकूलनं कर्तुं आरभन्ते, अस्य आधारेण च बुद्धिमान् उत्पादनं साक्षात्करोति एकः विशिष्टः प्रकरणः अस्ति औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन, वाहन-निर्मातारः उत्पादन-रेखायाः प्रत्येकं लिङ्कं वास्तविकसमये निरीक्षितुं शक्नुवन्ति . एतेन न केवलं उत्पादनदक्षतायां सुधारः भवति, अपितु दोषपूर्णदरः अपि महत्त्वपूर्णतया न्यूनीकरोति । तदतिरिक्तं औद्योगिकं अन्तर्जालं वाहननिर्मातृणां आपूर्तिकर्तानां च मध्ये आँकडाविनिमयं अपि प्रवर्धयति तथा च आपूर्तिशृङ्खलायाः बुद्धिमान् प्रबन्धनं साक्षात्करोति, तस्मात् सम्पूर्णस्य उद्योगस्य डिजिटलरूपान्तरणस्य गतिं त्वरयति
2. औद्योगिकं अन्तर्जालं विनिर्माण-उद्योगं सशक्तं करोति: दक्षतायाः पारिस्थितिकीशास्त्रस्य च मध्ये विजय-विजय-स्थितिः
(१) बुद्ध्या उत्पन्ना उत्पादनदक्षताक्रान्तिः
औद्योगिक-अन्तर्जालस्य महत्तमं मूल्यं बुद्धिमान्-प्रौद्योगिक्याः अनुप्रयोगेन उद्यमस्य उत्पादनदक्षतां संसाधन-उपयोगं च महत्त्वपूर्णतया सुधारयितुम् अस्य क्षमतायां निहितम् अस्ति बुद्धिमान् निरीक्षणरोबोट् उदाहरणरूपेण गृह्यताम्, सः घण्टायाः परितः कार्यं कर्तुं शक्नोति, वास्तविकसमये उपकरणस्य संचालनस्य स्थितिं निरीक्षितुं शक्नोति, तथा च सम्भाव्यदोषान् अन्वेष्टुं उपकरणस्य वास्तविकसमयदत्तांशस्य विश्लेषणं कर्तुं शक्नोति, तस्मात् उपकरणस्य अवकाशसमयस्य जोखिमः न्यूनीकरोति एषः बुद्धिमान् निरीक्षणविधिः पारम्परिकहस्तनिरीक्षणात् अधिकं कार्यक्षमः अस्ति, यस्य सटीकता ९९% भवति । एवं प्रकारेण उद्यमाः न केवलं श्रमव्ययस्य न्यूनीकरणं कुर्वन्ति, अपितु मानवीयसञ्चालनजन्यदोषाणां प्रभावीरूपेण न्यूनीकरणं कुर्वन्ति । पेट्रोकेमिकल-उद्योगं उदाहरणरूपेण गृहीत्वा पूर्वं यत् हस्तनिरीक्षणं पूर्णं कर्तुं दिवसान् यावत् समयः भवितुं शक्नोति, तत् अधुना बुद्धिमान् निरीक्षणरोबोट्-माध्यमेन केवलं कतिपयेषु घण्टेषु एव सम्पन्नं कर्तुं शक्यते अतः अपि महत्त्वपूर्णं यत् रोबोट् अत्यन्तं वातावरणेषु कार्यं कर्तुं शक्नुवन्ति, यथा उच्चतापमानं, उच्चदाबं, संक्षारकवातावरणं च बुद्धिमान् रोबोट् हस्तनिरीक्षणकार्यस्य स्थाने कार्यं कर्तुं शक्नुवन्ति, अतः कर्मचारिणां सुरक्षा सुनिश्चिता भवति
बुद्धिमान् अनुप्रयोगस्य अन्यत् उदाहरणं बुद्धिमान् उत्पादननिर्धारणप्रणाली अस्ति । केषुचित् उन्नतनिर्माणकम्पनीषु औद्योगिक-अन्तर्जाल-मञ्चाः स्वयमेव उत्पादन-योजनानि, संसाधन-विनियोगं च समायोजयितुं शक्नुवन्ति, बृहत्-मात्रायां उत्पादन-दत्तांशस्य संग्रहणं, विश्लेषणं च कृत्वा इयं बुद्धिमान् समयनिर्धारणप्रणाली न केवलं विपण्यमागधायां परिवर्तनानुसारं उत्पादनतालं समायोजयितुं शक्नोति, अपितु उत्पादनप्रक्रियायां संसाधनानाम् अपव्ययम् अपि न्यूनीकर्तुं शक्नोति यथा, इलेक्ट्रॉनिक्स-निर्माण-उद्योगे उत्पादन-रेखासु समायोजनार्थं प्रायः अनुरक्षणार्थं बन्दीकरणस्य आवश्यकता भवति तथापि औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन कम्पनयः वास्तविकसमये उपकरणानां स्थितिं निरीक्षितुं शक्नुवन्ति, यदा उपकरणानि अनुरक्षणचक्रस्य समीपं गच्छन्ति तदा पूर्वमेव उत्पादनयोजनानि समायोजयितुं शक्नुवन्ति , तस्मात् अत्यधिकविरामसमयस्य परिणामान् परिहृत्य उत्पादनविलम्बः।
(2) मञ्चस्य पारिस्थितिकीतन्त्रस्य च अनुकूलनम्
औद्योगिक-अन्तर्जालः न केवलं तान्त्रिक-माध्यमेन उद्यमानाम् उत्पादन-दक्षतायां सुधारं करोति, अपितु सम्पूर्णं औद्योगिक-पारिस्थितिकीतन्त्रं निर्माय उद्यमानाम् समन्वितं विकासं प्राप्तुं साहाय्यं करोति औद्योगिक-अन्तर्जाल-मञ्चानां कार्येषु यथा यथा सुधारः भवति तथा तथा अधिकाधिकाः कम्पनयः एतेषां मञ्चानां माध्यमेन उपकरणानां, आँकडानां, अनुप्रयोगानाम् च व्यापकं परस्परं संयोजनं प्राप्तवन्तः नवीनतमदत्तांशानुसारं मम देशे निश्चितप्रभावयुक्ताः प्रायः ३४० व्यापकाः, विशेषतायुक्ताः, व्यावसायिकाः च औद्योगिक-अन्तर्जाल-मञ्चाः सन्ति । एते मञ्चाः उद्यमानाम् अङ्कीयपरिवर्तनस्य नूतनाः मार्गाः प्रदास्यन्ति तथा च पारम्परिकनिर्माणात् बुद्धिमान् निर्माणं प्रति परिवर्तनं कर्तुं साहाय्यं कुर्वन्ति। यथा, स्मार्ट-निर्माणस्य क्षेत्रे केचन प्रमुखाः औद्योगिक-अन्तर्जाल-मञ्चाः कम्पनीभ्यः बृहत्-आँकडा-विश्लेषणस्य, क्लाउड्-कम्प्यूटिङ्ग्-प्रौद्योगिक्याः च माध्यमेन उत्पादन-प्रक्रियाणां प्रबन्धन-प्रतिरूपाणां च अनुकूलनार्थं साहाय्यं कर्तुं शक्नुवन्ति उत्पादनदत्तांशस्य वास्तविकसमयविश्लेषणस्य माध्यमेन कम्पनयः पूर्वमेव विपण्यमागधायां परिवर्तनस्य पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च उत्पादनयोजनानां उत्तमं समायोजनं कर्तुं शक्नुवन्ति । एतत् लचीलं उत्पादनप्रबन्धनप्रतिरूपं न केवलं कम्पनीयाः प्रतिक्रियावेगं सुधारयति, अपितु कम्पनीयाः कृते अधिकानि विपण्यअवकाशानि अपि जित्वा गच्छति । तदतिरिक्तं औद्योगिक-अन्तर्जाल-मञ्चः अपस्ट्रीम-अधः-उद्यमानां मध्ये सहकारि-सहकार्यं अपि प्रवर्धयति । उदाहरणार्थं, वाहननिर्माण-उद्योगे वाहननिर्मातारः औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन वास्तविकसमये भाग-आपूर्तिकर्तृभिः सह उत्पादन-दत्तांशं साझां कर्तुं शक्नुवन्ति इदं तालमेलं न केवलं उत्पादनलिङ्के प्रतिबिम्बितं भवति, अपितु रसद, विक्रयपश्चात् अन्यसेवालिङ्केषु अपि विस्तारं प्राप्नोति, अन्ततः सम्पूर्णं औद्योगिकपारिस्थितिकीतन्त्रं निर्माति
(3) औद्योगिकपारिस्थितिकीशास्त्रस्य समन्वितविकासः
औद्योगिक-अन्तर्जालस्य निरन्तर-विकासेन सह सम्पूर्णं औद्योगिक-पारिस्थितिकीतन्त्रं क्रमेण परिपक्वं भवति । अस्मिन् क्रमे औद्योगिकशृङ्खलायाः उपरि अधः च उद्यमाः औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन निकटतरं सहकार्यं प्राप्तवन्तः । विशेषतः विनिर्माणउद्योगे कम्पनयः आँकडानां साझेदारी कर्तुं संसाधनविनियोगस्य अनुकूलनार्थं च मञ्चानां उपयोगं कुर्वन्ति, येन उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारः भवति यथा, विमाननिर्माण-उद्योगे बोइङ्ग्-इत्येतत् औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन स्वस्य वैश्विक-आपूर्तिकर्तृभिः सह निकटतया कार्यं करोति यत् उत्पादन-प्रगतिः, उत्पाद-निर्माण-दत्तांशः च वास्तविकसमये साझां करोति एतत् अत्यन्तं सहकारियुक्तं उत्पादनप्रतिरूपं न केवलं उत्पादविकासं त्वरयति, अपितु उत्पादनदक्षतायां सुधारं करोति, अन्ततः उत्पादानाम् विपण्यप्रतिस्पर्धां वर्धयति
तदतिरिक्तं औद्योगिक-अन्तर्जालं लघु-मध्यम-उद्यमानां बृहत्-उद्यमानां च सहकार्यं अपि प्रवर्धयति । पारम्परिकप्रतिरूपस्य अन्तर्गतं लघुमध्यम-उद्यमानां कृते प्रायः अपर्याप्तसम्पदां कारणात् बृहत्-उद्यमानां आपूर्तिशृङ्खलासु भागं ग्रहीतुं कष्टं भवति औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन लघु-मध्यम-आकारस्य उद्यमाः बृहत्-उद्यमैः सह प्रौद्योगिकी, आँकडा, विपण्य-संसाधनं च साझां कर्तुं शक्नुवन्ति, तस्मात् अधिक-विकास-अवकाशान् प्राप्नुवन्ति यथा, केचन लघु-मध्यम-आकारस्य निर्माण-कम्पनयः औद्योगिक-अन्तर्जाल-मञ्चं प्राप्य बहुराष्ट्रीय-कम्पनीनां आपूर्ति-शृङ्खलासु भागं ग्रहीतुं शक्नुवन्ति, तेषां उत्पादन-क्षमतायां, विपण्य-प्रतिस्पर्धायां च सुधारं कर्तुं शक्नुवन्ति
3. बुद्धिमान् निर्माणस्य भविष्यस्य सम्भावनाः बुद्धिः हरितता च प्रति गमनम्
(१) बुद्धिमान् निर्माणस्य नूतनयुगं प्रति गमनम्
औद्योगिक-अन्तर्जाल-प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विनिर्माण-उद्योगः क्रमेण बुद्धेः नूतनयुगे गच्छति । बुद्धिमान् निर्माणं न केवलं उपकरणानां स्वचालनम्, अपितु सम्पूर्णस्य उत्पादनप्रक्रियायाः व्यापकबुद्धिः अपि अस्ति । औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन कम्पनयः उत्पादन-प्रक्रियायाः व्यापक-निरीक्षणं प्राप्तुं शक्नुवन्ति एकं विशिष्टं उदाहरणं गृहोपकरणनिर्माणउद्योगः अस्ति । पूर्वं अधिकांशः गृहउपकरणस्य उत्पादनरेखाः हस्तचलितकार्यक्रमेषु अवलम्बन्ते स्म, यस्य परिणामेण उत्पादनदक्षता न्यूना भवति स्म । अधुना औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन गृह-उपकरण-निर्माण-कम्पनयः उत्पादनात् आरभ्य रसद-पर्यन्तं पूर्ण-बुद्धिमान् प्रबन्धनं साक्षात्कर्तुं शक्नुवन्ति । उदाहरणार्थं, एकः प्रसिद्धः गृहउपकरणब्राण्ड् न केवलं औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन स्वस्य उत्पादन-पङ्क्तिं अनुकूलितवान्, अपितु बृहत्-आँकडा-विश्लेषणस्य माध्यमेन विपण्य-माङ्गस्य समीचीनतया पूर्वानुमानं कृतवान्, अतः इन्वेण्ट्री-पश्चात्तापः, उत्पादन-अपव्ययः च महत्त्वपूर्णतया न्यूनीकृतवान्
(२) डिजिटलयुग्मानां स्मार्टकारखानानां च लोकप्रियता
भविष्ये स्मार्ट-निर्माणे डिजिटल-युग्म-प्रौद्योगिक्याः भूमिका अधिका भविष्यति । डिजिटल जुड़वाँ आभासीप्रतिमानद्वारा भौतिकसाधनानाम् वास्तविकसमयनिरीक्षणं अनुकरणं च निर्दिशति, येन उपकरणसञ्चालनस्थितेः सटीकं पूर्वानुमानं प्रबन्धनं च प्राप्यते विमाननिर्माण-उद्योगे डिजिटल-युग्म-प्रौद्योगिक्याः व्यापकरूपेण उपयोगः कृतः अस्ति । विमानस्य इञ्जिनस्य डिजिटल-युग्म-प्रतिरूपस्य निरीक्षणेन विमानसेवाः पूर्वमेव उपकरणविफलतायाः पूर्वानुमानं कर्तुं शक्नुवन्ति, येन उड्डयनविलम्बः, उपकरणविफलतायाः कारणेन आर्थिकहानिः च परिहृता भवति अङ्कीययुग्मानां अतिरिक्तं स्मार्टकारखानानां निर्माणमपि त्वरितम् अस्ति । स्मार्ट-कारखानानि औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन उत्पादन-रेखाः, उपकरणानि, कर्मचारिणः, पर्यावरणं च पूर्णतया परस्परं संयोजयन्ति येन उत्पादन-प्रक्रियायाः बुद्धिमान् प्रबन्धनं भवति यथा, जर्मनीदेशस्य “उद्योगः ४.०” योजनायां स्मार्टकारखानानि तस्य मूलसामग्रीषु अन्यतमानि अभवन् । स्मार्टकारखानानां माध्यमेन कम्पनयः अत्यन्तं स्वचालितं उत्पादनं प्राप्तुं शक्नुवन्ति तथा च आँकडाविश्लेषणद्वारा सटीकप्रबन्धनं कर्तुं शक्नुवन्ति, येन उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च अधिकं सुधारः भवति
(3) हरितनिर्माणस्य सम्भावना
यथा यथा वैश्विकपर्यावरणजागरूकता वर्धते तथा तथा निर्माणोद्योगः क्रमेण हरितउत्पादने परिणमति । अस्मिन् क्रमे औद्योगिक-अन्तर्जालस्य महत्त्वपूर्णा भूमिका अस्ति । औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन कम्पनयः उत्पादनप्रक्रियायां ऊर्जा-उपभोगस्य वास्तविकसमये निरीक्षणं कर्तुं शक्नुवन्ति तथा च बुद्धिमान् प्रौद्योगिक्याः माध्यमेन ऊर्जा-प्रबन्धनं कर्तुं शक्नुवन्ति, येन ऊर्जा-उपभोगः उत्सर्जनं च महत्त्वपूर्णतया न्यूनीकरोति
यथा, रसायन-उद्योगे कम्पनयः औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन उत्पादन-उपकरणानाम् ऊर्जा-उपभोग-दत्तांशस्य निरीक्षणं कुर्वन्ति, स्वयमेव उपकरणस्य परिचालन-स्थित्यानुसारं ऊर्जा-उपयोगं समायोजयन्ति, येन ऊर्जा-उपभोगः, कार्बन-उत्सर्जनं च न्यूनीकरोति इदं हरित-उत्पादन-प्रतिरूपं न केवलं कम्पनीभ्यः व्ययस्य न्यूनीकरणे सहायकं भवति, अपितु तेषां पर्यावरण-प्रतिबिम्बं वर्धयति, येन तेभ्यः वैश्विक-विपण्ये अधिकं प्रतिस्पर्धात्मकं लाभं प्राप्यते तदतिरिक्तं औद्योगिक-अन्तर्जाल-माध्यमेन रसद-उद्योगेन अपि हरित-रूपान्तरणं प्राप्तम् अस्ति । अनेकाः रसदकम्पनयः औद्योगिक-अन्तर्जाल-मञ्चानां माध्यमेन परिवहनमार्गान् अनुकूलयन्ति, येन परिवहनकाले अनावश्यक-ऊर्जा-उपभोगः, कार्बन-उत्सर्जनं च न्यूनीकरोति एतत् हरित-आपूर्ति-शृङ्खला-प्रबन्धन-प्रतिरूपं रसद-कम्पनीनां कृते विशाल-आर्थिक-लाभान् आनयत्, वैश्विक-स्थायि-विकासे च योगदानं दत्तवान् ।
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया