समाचारं

उद्विग्नः! ओलम्पिकविजेता, सहसा निर्मूलितः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सेप्टेम्बर् दिनाङ्के चाङ्गझौ-नगरे बैडमिण्टन-विश्व-भ्रमणस्य चीन-ओपन-क्रीडायाः पुरुष-एकल-स्पर्धायाः समयेचीनदेशस्य खिलाडी लेई लान्क्सी पेरिस् ओलम्पिकविजेता एक्सेलसेन् २१-१९, १७-२१, २१-१६ इति स्कोरेन पराजयित्वा शीर्ष १६ मध्ये प्रविष्टवान्, अस्य चाइना ओपनस्य बृहत्तमं दुःखं भङ्गं कृतवान्।

टोक्यो-ओलम्पिक-पेरिस्-ओलम्पिकयोः द्विवारं पुरुष-एकल-विजेता इति नाम्ना यद्यपि एक्सेल्सेन् ओलम्पिक-क्रीडायाः अनन्तरं बहुधा स्पर्धां न कृतवान् तथापि सः अद्यापि विश्वे द्वितीयस्थाने अस्ति, प्रथमक्रमाङ्कस्य पुरुष एकलक्रीडकः इति स्वीकृतः अस्ति ।

अपरपक्षे लेई लङ्की इदानीं विश्वे केवलं २८ तमे स्थाने अस्ति ।, बिन्दुः एक्सेलसेन् इत्यस्य अर्धात् न्यूनः अस्ति अद्यतनः विजयः वस्तुतः आश्चर्यजनकः अस्ति ।

स्रोतः - बैडमिण्टन विश्वसङ्घस्य आधिकारिकजालस्थलम्

अस्मिन् वर्षे प्रथमवारं द्वयोः साक्षात्कारः न अभवत् । अचिरकालपूर्वं समाप्तस्य हाङ्गकाङ्ग-बैडमिण्टन-ओपन-क्रीडायां लेई-लान्क्सी-इत्यस्य अन्तिम-क्रीडायां एक्सेल्सेन्-इत्यनेन सह ९-२१, १२-२१ इति विषमतायां पराजयः अभवत् ।

१९९८ तमे वर्षे जन्म प्राप्य लेई लान्क्सी अस्मिन् वर्षे पूर्वमेव २६ वर्षीयः अस्ति ।

२०१६ तमस्य वर्षस्य नवम्बरमासे स्पेनदेशस्य बिल्बाओनगरे विश्वयुवाबैडमिण्टनप्रतियोगितायां चीनदलेन सह लेइ लान्क्सी इत्यनेन सह स्पर्धां कृत्वा मिश्रदलप्रतियोगितायां स्वर्णपदकं प्राप्तम्

२०१९ तमस्य वर्षस्य सितम्बरमासे लेइ लान्क्सी इत्यनेन बेलारूस्-देशस्य मिन्स्क्-नगरे आयोजिते बेलारूस्-बैडमिण्टन-अन्तर्राष्ट्रीय-श्रृङ्खले भागं गृहीतम्, सः क्वालिफाइंग्-परिक्रमात् अन्तिमपर्यन्तं गत्वा पुरुषाणां एकल-विजेतृत्वं प्राप्तवान् ।

२०२३ तमस्य वर्षस्य फरवरीमासे लेई लान्क्सी एशियाई बैडमिण्टन् मिश्रितदलप्रतियोगितायां भागं गृहीत्वा क्रमशः सेमीफाइनल्-अन्तिम-क्रीडासु भारतीयक्रीडकं प्रनोई-प्रानोय-दक्षिणकोरिया-क्रीडकं ली यू-क्यु-इत्येतयोः पराजयं कृत्वा दल-चैम्पियनशिपं प्राप्तवान्

यदा २००६ तमे वर्षे २००७ तमे वर्षे च नवयुवकाः उद्भवितुं आरभन्ते तदा लेई लान्क्सी इत्यस्य प्रकोपः तस्य बैडमिण्टन-क्रीडायाः मोचनं भवितुम् अर्हति तथापि चीनस्य पुरुषाणां एकल-क्रीडायाः मन्दतायाः सन्दर्भे प्रेरणादायिनी अधिकाः एतादृशाः "दुर्घटना" आवश्यकाः सन्ति

समाचार+

१७ सितम्बर् दिनाङ्के बैडमिण्टन् विश्वसङ्घः नवीनतमविश्वक्रमाङ्कनस्य घोषणां कृतवान् ।

शि युकी, एन् ज़ियिंग्, लिआङ्ग वेइकेङ्ग/वाङ्ग चाङ्ग, चेन् किङ्ग्चेन्/जिया यिफान्, झेङ्ग सिवेई/हुआङ्ग याकिओङ्गः प्रत्येकस्मिन् वर्गे प्रथमस्थानं निरन्तरं धारयन्ति स्म । जियांग् झेन्बाङ्ग/वेई याक्सिन् द्वितीयस्थानं प्राप्तवान्, करियरस्य उच्चतमं स्तरं स्थापितवान् ।

चाओ समाचार·qianjiang शाम समाचार व्यापक चाओ समाचार रिपोर्टर गाओ हुअशेंग, @bwf विश्व बैडमिंटन महासंघ

प्रतिवेदन/प्रतिक्रिया