समाचारं

आस्ट्रेलियादेशस्य क्रीडकः विश्वविङ्गसूट् रेसिंग् चॅम्पियनशिपं प्राप्तवान्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चाङ्गशा, १८ सितम्बर (रिपोर्टर झाङ्ग गे) १० तमे विश्वविङ्गसूटफेडरेशन विङ्गसूटविश्वचैम्पियनशिपस्य "विशालकायस्लालोमरेसिंग्" अन्तिमपक्षः १८ तमे दिनाङ्के हुनानदेशस्य झाङ्गजियाजीनगरे तियानमेन् पर्वतदृश्यक्षेत्रे आयोजितः। आस्ट्रेलियादेशस्य ताही पौल् मुनरो दक्षिण आफ्रिकादेशस्य जीन्-जैक् वालिस्, नॉर्वेदेशस्य जोआचिम् लेरहौगेन् च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवान् ।
१८ सेप्टेम्बर् दिनाङ्के आस्ट्रेलियादेशस्य खिलाडी ताहि पौल् मोन्रो इत्यनेन स्पर्धा कृता । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् सिहान इत्यस्य चित्रम्दौडप्रतियोगितायाः अन्तिमपक्षे प्रविष्टाः अष्टाः प्रतियोगिनः १४५८ मीटर् ऊर्ध्वतायां तियानमेन् पर्वतस्य युहुशिखरस्य शिखरात् उड्डीय, ततः तियानमेन् गुहाया: पुरतः वायुक्षेत्रे परिवर्त्य, अग्रे अधः च स्थापितेन ध्वजद्वारेण गतवन्तः तियानमेन् गुहाचतुष्कं, ततः परिवर्त्य गङ्गायां उड्डीयत इति समयस्य समाप्त्यर्थं तियानमेन् पर्वतकेबलमार्गः अन्तिमरेखारूपेण उपयुज्यते स्म, तथा च ९९० मीटर् ऊर्ध्वाधरपातेन सह प्रतियोगितामार्गः प्रायः १.३ किलोमीटर् यावत् ऋजुरेखादूरता च अन्ततः आसीत् सम्पन्न।
द्वयोः चक्रयोः घोरस्पर्धायाः अनन्तरं प्रारम्भिकक्रीडायां प्रथमः इति अन्तिमपक्षे प्रविष्टः मोन्रो स्वस्य उत्कृष्टप्रदर्शनेन चॅम्पियनशिपं प्राप्तवान् प्रथमे स्पर्धायां सः "दोषहीन" उड्डयनेन स्वस्य व्यावसायिकक्रीडाक्षमतां दर्शितवान् । सः अवदत् यत् अस्मिन् स्पर्धायां भागं ग्रहीतुं बहुवर्षेभ्यः तस्य स्वप्नः अस्ति सः प्रथमवारं तियानमेन् पर्वते परिकथारूपेण एतादृशं अद्भुतं परिणामं प्राप्तुं बहु प्रसन्नः अभवत्।
१८ सेप्टेम्बर् दिनाङ्के आस्ट्रेलियादेशस्य खिलाडी ताहि पौल् मोन्रो इत्यनेन स्पर्धा कृता । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् सिहान इत्यस्य चित्रम्अस्मिन् वर्षे तृतीयवारं वालिसः स्पर्धां कर्तुं तियानमेन् पर्वतम् आगतः अस्ति सः एकदा २०२३ तमे वर्षे स्प्रिन्ट् स्पर्धायां उपविजेता अभवत् ।अस्मिन् समये सः २४.७६६ सेकेण्ड् समयेन द्वितीयस्थानं प्राप्तवान् तृतीयः उपविजेता लियरहाओगेन् अस्मिन् वर्षे २८ वर्षीयः अस्ति, सः अस्मिन् स्पर्धायां कनिष्ठतमः खिलाडी अस्ति, सः प्रथमवारं चीनदेशे स्पर्धां कर्तुं शक्नोति, यत्र सः २५.२२६ सेकेण्ड् इति स्कोरं प्राप्तवान् ।
अस्मिन् वर्षे विङ्गसूट् विश्वचैम्पियनशिप्स् १६ सेप्टेम्बर् दिनाङ्के आरभ्य चतुर्दिनानि यावत् स्थास्यति। तदनन्तरं सटीकलक्ष्यप्रवेशस्पर्धायाः अन्तिमपक्षः भविष्यति, यत्र "मानवबाणाः लक्ष्यं प्रविशन्ति" इति मञ्चनं भविष्यति ।
प्रतिवेदन/प्रतिक्रिया