समाचारं

बीजिंग- प्राथमिक-माध्यमिक-विद्यालयेषु छात्रान् विद्यालय-वर्दी-क्रेतुं बाध्यं कर्तुं न शक्यते, ते "पुराणानां नूतनानां कृते व्यापारं कर्तुं" "लघु-वर्दीनां व्यापारं कर्तुं" च शक्नुवन्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंगनगरीयशिक्षाआयोगेन तथा च बाजारविनियमनार्थं बीजिंगनगरप्रशासनेन "प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां विद्यालयवर्दीनां प्रबन्धनस्य अधिकं सुदृढीकरणस्य विषये रायाः" जारीकृताः, यत्र प्राथमिकमाध्यमिकविद्यालयस्य वर्णाः स्वैच्छिकक्रयणस्य सिद्धान्तस्य पालनम् कुर्वन्ति इति बोधयन् छात्राणां कृते, तस्मिन् एव काले प्रस्तावितं यत् विद्यालयाः छात्रवर्दीनां पुनःप्रयोगस्य अन्वेषणं कर्तुं शक्नुवन्ति तथा च संसाधनानाम् अपव्ययस्य न्यूनीकरणाय पुरातनवर्दीनां स्थाने नूतनानां वर्दीनां कृते नवीनीकरणं कर्तुं शक्नुवन्ति।

स्वैच्छिकक्रयणस्य सिद्धान्तस्य पालनं कुर्वन्तु तथा च विद्यालयस्य वर्णानां पुनःप्रयोगस्य अन्वेषणं कुर्वन्तु

"मताः" स्पष्टं कुर्वन्ति यत् प्राथमिक-माध्यमिक-विद्यालयेषु छात्रान् अभिभावकान् च विद्यालय-वर्दी-क्रेतुं वा तान् किमपि प्रकारेण बण्डल्-करणाय वा बाध्यं न कर्तव्यम् इति छात्राणां विद्यालय-वर्दी-शैल्याः वर्णस्य च अनुसारं स्वकीयानि वर्णानि चयनं कर्तुं, निर्मातुं च अनुमतिः अस्ति प्रत्येकस्मिन् मण्डले शिक्षाप्रशासनिकविभागाः विद्यालयवर्दीप्रबन्धनस्य क्रयणस्य च पद्धतीनां निर्माणं करिष्यन्ति छात्रस्वैच्छिकतायाः सिद्धान्तानुसारं ते मण्डले विद्यालयवर्दीनां चयनार्थं क्रयणार्थं च मानकीकृतप्रक्रियाम् निर्मास्यन्ति, तथा च विद्यालयवर्दीकार्यन्वयनमानकानां स्पष्टीकरणं करिष्यन्ति , क्रयणकालः तथा सेट्-सङ्ख्या, मूल्यनिर्धारण-तन्त्रम्, शुल्क-आवश्यकता इत्यादयः ।

नवनिर्गताः विद्यालयवर्दीप्रबन्धनमताः प्रस्तावन्ति यत् अस्माभिः हरितपर्यावरणसंरक्षणस्य संरक्षणस्य च अवधारणायाः संवर्धनं करणीयम्, छात्रवर्दीनां पुनःप्रयोगप्रतिरूपस्य अन्वेषणं करणीयम्, पुरातनवर्दीनां नूतनानां वर्दीनां आदानप्रदानं लघुवर्दीनां च आदानप्रदानं च, परिश्रमस्य अभ्यासः इत्यादीनां पुनःप्रयोगतन्त्राणां नवीनीकरणं करणीयम् तथा मितव्ययस्य न्यूनीकरणं, संसाधनस्य अपव्ययस्य न्यूनीकरणं च। तत्सह क्रान्तिकारीशहीदानां, अनाथानाम्, विकलाङ्गबालानां च बालकानां कृते स्वपरिवारस्य आर्थिकभारस्य न्यूनीकरणाय विद्यालयैः विविधाः उपायाः करणीयाः। उद्यमाः, संस्थाः, सामाजिकसमूहाः, व्यक्तिः इत्यादीनां सामाजिकशक्तयः विद्यालयेभ्यः छात्रेभ्यः वा वर्णानां दानं कर्तुं प्रोत्साहयन्तु।

छात्राणां अभिभावकानां च अधिकारस्य रक्षणार्थं विद्यालयस्य वर्णानां चयनं बहुपक्षं भागं गृह्णन्ति

"मताः" इदमपि दर्शितवन्तः यत् प्रत्येकं विद्यालयं छात्राणां, अभिभावकानां, सामाजिकप्रतिनिधिनां अन्येषां च पक्षानाम् सहभागितायाः सह विद्यालयवर्दीचयनसङ्गठनं स्थापयितव्यं, तथा च शैलीनिर्माणं, वस्त्रचयनं, वर्णनिर्धारणम् इत्यादिषु सम्पूर्णचयनक्रयणप्रक्रियायां भागं गृह्णीयात् , कार्यात्मक आवश्यकताः, मूल्यपरिधिः, क्रयणविधयः, विक्रयोत्तरसेवा च छात्राणां अभिभावकानां च विद्यालयस्य वर्दीकार्यं ज्ञातुं, भागं ग्रहीतुं, चयनं कर्तुं, पर्यवेक्षणं च कर्तुं अधिकारस्य पूर्णतया गारण्टीं ददाति। तदतिरिक्तं प्रत्येकं विद्यालयं विद्यालयस्य वर्णानां चयनं कुर्वन् "निरीक्षणार्थं द्विगुणं प्रस्तुतीकरणं" प्रणालीं कार्यान्वयति, छात्राणां मातापितरौ निरीक्षणशुल्कं ग्रहीतुं न अर्हन्ति

(cctv news client इत्यस्य अनुसारम्)

प्रतिवेदन/प्रतिक्रिया