समाचारं

अपराह्णे सहसा स्थितिः परिवर्तते! शङ्घाई-समष्टिसूचकाङ्कः प्रथमं २७०० बिन्दुभ्यः अधः पतितः, ततः त्रयः प्रमुखाः सूचकाङ्काः क्रमेण रक्तवर्णाः अभवन् किं जातम् ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सेप्टेम्बर् दिनाङ्के विपण्यं तलम् अभवत्, दिनभरि पुनः उत्थापितं च, एकदा शङ्घाई-समष्टिसूचकाङ्कः २७०० बिन्दुभ्यः अधः पतितः । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.४९%, शेन्झेन्-घटकसूचकाङ्के ०.११%, चिनेक्स्ट्-सूचकाङ्के च ०.११% न्यूनता अभवत् ।

क्षेत्राणां दृष्ट्या लिथोग्राफीयन्त्राणि, विविधवित्तं, कोयला, अचलसम्पत् इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिणां मध्ये आसन्, उपभोक्तृविद्युत्, ई-वाणिज्यम्, अनुसूचितजातिक्षेत्राणि, ई-सिगरेट् इत्यादयः क्षेत्राणि च सर्वोच्चहानिषु आसन्

सामान्यतया व्यक्तिगत-समूहानां वृद्धेः अपेक्षया अधिकं पतनं जातम्, यत्र ३६०० तः अधिकाः स्टॉकाः विपण्यां पतिताः । अद्यतनस्य लेनदेनस्य मात्रा शङ्घाई-शेन्झेन्-नगरस्य च शेयर-बजारेषु ४७९.३ अरब-रूप्यकाणि आसीत्, यत् पूर्वव्यापारदिनात् ४५.४ अरबं न्यूनीकृतम्, वर्षस्य कालखण्डे तृतीयं सर्वाधिकं भवति

अद्य प्रातः त्रयः प्रमुखाः सूचकाङ्काः उतार-चढावम् अकुर्वन्, सौभाग्येन, क्षयः सीमितः आसीत्, शङ्घाई-समष्टि-सूचकाङ्कः २७०० बिन्दुभ्यः उपरि एव स्थितवान् ।

अपराह्णे विपण्यस्य उद्घाटनस्य अनन्तरमेव आकस्मिकं भारीविक्रयस्य तरङ्गः सूचकाङ्कं छिद्रं कृत्वा "भग्नं" कृतवती, २७००-बिन्दु-चिह्नं च प्रत्यक्षतया भग्नम् अभवत्

परन्तु तदा, रक्षात्मकनिधिनां मनोवृत्तिः अधिका निष्कपटतां प्राप्तवती । १३:४५ वादनात् आरभ्य व्यापक-आधारित-ईटीएफ-समूहानां मात्रायां क्रमशः द्वयोः तरङ्गयोः वृद्धिः अभवत्, एकदा त्रयः अपि प्रमुखाः सूचकाङ्काः रक्तवर्णाः अभवन्, बाजारस्य भावनां च अचानकं पुनः आनयत्

एषः अपि समयः यदा विपण्यक्रयणं दिवसं यावत् एकाग्रं भवति, उपरि आकर्षणस्य प्रभावः च सर्वाधिकं स्पष्टः भवति ।



यद्यपि ततः परं विपण्यं किञ्चित्पर्यन्तं पतितम् अस्ति तथापि समग्रलक्षणं अन्तिमरूपेण निर्धारितम् अस्ति यथा-

1) संकोचना।अद्यतनस्य कुल ए-स्तरस्य लेनदेनस्य परिमाणं केवलं ४८१.७ अरब युआन् आसीत्, यत् वर्षे भूमिमात्रायाः स्तरं प्रति प्रत्यागतम् ।

अद्य हाङ्गकाङ्ग-शेयर-बजारः बन्दः अस्ति, उत्तर-दक्षिण-व्यापारः च बन्दः इति विचार्य, विपण्यां व्यापारस्य परिमाणं किञ्चित् न्यूनीकृतम् इति अवगम्यते

अतः अपि महत्त्वपूर्णं यत् गुरुवासरे प्रातःकाले बीजिंगसमये वैश्विकविपणयः एकस्य प्रमुखस्य क्षणस्य आरम्भं करिष्यन्ति: फेडरल् रिजर्वस्य सेप्टेम्बरमासस्य व्याजदरनिर्णयस्य घोषणा। "व्याजदरेषु २५ आधारबिन्दुभिः अथवा ५० आधारबिन्दुभिः कटौती" इति उत्तरस्य प्रकाशनात् पूर्वं विपण्यां निधिः अनिवार्यतया किञ्चित् रूढिवादी भविष्यति, प्रतीक्षा-पश्य च भविष्यति

२) समूहीकरण बोनस।समापनपर्यन्तं विपण्यां ३६०० तः अधिकाः स्टॉक्स् पतिताः आसन्, लघु-सूक्ष्म-टोक्स्-अल्पकालिक-उच्च-कैप-स्टॉक्स् च दुर्बलं प्रदर्शनं कृतवन्तः परन्तु कुल-बाजार-मूल्ये शीर्ष-२०-स्टॉक्-मध्ये केवलं क्वेइचौ-मौताई-चीन-समूहाः एव दुर्बलाः आसन्; दूरसंचारः न्यूनतया समाप्तः।

विपण्यां अपराह्णे भवितुं शक्नुवन्तः लाभांशसूचकाङ्कः अपि अतीव सक्रियरूपेण प्रदर्शनं कृतवान् ।

अवकाशस्य अनन्तरं प्रथमे व्यापारदिने एतत् किमर्थं भवति ? पूर्वोक्तस्य डिस्क-प्रदर्शनस्य अतिरिक्तं अन्यत् अन्तर्निहितं कारणम् अस्ति ।

सेप्टेम्बरमासात् आरभ्य समर्थनपूञ्जीप्रवाहः न्यूनीकृतः अस्ति

व्यापक-आधारित-ईटीएफ-मध्ये भारी-मात्रायाः द्वयोः तरङ्गयोः चालितः १३:४५ वादनात् आरभ्य अद्यत्वे सर्वाधिकं दृढतया प्रदर्शनं कृतवान् शङ्घाई-स्टॉक-सूचकाङ्कः महत्त्वपूर्णतया वर्धितः, एकदा च रक्तवर्णः अभवत्

समयसाझेदारी-चार्टात् न्याय्यं चेत्, अद्यतनव्यापारस्य कालखण्डे व्यापक-आधारित-ईटीएफ-इत्यनेन स्वस्य मात्रां बहुवारं महत्त्वपूर्णतया वर्धिता, परन्तु प्रथमानि कतिचन वाराः मुख्यतया तलस्य समर्थनार्थं आसन्, अपराह्णे एतयोः तरङ्गयोः यावत् एव विपण्यभावना समर्था अभवत् "पुनरुत्थानम्" इति ।

परन्तु अनिर्वचनीयं यत् सेप्टेम्बरमासात् आरभ्य व्यापक-आधारित-ईटीएफ-इत्यस्य समग्र-आयतनं संकुचितं जातम्, येन पूर्व-कतिपयेषु व्यापार-दिनेषु विपण्यस्य ऊर्ध्वगति-गतिः किञ्चित्पर्यन्तं दुर्बलं जातम्

यथा, अस्मिन् मासे (गतशुक्रवासरपर्यन्तं) विपण्यां चतुर्णां बृहत्तराणां csi 300 etf-इत्यस्य पूंजीप्रवाहस्य तुलना पूर्वमासद्वयेन सह स्पष्टतया कठिना अस्ति।

सीआईटीआईसी सिक्योरिटीज इत्यनेन अद्यैव एकस्मिन् शोधप्रतिवेदने ज्ञापितं यत् सितम्बरमासात् आरभ्य आधारभूतनिधिनां प्रवाहः न्यूनीकृतः अस्ति, तथा च, स्टॉकमूल्यं पूर्णतया मार्केट्-अपेक्षां प्रतिबिम्बयितुं त्वरितम् अस्ति यत् अल्पकालिकपूञ्जीक्रीडाः अद्यापि आवंटनस्य दृष्ट्या लाभांशं वर्धयितुं निरन्तरं अनुशंसन्ति।

आवंटनरणनीत्याः दृष्ट्या शोधप्रतिवेदनस्य मतं यत् यस्मिन् वातावरणे आर्थिकमूलभूताः अद्यापि दुर्बलाः सन्ति तथा च दीर्घकालीनसरकारीबन्धनव्याजदराः निरन्तरं पतन्ति, तत्र लाभांशतलस्थानानां मूल्यं अद्यापि विद्यते, परन्तु मौलिक उतार-चढावस्य जोखिमयुक्ताः प्रजातयः अवश्यमेव विद्यन्ते संरचनात्मकरूपेण परिहृतं, , विदेशक्षेत्रे उत्तमकम्पनीनां आवंटनमूल्यं भवति, येषु विदेशेषु मन्दतायाः व्यापारघर्षणस्य च जोखिमाः पूर्णतया प्रतिबिम्बिताः सन्ति।

लिथोग्राफी यन्त्र अवधारणा दिनभरि लाभस्य नेतृत्वं करोति

क्षेत्राणां दृष्ट्या दिनभरि प्रदर्शनस्य आधारेण त्रीणि प्रमुखाणि दिशानि सन्ति येषु उत्कृष्टं प्रदर्शनं भवति ।

प्रथमं शिलालेखनयन्त्राणां अवधारणा अस्ति, या अवकाशदिवसस्य वार्ताभिः उत्प्रेरकरूपेण विपणस्य उद्घाटनात् आरभ्य महत्त्वपूर्णतया सुदृढा अभवत् ।

एषा शुभसमाचारः उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "प्रमुख-तकनीकी-उपकरणानाम् प्रथमस्य (समूहस्य) प्रचारार्थं अनुप्रयोगाय च मार्गदर्शनसूची (२०२४ संस्करणम्)" इत्यस्य हाले एव विमोचनं निर्दिशति

औद्योगिकसूचना वीचैट् न्यूज इत्यस्य अनुसारं प्रमुखाः तकनीकीसाधनाः देशस्य महत्त्वपूर्णं शस्त्रं भवन्ति तथा च व्यापकराष्ट्रीयशक्तिः राष्ट्रियसुरक्षा च सह सम्बद्धाः सन्ति। चीनस्य प्रथमः प्रमुखः तकनीकीसाधनः (सेटः) तान् उपकरणोत्पादान् निर्दिशति येषां चीनदेशे प्रमुखाः प्रौद्योगिकीसफलताः प्राप्ताः, बौद्धिकसम्पत्त्याः अधिकाराः सन्ति, तथा च अद्यापि महत्त्वपूर्णं विपण्यप्रदर्शनं न प्राप्तवन्तः, यत्र पूर्णसाधनाः, मूलप्रणाल्याः, प्रमुखघटकाः च सन्ति इलेक्ट्रॉनिकविशेषसाधनानाम् सूचीपत्रस्य अन्तर्गतं आर्गनफ्लोराइड् लिथोग्राफीयन्त्राणि, क्रिप्टनफ्लोराइड् लिथोग्राफीयन्त्राणि च एकीकृतसर्किटयन्त्रेषु दृश्यन्ते, ययोः द्वयोः अपि डीयूवी लिथोग्राफीयन्त्राणि सन्ति

citic securities इत्यस्य मतं यत् वैश्विक अर्धचालकसाधनविपण्यस्य परिमाणं २०२४ तः २०२५ पर्यन्तं वर्धमानं भविष्यति, चीनीयविपण्यं विश्वस्य अग्रणी अस्ति, अद्यापि घरेलु अर्धचालकनिर्माणक्षमतायां महत् अन्तरं वर्तते, अद्यापि च सुधारस्य स्थानं वर्तते उपकरणस्य स्थानीयकरणस्य दरः। अधःप्रवाहमागधायां वृद्ध्या स्थानीयकरणदरस्य तीव्रवृद्ध्या च लाभं प्राप्य वयं प्रमुखक्षेत्रेषु घरेलुउपकरणानाम्, भागानां, सामग्रीकम्पनीनां च नूतनउत्पादविन्यासस्य उन्नतनिर्माणक्षमतायाः च विषये आशावादीः स्मः।

राज्यस्वामित्वस्य उद्यमसुधारस्य अवधारणा अपि अद्यत्वे सक्रियताम् अवाप्तवती, तेषु मूललक्ष्यं बाओबियन इलेक्ट्रिक् इत्यनेन प्रारम्भिकव्यापारे "तलतः छतपर्यन्तं" प्रवृत्तिः कृता, परन्तु अपराह्णे समापनं दृढं नासीत् - एतेन किञ्चित्पर्यन्तं ज्ञायते यत् अल्पकालीनभावना अद्यापि अस्थिरता अस्ति।

तदतिरिक्तं बीमाक्षेत्रं स्वस्य हाले एव सामर्थ्यं निरन्तरं कृतवान् यद्यपि विलम्बेन व्यापारे महतीं पतनं जातम्, तथापि सत्रस्य कालखण्डे सूचकाङ्कस्य कृते निश्चिता समर्थकभूमिका निर्वहति स्म चाइना लाइफ् ३% अधिकं इन्ट्राडे वर्धमानः, वर्षस्य कृते नूतनं उच्चतमं स्तरं प्राप्तवान् ।

कैयुआन सिक्योरिटीज इत्यस्य शोधप्रतिवेदने उक्तं यत् सूचीकृतबीमाकम्पनीनां देयतायां २०२४h1 तमे वर्षे अपेक्षितापेक्षया अधिकं शीघ्रं वृद्धिः अभवत्, व्यक्तिगतबीमाजनशक्तिः स्थिरः अभवत् तथा च उत्पादनक्षमतायाः वर्धनस्य कारणेन नवीनाः आदेशाः उत्तमवृद्धिं निर्वाहितवन्तः, बैंकाशूरन्सचैनलस्य मूल्ययोगदानं महतीं वृद्धिं प्राप्तवान्, एनबीवी तथा च ईवी उच्चगुणवत्तायुक्तं वृद्धिं प्राप्तवान् । तेषु अगस्तमासे चतुर्णां सूचीकृतबीमाकम्पनीनां उच्चप्रीमियमवृद्धिः अभवत्, तथा च अपेक्षा अस्ति यत् लाभनवीकरणप्रीमियमस्य वृद्धिः उच्चदरेण भविष्यति तस्मिन् एव काले अगस्तमासे अस्मिन् एव काले न्यूनमूलस्य आधारेण सूचीकृतबीमाकम्पनयः मूल्यनिर्धारणव्याजदरनिवृत्त्यर्थं खिडकीकालं जप्तवान्, पूर्वमेव च केचन नूतनादेशमागधाः मुक्ताः ।

वर्षस्य उत्तरार्धस्य प्रतीक्षया, व्यक्तिगतबीमामार्गाः नूतनानां एककिस्तभुगतानानां आधारः पतति इति कारणेन नूतनानां आदेशानां वृद्धेः समर्थनं करिष्यन्ति मूल्यदरं वर्धयितुं सहायतां करोति एनबीवी वर्षे पूर्णे उच्चगुणवत्तायां वर्धते।

अन्ते अपराह्णे लाभांशसम्पत्तौ समग्रशक्तेः मध्ये अङ्गारः, बैंकिंगादिक्षेत्राणि अधिकलाभान् योगदानं दत्तवन्तः ।

केचन जनाः मन्यन्ते यत् यद्यपि लाभांशसम्पत्त्याः समायोजनं अद्यतनकाले निरन्तरं भवति तथापि तेषां दीर्घकालीननिवेशमूल्यं अद्यापि महत्त्वपूर्णम् अस्ति । विशेषतः मन्दवैश्विक-आर्थिक-पुनर्प्राप्तेः, पूंजी-जोखिम-भूखस्य न्यूनतायाः, घरेलु-जोखिम-मुक्त-व्याज-दर-केन्द्रे च अधोगति-परिवर्तनस्य सन्दर्भे, लाभांश-सम्पत्तयः ऐतिहासिकरूपेण स्थिर-नगद-प्रवाहस्य बलेन निवेशकानां इष्टतम-सम्पत्त्याः आवंटनं भवितुम् अपेक्षिताः सन्ति, उच्चाः लाभांशस्य उपजः, नीतिसमर्थनं च।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया