समाचारं

अमेरिकीमाध्यमाः : “भूमियुद्धस्य राजा” इत्यस्य ड्रोन्युगस्य अनुकूलतायाः तत्काल आवश्यकता वर्तते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १८ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकादेशस्य वालस्ट्रीट् जर्नल् इति जालपुटे १३ सितम्बर् दिनाङ्के "द वन्स डोमिनेन्ट् टङ्क् इज नाउ फेडिंग् ऑन द बैटलफील्ड्" इति शीर्षकेण एकः लेखः प्रकाशितः, यः एलिस्टर मेक्डोनाल्ड् इत्यनेन लिखितः लेखस्य एकः अंशः यथा अस्ति ।
यदा टङ्काः युक्रेनदेशं रूसदेशं प्रति धक्कायितुं साहाय्यं कृतवन्तः, तदा सैन्यं पुनः चिन्तयति यत् कथं शक्तिशालिनः वाहनानि निर्मातव्यानि, कथं च क्षेत्रे स्थापयितव्यानि यतोहि ते अद्यतनयुद्धे संघर्षं कृतवन्तः।
कदाचित् स्थलयुद्धक्षेत्रस्य राजानः टङ्काः आसन्, परन्तु युक्रेनदेशे ड्रोन्-यानानां प्रसारस्य अर्थः अस्ति यत् एतानि बृहत्, कोलाहलपूर्णानि वाहनानि निमेषेषु एव ज्ञातुं लक्ष्यं च कर्तुं शक्यन्ते दशकशः उन्नतपाश्चात्त्यटङ्काः येषु युद्धेषु भूमिकां कर्तुं अर्हन्ति स्म तेषु अल्पप्रयोगं दृष्टवन्तः, अन्ये च प्रतिद्वन्द्वीभिः क्षतिग्रस्ताः, नष्टाः, गृहीताः वा अभवन्
टङ्कयोः कष्टानां प्रतिक्रियारूपेण सैन्यं टङ्कयोः ड्रोन्-विमानानाम् अन्वेषणाय रक्षणाय च प्रौद्योगिकीम् योजयति, तथा च टङ्कस्य डिजाइनं परिवर्तयितुं अपि विचारयति यत् अधिकबख्रयुक्तानि वाहनानि अधिकं चालनीयानि भवेयुः युद्धक्षेत्रस्य रणनीतिः परिवर्तिता अस्ति, युक्रेनदेशात् पाठाः क्रमेण स्वीकृताः सन्ति ।
सेनायाः सुसज्जीकरणस्य परिवर्तनस्य च उपायानां अध्ययनं कुर्वन् अमेरिकीसेनायाः भविष्यकमाण्डस्य नेतृत्वं कुर्वन् जनरल् जेम्स् रेनी अवदत् यत्, "अल्पकालीनरूपेण अस्माकं बख्रिष्टसङ्घटनानाम् अस्तित्वं निर्वाहयितुम् अस्माभिः किञ्चित् समायोजनं करणीयम् इति तत्कालं आवश्यकम्।
एतत् प्रतिबिम्बं ड्रोन्-यानानि युद्धस्य पुनः आकारं ददति इति अन्यत् संकेतम् अस्ति । यदि पाश्चात्यसैनिकाः पारम्परिकयुद्धे स्वस्य धारं धारयितुम् इच्छन्ति तर्हि ड्रोन्युगे टङ्कानाम् अनुकूलनं महत्त्वपूर्णम् अस्ति । केचन पाश्चात्त्यसैनिकाः दशकैः स्वस्य भूरणनीतिनां हृदये टङ्कं स्थापितवन्तः । पूर्वं विमानं, टङ्कविरोधी क्षेपणास्त्रम् इत्यादीनां नूतनानां प्रतिद्वन्द्वीनां अनुकूलतायै टङ्काः अपि अनुकूलिताः सन्ति ।
यदा युक्रेनदेशस्य ४७ तमे यंत्रयुक्तस्य ब्रिगेडस्य सदस्याः गतवर्षे अब्राम्स्-टङ्कं प्राप्नुयुः इति ज्ञातवन्तः तदा तेषां आशा आसीत् यत् अमेरिकनयन्त्रम् अन्ततः तेषां रूसी-रक्षां भङ्गयितुं शक्नोति इति।
द्वन्द्वक्षेत्रेषु हानिः निरीक्षमाणा ओरिक्स्-जालस्थले उक्तं यत् अमेरिका-देशेन युक्रेन-देशं प्रति प्रेषितानां ३१ अब्राम्स्-टङ्कानां मध्ये षट् नष्टाः, अन्येषां च दुर्लभतया उपयोगः कृतः
ओरिक्स्-जालपुटे उक्तं यत् युक्रेन-देशं प्रेषितानां अन्येषु पाश्चात्य-टङ्केषु जर्मनी-निर्मित-१८ नवीनतरेषु लेपर्ड्-टङ्केषु १२ नष्टाः अथवा क्षतिग्रस्ताः इति विश्लेषकाः अवदन् यत् रूसी-टङ्कानां अपि महती हानिः अभवत् ।
अब्राम्स्-टङ्कस्य एकः युक्रेनदेशीयः चालकः अवदत् यत् - "भवता मार्गे प्रहारमात्रेण ड्रोन्-यानानि भवन्तं द्रक्ष्यन्ति, ततः भवन्तः तोप-खान-विरोधी-टङ्क-क्षेपणास्त्रैः, ड्रोन्-मार्गदर्शित-बम्ब-आक्रमणैः च आक्रमणं करिष्यन्ति" इति
अन्येषां बख्रिष्टवाहनानां अपेक्षया टङ्काः ड्रोन्-आक्रमणेभ्यः अधिकं दुर्बलाः भवन्ति यतोहि ते विशालाः भवन्ति, तेषां विशालाः परिभ्रमन्तः गोपुराः च दुर्बलशिखरकवचयुक्ताः भवन्ति । टङ्कस्य तोपः अपि ड्रोन्-विमानानां निपातनाय उपयुक्तः नास्ति, टङ्काः च सामान्यतया केवलं ३० तः ४० गोलानि एव वहन्ति ।
ड्रोन्-यानानि नूतनं खतरान् प्रतिनिधियन्ति । विमानस्य अथवा टङ्कविरोधी क्षेपणास्त्रस्य इत्यादीनां टङ्कस्य पारम्परिकविरोधिनां अपेक्षया इदं सस्ताम् अस्ति । टोही-ड्रोन्-इत्यनेन एतेषां पुरातन-विरोधिनां कृते टङ्क-निर्माणानां लक्ष्यं श्रेष्ठतया कर्तुं शक्यते ।
फिन्निश्-देशस्य एकः बख्तरयुक्तः ब्रिगेड्-सेनापतिः अवदत् यत् ड्रोन्-इत्यस्य उदयेन प्रशिक्षणं नित्यं गमनस्य आवश्यकतायां अधिकं केन्द्रितं जातम्। सः अवदत्- "भवन्तः युद्धटङ्कं क्षणं यावत् मुक्तस्थाने त्यक्तुं न शक्नुवन्ति। भवन्तः गतिं त्यक्त्वा एव वृक्षाणाम् अधः निगूढाः भवेयुः, आच्छादनं अन्वेष्टुम् अर्हन्ति।
सेनायाः अधिग्रहणस्य, रसदस्य, प्रौद्योगिक्याः च सहायकसचिवः डग् बुशः अवदत् यत् टङ्कानाम् अन्वेषणं कठिनतरं कर्तुं प्रयत्नाः अपि सन्ति, यथा टङ्कस्य रङ्गस्य मार्गं परिवर्तयितुं, तेषां इलेक्ट्रॉनिकचिह्नानि न्यूनीकर्तुं च।
स्वीडेन्देशस्य साबसमूहः अवदत् यत् तस्य प्रस्तावस्य छद्मजालस्य रुचिः दृष्टा यत् टङ्कस्य सर्वान् भागान् परितः वेष्टयति, येन तेषां पत्ताङ्गीकरणं कठिनं भवति तथा च टङ्कया उत्सर्जितं तापं आंशिकरूपेण मास्कं भवति।
अमेरिकादेशः तस्य मित्रराष्ट्राणि च स्वस्य बह्वीषु टङ्केषु नूतनानि प्रतिकाराणि अपि योजयन्ति, यत्र इजरायलस्य आयरन फिस्ट् प्रणाली अपि अस्ति, या विमानस्य खतरान् ज्ञात्वा लघुविस्फोटकगोलाबारूदं प्रहारयति
रूस-युक्रेन-सङ्घर्षस्य आरम्भस्य किञ्चित्कालानन्तरं पोलैण्ड्-देशः दक्षिणकोरियादेशस्य शतशः के-२-टङ्काः क्रेतुं सहमतः अभवत् । कतिपयेभ्यः मासेभ्यः अनन्तरं पोलिश-देशस्य जनाः नूतनाः आवश्यकताः योजितवन्तः, यथा ड्रोन्-विमानानाम् अवरोधाय उपकरणानि योजिताः । एतत् उपकरणं टङ्कस्य कृते आवश्यकं उपकरणं भवति । (संकलित/झू जी) २.
प्रतिवेदन/प्रतिक्रिया