समाचारं

राष्ट्रियपदकक्रीडाप्रशिक्षकदलेन सज्जतायाः कार्यं आरब्धम्, अद्यापि झेङ्ग्झी राष्ट्रियपदकक्रीडाप्रशिक्षणकार्य्ये संलग्नः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सेप्टेम्बर् दिनाङ्के चीनीयपुरुषपदकक्रीडादलस्य क्रोएशियादेशस्य शारीरिकप्रशिक्षकः मार्को स्टिलिनोविच् इत्यनेन स्वस्य व्यक्तिगतसामाजिकमञ्चे आस्ट्रेलियादेशस्य एडिलेड्नगरं प्रति आगामिविमानस्य विषये सामग्रीखण्डं स्थापितं यत् शीर्ष १८ राष्ट्रियपदकक्रीडादलस्य तृतीयपरिक्रमः अस्ति ऑस्ट्रेलियाविरुद्धं दूरस्थक्रीडायाः चित्रसूचना। अस्य अर्थः अस्ति यत् प्रशिक्षकदलेन सामान्यरूपेण दूरक्रीडायाः निरीक्षणं आरब्धम् अस्ति। अवगम्यते यत् राष्ट्रियफुटबॉलदलस्य चीनीयप्रशिक्षकस्य प्रमुखसदस्यत्वेन पूर्वः अन्तर्राष्ट्रीयः फुटबॉलक्रीडकः झेङ्ग झी १७ दिनाङ्के सायं शङ्घाई-क्रीडाङ्गणे उपस्थितः अभवत्, एएफसी-चैम्पियन्स्-लीग्-एलिट्-लीग्-शङ्घाई-शेनहुआ-दलस्य गृहं च द्रष्टुं अवसरं स्वीकृतवान् दक्षिणकोरियादेशस्य पोहाङ्ग स्टीलर्स् इति क्रीडासङ्घस्य विरुद्धं क्रीडां निरन्तरं निरीक्षितुं। द्रष्टुं शक्यते यत् झेङ्ग झी राष्ट्रियपदकक्रीडाप्रशिक्षणकार्य्ये निरन्तरं भागं गृह्णीयात्। तथा च यदि मुख्यप्रशिक्षकः इवान्कोविच् कार्यालये एव तिष्ठति तर्हि तस्य चीनीयप्रशिक्षकेन सह सक्रियरूपेण सहकार्यं कर्तुं अपि आवश्यकता भविष्यति यत् सः दलं गर्तात् बहिः नेतुं शक्नोति।
यद्यपि अद्यपर्यन्तं चीनीय-फुटबॉल-सङ्घः इवान्कोविच्-प्रशिक्षकदलः राष्ट्रिय-फुटबॉल-दलस्य प्रशिक्षणं निरन्तरं करिष्यति वा इति विषये सार्वजनिकं वक्तव्यं न दत्तवान् । परन्तु प्रशिक्षकदलेन कार्यस्य अग्रिमचरणस्य आरम्भः कृतः अस्ति। यथा - १७ सेप्टेम्बर्-मासस्य सायंकाले कश्चन जिनान्-ओलम्पिक-क्रीडाकेन्द्रे राष्ट्रिय-फुटबॉल-दलस्य क्रोएशिया-देशस्य गोलकीपर-प्रशिक्षकं पनाडिक्-इत्येतत् दृष्टवान् । स्पष्टतया सः विशेषतया क्रीडकानां निरीक्षणार्थं क्रीडायां आगतः ।


अवगम्यते यत् १७ दिनाङ्के दिने राष्ट्रियपदकक्रीडादलस्य शारीरिकसुष्ठुताप्रशिक्षकः स्टिलिनोविच् स्वस्य व्यक्तिगतसामाजिकमञ्चद्वारा चित्रसन्देशं स्थापयित्वा सः आस्ट्रेलियादेशस्य एडिलेड्नगरं प्रति उड्डीय गमिष्यति इति प्रकाशितवान् तत्रैव च राष्ट्रियपदकक्रीडादलस्य तृतीयपरिक्रमः शीर्ष-१८-विदेश-क्रीडायाः आस्ट्रेलिया-विरुद्धं भविष्यति।
यथासाधारणं विश्वकप-प्रारम्भिक-क्रीडासु प्रत्येकं दौरात् पूर्वं चीनीय-फुटबॉल-सङ्घः प्रतियोगिता-प्रशिक्षण-स्थलानां निरीक्षणार्थं विशेष-कर्मचारिणां व्यवस्थां करिष्यति, येन दलस्य प्रतियोगिता-स्थले अन्तर्राष्ट्रीय-यात्रा-, परिवहन-, निवास-स्थितिः च पूर्वमेव कार्यान्वितुं साहाय्यं भवति, अतः यत् दलं क्रीडायाः एव सज्जतायां ध्यानं दातुं शक्नोति। अस्मात् दृष्ट्या स्टिलिनोविच् इत्यस्य अस्याः यात्रायाः उद्देश्यं सर्वाधिकं सम्भाव्यते यत् दलस्य दूरस्थस्थितेः सर्वेषां पक्षानाम् निरीक्षणं करणीयम् ।
अधुना एव राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् कार्यभारं स्वीकृत्य चीनीयप्रशिक्षकान् न धारयितुम् इच्छति इति चर्चाः सन्ति । इवान् इत्यादयः विदेशीयाः प्रशिक्षकाः यदि तिष्ठन्ति तर्हि चीनदेशस्य प्रशिक्षकः झेङ्ग झी दलं त्यक्तुम् अर्हति इति अपि अफवाः सन्ति । तथापि एतत् न भवति । १७ दिनाङ्के सायंकाले झेङ्ग् झी शाङ्घाई-क्रीडाङ्गणे उपस्थितः यत्र शेन्हुआ एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः प्रथम-परिक्रमे दक्षिणकोरिया-देशस्य पोहाङ्ग-स्टीलर्स्-क्लबस्य विरुद्धं क्रीडितः अस्मात् न्यायः कर्तुं न कठिनं यत् झेङ्ग् झी अद्यापि राष्ट्रियपदकक्रीडाप्रशिक्षकदलस्य सदस्यः अस्ति, तस्य यात्रा च मुख्यप्रशिक्षकस्य इवान् इत्यस्य क्रीडकानां निरीक्षणे सहायतार्थम् अपि अस्ति
यद्यपि राष्ट्रियपदकक्रीडादलस्य द्वौ क्रमशः पराजयः अभवत् तथापि यदि इवान्कोविच् कार्ये एव तिष्ठति तर्हि अद्यापि चीनीयप्रशिक्षकद्वयस्य झेङ्ग् झी, चेन् ताओ च इत्येतयोः साहाय्यस्य आवश्यकता भविष्यति सर्वथा ते विदेशीयप्रशिक्षकदलस्य तथा च... क्रीडकाः । शीर्ष १८ मध्ये समूहचरणस्पर्धायां प्रबलं न भवति चीनीयदलस्य वस्तुतः युद्धप्रभावशीलतां उत्तेजितुं, समन्वयं वर्धयितुं, दलस्य दुर्दशायाः बहिः गन्तुं च सहायतार्थं चीनीयविदेशीयप्रशिक्षकाणां, प्रशिक्षकाणां, क्रीडकानां च निश्छल एकतायाः आवश्यकता वर्तते।

(स्रोतः बेइकिंग् स्पोर्ट्स्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया