समाचारं

कस्यचित् सेनादलस्य सजीव-अग्नि-मूल्यांकनं बहुभिः विशेषपरिस्थित्या, उच्चकठिनतया च कृतम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली ज़ुन्मिन् विशेषसम्वादकः गाओ कुन् च अस्मात् वृत्तपत्रात् वृत्तान्तं दत्तवन्तौ यत् - वालुका, धूलिः च भ्रमन्ति, रथाः च सरपटन्ति। अधुना एव सेनायाः कस्यचित् रेजिमेण्टस्य वायुरक्षा-एककस्य सजीव-अग्नि-गोलीकाण्डस्य मूल्याङ्कनं पठारस्य अन्तःभागे आरब्धम्

टोहीदलेन रडार-सञ्चालकैः सह निकटतया कार्यं कृत्वा त्रिविम-वायु-रक्षा-चेतावनी-जालस्य निर्माणं कृतम्, लक्ष्याणां सटीकं अन्वेषणं कृतम्, युद्धक्षेत्रस्य स्थितिः वास्तविकसमये पुनः कमाण्ड्-पोस्ट्-पर्यन्तं प्रसारणं कृतम् "अनुसरणं स्थिरं भवति, भवन्तः शूटिंग् कर्तुं शक्नुवन्ति!"

अचानकं "शत्रु"-विमानेन अति-निम्न-उच्चतायाः उड्डयनेन वायु-रक्षा-स्थाने आश्चर्यजनक-आक्रमणं कृतम् । यदा लक्ष्ये ताडयितुं प्रवृत्तम् आसीत् तदा "शत्रु" विमानं सहसा उच्चवेगेन पर्वतस्य पार्श्वे युक्त्या जामिंग् बम्बं मुक्तवान् । ली कुन् तत्क्षणमेव शूटिंग् मोड् प्रति गत्वा लक्ष्यस्य अनुसरणं निरन्तरं कृतवान् । यस्मिन् क्षणे "शत्रु" विमानं पर्वतात् दूरं उड्डीयत, तस्मिन् क्षणे सः उत्तमं प्रक्षेपणावसरं गृहीत्वा, निर्णायकरूपेण प्रक्षेपणबटनं निपीड्य, लक्ष्यं सम्यक् प्रहारितवान्

"जटिलमौसमस्य परिस्थित्या सह पठारस्य अन्तःस्थे ​​लाइव-अग्नि-गोलीकाण्ड-मूल्यांकनस्य आयोजनं अधिकं कठिनं भवति, यत् कर्मचारिणां उपकरणानां च युद्धक्षमतां अधिकं मन्दं कर्तुं अनुकूलं भवति स्थले स्थितः सेनापतिः अवदत् यत् कृते सज्जतायाः समयः इदं मूल्याङ्कनं लघु आसीत् तथा च बहवः विशेषाः परिस्थितयः आसन्, येन प्रारम्भिकपदे अधिकारिणां सैनिकानाञ्च प्रभावीरूपेण परीक्षणं कृतम् आसीत् प्रशिक्षणपरिणामाः विशेषज्ञतायाः परिष्कारस्य च अग्रिमपदस्य कृते आँकडासमर्थनं प्रददति।

यथा यथा रात्रौ पतति तथा मूल्याङ्कनं समाप्तं भवति। अधिकारिणः सैनिकाः च मूल्याङ्कने उजागरितानां दोषाणां दुर्बलतानां च सावधानीपूर्वकं क्रमणं कृत्वा युद्धप्रभावशीलतायां सुधारस्य ठोसमूलं स्थापयितुं एकैकं सुधारपरिपाटानां अध्ययनं कृतवन्तः। (मुक्ति सेना दैनिक) [सम्पादक: झांग ज़ीयी]

प्रतिवेदन/प्रतिक्रिया