समाचारं

अमेरिका जापानदेशे मध्यमदूरपर्यन्तं क्षेपणास्त्रं नियोक्तुं विचारयति विदेशमन्त्रालयः : अमेरिकादेशं त्यक्तुं आग्रहं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।

itar-tass इत्यस्य एकः संवाददाता पृष्टवान् यत् - अमेरिकीसेनायाः प्रमुखः पूर्वं अवदत् यत् अमेरिका जापानदेशे मध्यम-अल्पदूर-क्षेपणास्त्र-प्रणालीनां परिनियोजनस्य सम्भावनायाः विषये विचारं कुर्वन् अस्ति। अस्मिन् विषये विदेशमन्त्रालयस्य का टिप्पणी अस्ति ? यदि अमेरिकादेशः एतत् कर्तुं निश्चयं करोति तर्हि रूस-चीन-देशयोः स्वस्य सुरक्षां सुनिश्चित्य के के संयुक्ताः उपायाः कर्तुं शक्नुवन्ति ?

लिन जियान सूचना मानचित्र। स्रोतः - विदेशमन्त्रालयस्य जालपुटम्

लिन् जियान् इत्यनेन दर्शितं यत् अन्तिमेषु वर्षेषु निरपेक्षसैन्यश्रेष्ठतां प्राप्तुं अमेरिकादेशः एशिया-प्रशांतक्षेत्रे मध्यवर्ती-क्षेपणास्त्र-प्रणालीसहितस्य सैन्यबलानाम् नियोजनस्य प्रवर्धनस्य आग्रहं कृतवान् अस्ति एतत् कदमः शस्त्रदौडस्य गतिं तीव्रं करिष्यति, क्षेत्रीयतनावं गम्भीररूपेण वर्धयिष्यति, क्षेत्रीयशान्तिसुरक्षां च खतरान् जनयिष्यति, वैश्विकरणनीतिकसन्तुलनं स्थिरतां च क्षीणं करिष्यति।

चीनदेशेन बहुवारं स्वस्य गम्भीरविरोधस्य स्थितिः उक्तवती इति लिन् जियान् अवदत्। वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः प्रासंगिकनियोजनयोजनानि परित्यजतु, तथा च प्रासंगिकदेशान् सल्लाहं दद्मः यत् ते अमेरिकादेशस्य यथार्थं उद्देश्यं स्पष्टतया अवगन्तुं, सैन्यसुरक्षाक्षेत्रे तस्य वचनेषु कर्मसु च सावधानाः भवेयुः, क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-स्थिरतायाः रक्षणार्थं व्यावहारिक-कार्याणि च कुर्वन्तु | . चीनदेशः प्रासंगिकविकासानां विषये निकटतया ध्यानं दत्त्वा स्वस्य सुरक्षाहितस्य दृढतया रक्षणं करिष्यति।

स्रोतः:बीजिंग दैनिक ग्राहक

प्रतिवेदन/प्रतिक्रिया