समाचारं

अस्माकं देशेन स्वतन्त्रतया विकसितं प्रथमं विमानं सफलम् अभवत्!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

◎ विज्ञान एवं प्रौद्योगिकी दैनिक संवाददाता योंग ली एवं संवाददाता सन जियानहे
१८ सितम्बर् दिनाङ्के चोङ्गकिङ्ग् लिआङ्गजियाङ्ग-सहकारि-नवीनीकरण-क्षेत्रात् संवाददातृभिः ज्ञातं यत् देशस्य प्रथमः सौर-सञ्चालितः हाइड्रोजन-ड्रोन्, यः हार्बिन्-प्रौद्योगिकी-संस्थायाः चोङ्गकिङ्ग्-संशोधन-संस्थायाः यिक्सियाङ्ग-यूएवी-दलेन स्वतन्त्रतया विकसितः, सः मिंग्युए-सरोवरे प्रथमं उड्डयनं सफलतया सम्पन्नवान्
अवगम्यते यत् ड्रोन् दलेन स्वतन्त्रतया विकसितं सौरशक्ति-उपयुक्तं दबाव-प्रत्यक्ष-चालन-प्रणालीं, सौर-हाइड्रोजन-संकर-शक्ति-प्रणालीं, तथैव बृहत्-आकारस्य दीर्घ-विस्तार-वायुगतिकी-आकारं, एकीकृतं हल्कं कार्बन-तन्तु-धडं, तथा अग्रे पृष्ठे च युग्मप्रोपेलराः अस्मिन् शाफ्ट-ड्राइव-प्रणाली, अभिनवः हाइड्रोजन-सञ्चालितः विद्युत्-प्रोपल्शन-फली, संकुचितः धड-संरचना, सरल-उपकरणाः च सन्ति । डिजाइनः सम्पूर्णं दिवारात्रौ अतिदीर्घकालं यावत् उड्डयनं प्राप्तुं शक्नोति।
सौर-हाइड्रोजन-ड्रोन् स्वच्छ-ऊर्जा-स्रोतद्वयं, सौर-ऊर्जा-हाइड्रोजन-ऊर्जा च संयोजयति, तथा च प्रत्येकस्य घटकस्य ऊर्जा-उत्पादनस्य सटीक-नियन्त्रणं प्राप्तुं दलेन स्वतन्त्रतया विकसितायाः ऊर्जा-प्रबन्धन-व्यवस्थायाः उपयोगं करोति power, and hydrogen energy उत्पादनान्तरं पूरयितुं विद्युत् परिवर्तयन्तु ।
यिक्सियाङ्ग-दलस्य नेता उक्तवान् यत् सौर-ऊर्जायाः हाइड्रोजन-ऊर्जायाः च संयोजनं कुर्वन्तः ड्रोन्-इत्येतत् प्रभावीरूपेण पूरक-ऊर्जा-प्रणालीं निर्मान्ति - दिवा चार्जं कर्तुं सौर-ऊर्जायाः उपयोगं कुर्वन्ति तथा च रात्रौ वा मेघयुक्तेषु दिनेषु वा शक्तिं निर्वाहयितुम् हाइड्रोजन-ऊर्जायाः उपरि अवलम्बन्ते |. एषः सहकार्यः ड्रोन्-इत्यस्य सर्वमौसमकार्यक्षमतां प्राप्तुं समर्थं करोति, येन तस्य अनुप्रयोगव्याप्तिः बहुधा विस्तृता भवति, तथा च विद्युत्निरीक्षणं, वनसंरक्षणं, नदीखण्डनिरीक्षणं, संकेतरिले, पर्यावरणसंरक्षणम् इत्यादिषु अनेकक्षेत्रेषु उपयुक्तं भवति, विशेषतः समयं न्यूनीकरोति required for take-off and landing , चार्जिंग मेन्टेनन्स टाइम्स तथा शिफ्ट व्यवस्था, यत् कार्यदक्षतायां महतीं सुधारं करोति, कार्मिकं पूंजीनिवेशं च न्यूनीकरोति, तथा च व्यापकबाजारप्रयोगसंभावनाः सन्ति।
स्रोतः विज्ञानं प्रौद्योगिकी च दैनिक
प्रतिवेदन/प्रतिक्रिया