समाचारं

सायंकालस्य घोषणाः丨१८ सितम्बर् दिनाङ्के एताः घोषणाः रोचकाः सन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रमुखाः उत्पादघटनानि]
चीन जहाजनिर्माणउद्योगनिगमः अवशोषणद्वारा विलयार्थं शेयर्स् आदानप्रदानस्य योजना अस्ति तथा च चीन नेशनल् हेवी इण्डस्ट्रीज एण्ड कंस्ट्रक्शन कम्पनी लिमिटेड् इत्यस्य शेयर्स् श्वः पुनः व्यापारं आरभ्यत इति
चीनराज्यस्य जहाजनिर्माणनिगमः (६००१५०) घोषितवान् यत् कम्पनी चीनभारउद्योगनिगमः (६०१९८९) च चीनभारउद्योगनिगमस्य सर्वेषां भागधारकाणां कृते ए-शेयरनिर्गमनद्वारा चीनभारउद्योगैः सह शेयर-अदला-बदली-विलयस्य योजनां कुर्वतः सन्ति एषः व्यवहारः प्रमुखं सम्पत्तिपुनर्गठनं भवति, तस्य परिणामेण कम्पनीयाः वास्तविकनियन्त्रके परिवर्तनं न भविष्यति । विलयस्य समाप्तेः अनन्तरं चीनस्य भारी उद्योगः स्वस्य सूचीकरणं समाप्तं करिष्यति तथा च चीनराज्यस्य जहाजनिर्माणं चीनस्य भारी उद्योगस्य सर्वाणि सम्पत्तिः, देयताः, व्यवसायाः, कार्मिकाः, अनुबन्धाः च अन्ये सर्वे अधिकाराः दायित्वं च उत्तराधिकारं प्राप्स्यति, गृह्णीयात् च। यतो हि एषः लेनदेनः अद्यापि योजनापदे अस्ति, चीन-जहाजनिर्माण-उद्योग-निगमस्य, चीन-भार-उद्योग-निगमस्य च स्टॉक्-मध्ये व्यापारः स्थगितः अस्ति यतः सितम्बर्-मासस्य ३ दिनाङ्के मार्केट् उद्घाटितम् अस्ति उद्योगनिगमः १९ सितम्बर् दिनाङ्के मार्केट उद्घाटनात् पुनः आरभ्यते।
जियान्तौ ऊर्जा : हेङ्गफेङ्गविद्युत्संस्थानविस्तारपरियोजनायां निवेशार्थं संयुक्तोद्यमस्य स्थापनायाः योजना अस्ति
जियाण्टौ ऊर्जा (000600) इत्यनेन घोषितं यत् कम्पनीयाः विकासयोजनायाः अनुसारं कम्पनी संयुक्तरूपेण निवेशं करिष्यति तथा च राष्ट्रिय ऊर्जासमूहेन hebei electric power co., ltd पावर जनरेशन कं, लिमिटेड (अतः "हेंगफेंग पावर जनरेशन कं, लिमिटेड।" फेंग पावर प्लांट विस्तार परियोजना") विकास तथा निर्माण कार्य। हेङ्गफेङ्ग् विद्युत्संस्थानविस्तारपरियोजनाकम्पन्योः पञ्जीकृतराजधानी १.५ अरब युआन् अस्ति, यस्मिन् कम्पनी ५२५ मिलियन युआन् निवेशितवती, यस्य ३५% भागः अस्ति हेङ्गफेङ्ग-विद्युत्-संयंत्र-विस्तार-परियोजना हेङ्गशुई-नगरस्य वुयी-मण्डलस्य किङ्ग्लियाङ्गडियन-नगरे स्थिता अस्ति
बोरुई फार्मास्यूटिकल्स : अस्य होल्डिङ्ग् सहायककम्पनी ऐटेमेई पूंजीवर्धनं कर्तुं शेयरविस्तारं च कर्तुं योजनां करोति
बोरुई फार्मास्यूटिकल्स (688166) इत्यनेन घोषितं यत् कम्पनीयाः औषधस्य उपकरणस्य च पोर्टफोलियो मञ्चस्य विकासस्य समर्थनार्थं कम्पनीयाः नियन्त्रितसहायककम्पनी aitemei (suzhou) pharmaceutical technology co., ltd. (संक्षेपेण "aitemei") पूंजी वर्धयितुं विस्तारं च कर्तुं योजनां करोति shares. तथा सुझोउ लॉन्गताओ हेजी उद्यम प्रबन्धन साझेदारी (सीमित साझेदारी) ५ कोटि युआन् निवेशस्य योजनां करोति) ३० मिलियन युआन् निवेशस्य योजना अस्ति। अस्याः पूंजीवृद्धेः सदस्यतां ग्रहीतुं कम्पनी स्वस्य पूर्वाधिकारं त्यक्तवती । निवेशस्य अस्य दौरस्य पूर्वं बोरुई फार्मास्युटिकल्स् इत्यनेन ऐटेमेइ इत्यस्य कृते ऋण-इक्विटी-अदला-बदली कार्यान्विता । ऋण-प्रति-इक्विटी-अदला-बदली-व्यवस्थायाः, निवेशस्य अस्य दौरस्य समाप्तेः च सह मिलित्वा ऐटेमेइ-नगरे कम्पनीयाः इक्विटी-अनुपातः ५७.३६% तः ५५% यावत् परिवर्तितः, ऐटेमेइ च कम्पनीयाः होल्डिङ्ग्-सहायककम्पनी अस्ति
डालियान् तापविद्युत् : कम्पनीयाः हाले एव परिचालनस्य स्थितिः सामान्यसञ्चालनव्ययः च अद्यापि अधिकः अस्ति
डालियन थर्मल पावर (600719) इत्यनेन स्टॉकव्यापारघोषणा जारीकृता यत् कम्पनीयाः हाले उत्पादनस्य परिचालनस्य च स्थितिः सामान्या अस्ति तथा च आन्तरिकबाह्यसञ्चालनवातावरणे कोऽपि प्रमुखः परिवर्तनः न अभवत्। यतः निर्माणाधीनपरियोजनानां स्थिरसम्पत्तौ स्थानान्तरणस्य अनन्तरं अङ्गारस्य मूल्यं उच्चं भवति तथा च अवमूल्यनव्ययः वर्धते, तथैव कम्पनीयाः परिचालनव्ययः अधिकः एव तिष्ठति
यिन ज़िजी : वास्तविकः नियन्त्रकः कम्पनीयाः ७% भागं सम्झौतेन स्थानान्तरयितुं योजनां करोति
यिन्झिजी (300085) इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रणभागधारकाः वास्तविकनियन्त्रकाः च झाङ्ग ज़ुएजुन्, चेन् क्षियाङ्गजुन्, ली जुन् च 13 सितम्बर् दिनाङ्के झूओ हैहाङ्ग इत्यनेन सह शेयरहस्तांतरणसमझौते हस्ताक्षरं कृतवन्तः, तथा च कम्पनीयाः 49.462 मिलियनं भागं झूओ हैहाङ्गं प्रति स्थानान्तरयितुं योजनां कृतवन्तः, यस्य लेखा कम्पनीयाः ४०% भागः कुलशेयरपूञ्जी । स्थानान्तरणमूल्यं प्रतिशेयरं ७.०५ युआन्, कुलमूल्यं च ३४९ मिलियन युआन् अस्ति । अस्य सम्झौतेः स्थानान्तरणेन कम्पनीयाः नियन्त्रणभागधारकेषु वास्तविकनियन्त्रकेषु च परिवर्तनं न भविष्यति ।
क्षियान्हे पर्यावरणसंरक्षणम् : केचन बैंकखाताः जमेन स्थापिताः आसन् तथा च जमेन राशिः तुल्यकालिकरूपेण अल्पा राशिः आसीत्
xianhe environmental protection (300137) इत्यनेन घोषितं यत् कम्पनीयाः बैंकखातेः जाँचद्वारा अद्यैव ज्ञातं यत् कम्पनीयाः केचन बैंकखाताः जमेन स्थापिताः सन्ति इति कम्पनीयाः प्रारम्भिकसमझस्य आत्मपरीक्षणस्य च अनन्तरं निर्धारितं यत् कम्पनीयाः कारणात् बैंकखातं जमितम् अस्ति relationship with chongqing quanlai पर्यावरण संरक्षण प्रौद्योगिकी विकास कं, लिमिटेड (" chongqing quanlai" के रूप में संदर्भित) इक्विटी हस्तांतरण विवाद, chongqing quanlai संरक्षण उपायों के लिए न्यायालय में आवेदन किया। घोषणायाः तिथौ जमे बैंकखातानां कुलराशिः २८.७७१६ मिलियन युआन् आसीत्, यत् कम्पनीयाः अद्यतनतमानां लेखापरीक्षितानां मौद्रिकनिधिनां ५.९२% तथा च कम्पनीयाः अद्यतनतमानां लेखापरीक्षितशुद्धसम्पत्त्याः १.६२% भागः अस्ति कम्पनीयाः अद्यतनतमस्य लेखापरीक्षितशुद्धसम्पत्त्याः % अवधिपर्यन्तं लेखापरीक्षितशुद्धसम्पत्त्याः अनुपातः तुल्यकालिकरूपेण अल्पः अस्ति । जमे कम्पनीबैङ्कखाते मूलभूतं बैंकखातं सामान्यबैङ्कखातं च समाविष्टं भवति कम्पनीयाः अन्येषु बैंकखातेषु पर्याप्तं नकदप्रवाहः भवति तथा च कम्पनीयाः पूंजीकारोबारस्य दैनिकनिर्माणसञ्चालनस्य च प्रमुखः प्रतिकूलप्रभावः न भविष्यति।
फाङ्गबाङ्ग शेयर्स् : पूर्णस्वामित्वयुक्ता सहायककम्पनी सीओएफ सब्सट्रेटसप्लायर जियाङ्गसु शाङ्गडा इत्यस्मिन् पूंजीवर्धनस्य योजनां करोति
fangbang shares (688020) घोषितवान् यत् कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी guangzhou suibang electronics co., ltd. ("suibang electronics" संक्षेपेण) कृते jiangsu shangda semiconductor co., ltd.("jiangsu shangda") इत्यस्मै स्वस्य पूंजी वर्धयितुं योजना अस्ति १५ मिलियन युआन् हाउसुइबाङ्ग इलेक्ट्रॉनिक्स इत्यस्य ०.४९७५% भागः जियाङ्गसु शाङ्गडा इत्यस्य भागः भविष्यति । jiangsu shangda प्रदर्शन चालक ic फ्लिप-चिप फिल्म पैकेजिंग सब्सट्रेट्स (chip on flim, "cof" इति उल्लिखितः) एकः प्रमुखः घरेलू आपूर्तिकर्ता अस्ति। तथा चिसो नॉर्थ इत्यादीनि सुप्रसिद्धानि घरेलु-ic-डिजाइन-कम्पनयः अर्धचालक-पैकेजिंग्-परीक्षण-कम्पनयः च । सीओएफ सब्सट्रेटस्य मुख्यकच्चामालस्य एकः एफसीसीएल (flexible copper clad laminate) अस्ति अतिपतले fccl की प्रक्रिया।
गंसु नेंगहुआ : सहायक कम्पनी जिंगताई कोयला उद्योग बैयान्जी कोयला खान ने संयुक्त कमीशनिंग उत्तर पत्र प्राप्त किया
गंसु नेंगहुआ (000552) इत्यनेन घोषितं यत् अद्यैव, कम्पनीयाः "बैयान्जी कोयलाखानस्य संयुक्तपरीक्षणसञ्चालनस्य उत्तरपत्रम्" प्राप्तम् "जिंगताई कोयला" ) बैयान्जी कोयलाखानस्य संयुक्तपरीक्षणसञ्चालनयोजना पञ्जीकृता अस्ति, तथा च संयुक्तपरीक्षणसञ्चालनस्य समयः १८ सितम्बर् २०२४ तः १७ मार्च २०२५ पर्यन्तं भवति जिंगताई कोयला मुख्यतया बैयान्जी कोयलाखानस्य निर्माणस्य तथा कोयलाप्रक्षालनसंयंत्रस्य परियोजनायाः उत्तरदायी अस्ति ४७.३६३ मिलियन टन सन्ति;
[प्रदर्शनं पश्यन्तु] ।
चीन परमाणुइञ्जिनीयरिङ्ग एवं निर्माणम् : जनवरीतः अगस्तपर्यन्तं 66.449 अरब युआन् परिचालनआयः प्राप्तः
चीनराष्ट्रीयपरमाणुनिगमः (६०१६११) घोषितवान् यत् अगस्त २०२४ पर्यन्तं कम्पनी नवहस्ताक्षरितसन्धिषु कुलम् ९४.६०७ अरब युआन् प्राप्तवती अस्ति तथा च सञ्चितसञ्चालनआयः ६६.४४९ अरब युआन् प्राप्तवती अस्ति
चीन रसायनम् : जनवरीतः अगस्तपर्यन्तं हस्ताक्षरितस्य कुलसन्धिमूल्यं २५६.१२८ अरब युआन् अस्ति
चाइना केमिकल (६०१११७) इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं कम्पनीद्वारा हस्ताक्षरितं कुलम् अनुबन्धमूल्यं २५६.१२८ अरब युआन् अस्ति ।
[बृहत् आदेशं हस्ताक्षरयन्तु]।
स्पेसटाइम टेक्नोलॉजी : १८३ मिलियन युआन् नदीव्यापकसुधारस्य स्मार्टसांस्कृतिकपर्यटनपरियोजनायाः च बोलीं जित्वा
स्पेसटाइम टेक्नोलॉजी (605178) इत्यनेन घोषितं यत् कम्पनीयाः हालमेव गुआंग'आन् डिङ्ग्ली रियल एस्टेट् कम्पनी लिमिटेड् इत्यस्मात् बोलीविजयस्य सूचना प्राप्ता, यत्र पुष्टिः कृता यत् कम्पनी "व्यापकनदीचैनलसुधारस्य स्मार्टसांस्कृतिकपर्यटनपरियोजनाय च सामान्यठेकेदारी + परिचालनप्रबन्धनम्" अस्ति डिजाइनं निर्माणं च याङ्गत्ज़े नदीयाः गौणसहायिकायाः ​​गुआंग'आन् खण्डे, कुजियाङ्ग" (epc+o) बोलीखण्डः", विजयी बोलीराशिः १८३ मिलियन युआन् अस्ति, यत् कम्पनीयाः २०२३ तमस्य वर्षस्य परिचालन-आयस्य प्रायः ९०.०५% भागं भवति
होङ्गरुन् निर्माणम् : २४२ मिलियन युआन् टर्मिनल् परियोजनायाः बोलीं जित्वा
होंगरुन् निर्माण (002062) इत्यनेन घोषितं यत् कम्पनीं हालमेव हेङ्गली शिपबिल्डिंग (डालियन) कम्पनी लिमिटेड हेङ्गली शिपबिल्डिंग (डालियन) कम्पनी लिमिटेड इत्यस्य उपकरणनिर्माणसमर्थनपरियोजना 3 # तथा 4# घाटतः बोलीं जितुम् सूचना प्राप्तवती परियोजनानि कम्पनीद्वारा जितानि आसन् .
शेङ्गटोङ्ग ऊर्जा : एकया सहायककम्पनी सिनोपेक् ईंधनतैलकम्पनीयाः सह क्रयसम्झौते हस्ताक्षरं कृतवती
senton energy singapore (001331) इत्यनेन घोषितं यत् एलएनजी संसाधनक्रयणचैनलस्य विस्तारार्थं स्थिरं अपस्ट्रीम एलएनजी संसाधन आपूर्तिं कार्यान्वितुं च कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी senton energy singapore pte ("senton singapore" इति उच्यते) अद्यैव एकं... sinopec fuel oil singapore pte. आपूर्तिकालः २०२५ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् २०२८ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं भवति ।आपूर्ति-कालस्य मध्ये कुल-क्रयण-मात्रा ८ जहाजानां अधिका न भविष्यति, तथा च कुल-माल-मात्रा २९.६ मिलियन-ब्रिटिश-तापीय-एककानां (प्रायः ५७०,००० टन-समतुल्यम्) अधिकं न भविष्यति ).
एसटी जियावो : चिलीदेशस्य सहायककम्पनी आपूर्तिकर्ताभिः सह जैविकसंपत्तिसहकार्यसम्झौते हस्ताक्षरं कृतवती
st jiawo (300268) इत्यनेन घोषितं यत् कम्पनीयाः चिलीदेशस्य सहायककम्पनी australis mar sa ("amsa") तथा फीड् आपूर्तिकर्ता vitapro chile sa ("vitapro") इत्यनेन "जैविकसम्पत्त्याः सहकार्यसम्झौते" हस्ताक्षरं कृतम् सम्झौतेः अनुसारं विटाप्रोतः अम्सापर्यन्तं दीर्घकालं यावत् देयकालः अधिकदेयरेखाः च प्राप्तुं सम्झौतेः निष्पादनकाले स्वस्य धारितानां जैविकसम्पत्त्याः बंधकप्रतिश्रुतिं प्रदास्यति इति प्रतिज्ञां करोति। एएमएसए इत्यनेन स्वस्य चतुर्णां जलकृषीकेन्द्राणां कृते बंधकप्रतिश्रुतिः स्थापिता, यत्र जलान्तर्गतजैविकसम्पत्त्याः कुलव्ययमूल्यं २०२४ तमस्य वर्षस्य जुलैमासस्य ३१ दिनाङ्कपर्यन्तं प्रायः ३४.९६ मिलियन अमेरिकीडॉलर् अस्ति, यत् विटाप्रोतः जलकृषीभोजनस्य क्रयणात् उत्पद्यमानस्य एम्सा इत्यस्य वर्तमानस्य भविष्यस्य च भुक्तिदायित्वस्य गारण्टीं दातुं शक्नोति अस्य बंधकस्य अनन्तरं कम्पनीयाः केचन जैविकसम्पत्तयः प्रतिबन्धिताः, आपूर्तिकर्ताभ्यः कम्पनीयाः लेखा देयकालः विस्तारितः, राशिः च वर्धिता, येन कम्पनीयाः तरलतायाः दबावः बहुधा निवृत्तः अभवत्, कम्पनीयाः प्रजननभोजनस्य स्थिरा आपूर्तिः च सुनिश्चिता .
【धारणानां वर्धनं न्यूनीकरणं वा】
जेरी शेयर्स् : अध्यक्षः, अध्यक्षः, उपाध्यक्षः च कम्पनीयां स्वस्य भागं वर्धयितुं योजनां कुर्वन्ति
जेरी होल्डिङ्ग्स् (002353) इत्यनेन घोषितं यत् कम्पनीयाः अध्यक्षः ली हुइताओ, अध्यक्षः ली ज़ियोङ्गः, उपाध्यक्षः च लु वेइ च 6 मासानां अन्तः शेन्झेन् स्टॉक एक्सचेंजव्यापारप्रणाल्याः माध्यमेन केन्द्रीकृतबोलीद्वारा कम्पनीयां स्वस्य धारणानां वर्धनार्थं स्वयमेव संकलितधनस्य उपयोगं कर्तुं योजनां कुर्वन्ति सितम्बर १९, २०२४.स्टॉकस्य कृते वर्धितानां धारणानां कुलराशिः ७ मिलियन युआन् इत्यस्मात् न्यूना न भविष्यति तथा च ९ मिलियन युआन् इत्यस्मात् अधिका न भविष्यति।
बैबाङ्ग प्रौद्योगिकी : वास्तविकः नियन्त्रकः कम्पनीयां स्वस्य भागिदारी ५० लक्षं यावत् एककोटियुआन् यावत् वर्धयितुं योजनां करोति
baibang technology (300736) इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकः नियन्त्रकः liu tiefeng इत्ययं 19 सितम्बर् तः 6 मासानां अन्तः शेन्झेन् स्टॉक एक्सचेंज प्रणाल्याः माध्यमेन कम्पनीयाः शेयर्स् इत्यस्य स्वस्य धारणाम् वर्धयितुं योजनां करोति।वृद्धानां शेयर्स् इत्यस्य कुलराशिः 5 मिलियनतः न्यूना न भविष्यति युआन् तथा 1,000 युआन् अधिकं न।
शेन्मा शेयर्स् : नियन्त्रकः भागधारकः महाप्रबन्धकः च ली यान्हे कम्पनीयां स्वस्य भागं वर्धयितुं योजनां करोति
शेन्मा शेयर्स् (600810) इत्यनेन घोषितं यत् चीनस्य पिंगमेई शेन्मा होल्डिंग् ग्रुप् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः ली यान्हे, कम्पनीयाः नियन्त्रणभागधारकः, केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः शेयर्स् इत्यस्य स्वस्य धारणानां वर्धनार्थं स्वस्य धनस्य उपयोगं कर्तुं योजनां करोति, यत्र... भागानां संख्या ४०,००० भागेभ्यः न्यूना न अभवत् ।
शङ्घाई बन्दरगाहः - नियन्त्रणं कुर्वन्तः भागधारकाः तथा च समन्वयेन कार्यं कुर्वन्तः व्यक्तिः स्वेच्छया प्रतिज्ञां कुर्वन्ति यत् कम्पनीयां स्वस्य भागधारकाणां न्यूनीकरणं न करिष्यन्ति
शङ्घाई हार्बर (६०५५९८) इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकः भागधारकः शङ्घाई लॉन्गवान् इन्वेस्टमेण्ट् होल्डिङ्ग्स् कम्पनी लिमिटेड् तथा च तस्याः व्यक्तिः समन्वयेन कार्यं कुर्वन्तः तथा च कम्पनीयाः महाप्रबन्धकः जू वाङ्गः स्वेच्छया २६ सितम्बर २०२४ (अर्थात् परिसञ्चरणार्थं प्रतिबन्धितशेयरस्य प्रारम्भिकसूची)।
कैले शेयर्स् : वास्तविकः नियन्त्रकः विशिष्टकालस्य मध्ये केन्द्रीकृतनिलामादिभिः पद्धतिभिः स्वस्य भागधारणानां न्यूनीकरणं न करिष्यति इति प्रतिज्ञां करोति
kaile shares (301070) इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकः, वास्तविकः नियन्त्रकः, अध्यक्षः, महाप्रबन्धकः च lu xiaobo तथा च कम्पनीयाः वास्तविकः नियन्त्रकः निदेशकः च yu qingfan इत्यनेन स्वेच्छया कम्पनीयाः प्रारम्भिकसार्वजनिकप्रस्तावात् पूर्वं जारीकृतान् शेयर्स् विमोचयितुं प्रतिज्ञा कृता विक्रयप्रतिबन्धस्य सूचीकरणस्य च (अर्थात्, 23 सितम्बर, 2024 तः 22 मार्च, 2025 पर्यन्तं), धारितानां कम्पनी-शेयराणां केन्द्रीकृत-बोल-प्रकरणस्य, ब्लॉक-व्यापारस्य च माध्यमेन न्यूनीकरणं न भविष्यति
सिचुआन् गोल्डः - शङ्घाई डेसान् कम्पनीयां स्वस्य भागं ०.५% अधिकं न न्यूनीकर्तुं योजनां करोति ।
सिचुआन् गोल्ड (001337) इत्यनेन घोषितं यत् कम्पनीयाः ५.१८% भागं धारयन् शङ्घाई देसान इन्टरनेशनल् ट्रेडिंग् कम्पनी लिमिटेड् ("शंघाई देसन") १५ तः परं ३ मासानां अन्तः केन्द्रीकृतबोलद्वारा कम्पनीयाः शेयर्स् इत्यस्य धारणा न्यूनीकर्तुं योजनां करोति व्यापारदिनानि २१ लक्षं भागं (कम्पनीयाः कुलशेयरपुञ्जस्य ०.५% भागं गृह्णाति) ।
किरिन् सुरक्षा : हुनान् उच्चप्रौद्योगिकी वेञ्चर् कैपिटलः कम्पनीयां स्वस्य धारणाम् १% अधिकं न न्यूनीकर्तुं योजनां करोति।
किरिन् ज़िनान् (६८८१५२) इत्यनेन घोषितं यत् कम्पनीयाः ५.७५% भागधारकः हुनान् हाई-टेक् वेञ्चर् कैपिटलः बकाया केन्द्रीकृतबोलीव्यवहारस्य माध्यमेन १५ व्यापारदिनानां अनन्तरं ३ मासाभ्यन्तरे कम्पनीयाः भागेषु कुलम् ७८७,४०० भागेभ्यः अधिकं न न्यूनीकर्तुं योजनां करोति to its own capital needs , कम्पनीयाः कुलशेयरपुञ्जस्य १% अधिकं न भवति ।
【पुनर्क्रयणं कुरुत】
वेन् इत्यस्य शेयर्स् : ९० कोटितः १.८ बिलियन युआन् यावत् कम्पनीशेयर्स् पुनः क्रयणस्य योजना अस्ति
वेनस्य शेयर्स् (300498) इत्यनेन घोषितं यत् कम्पनी कर्मचारिणां स्टॉकस्वामित्वयोजनानि वा इक्विटीप्रोत्साहनं वा कार्यान्वितुं केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः शेयर्स् पुनः क्रयणस्य योजनां करोति।
फाङ्गडा कार्बनः - ५० कोटितः १ अरब आरएमबीपर्यन्तं कम्पनी-शेयराणां पुनः क्रयणस्य योजना अस्ति
fangda carbon (600516) इत्यनेन घोषितं यत् कम्पनी 500 मिलियन युआन् तः 1 अरब युआन् यावत् शेयर्स् पुनः क्रयणं कर्तुं योजनां करोति पुनर्क्रयणमूल्यं 4.33 युआन/शेयर (समावेशी) अधिकं न भविष्यति पुनः क्रीतानाम् शेयरानां उपयोगः कम्पनीयाः मूल्यं निर्वाहयितुम् उद्दिष्टः अस्ति तथा च भागधारक अधिकार।
लिआङ्ग्वेई - वास्तविकः नियन्त्रकः ४ कोटितः ५ कोटिपर्यन्तं युआन् यावत् शेयर्स् पुनः क्रेतुं प्रस्तावम् अयच्छत्
लियोन् माइक्रो (605358) इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकनियन्त्रकः अध्यक्षश्च वाङ्ग मिन्वेन् प्रस्तावितवान् यत् कम्पनी कर्मचारिणां स्टॉकस्वामित्वयोजनानां अथवा इक्विटीप्रोत्साहनस्य कार्यान्वयनार्थं शेयर् पुनः क्रयणार्थं स्वस्य 40 मिलियनतः 50 मिलियन युआन् यावत् धनस्य उपयोगं करोतु।
लिहेवेई - अध्यक्षः प्रस्तावम् अयच्छत् यत् कम्पनी एककोटितः २ कोटिपर्यन्तं युआन् यावत् शेयर्स् पुनः क्रीणातु
लिहेवेई (688589) इत्यनेन घोषितं यत् कम्पनीयाः अध्यक्षः महाप्रबन्धकः च liu kun इत्यनेन प्रस्तावः कृतः यत् कम्पनी केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः निर्गतानाम् आरएमबी-साधारण-शेयरानाम् (a-शेयरानाम्) केषाञ्चन पुनः क्रयणार्थं स्वस्य धनस्य उपयोगं करोति, तथा च तेषां उपयोगं समुचितसमये भविष्यम् इक्विटी प्रोत्साहनं वा कर्मचारी स्टॉक स्वामित्व योजनानां कृते, शेयर् पुनः क्रयणार्थं धनस्य कुलराशिः 10 मिलियन युआन् तः 20 मिलियन युआन् यावत् भवति।
सु शी परीक्षणम् : ३० मिलियनतः ५ कोटिपर्यन्तं युआन् यावत् शेयर्स् पुनः क्रेतुं योजना अस्ति
सु शी टेस्टिंग् (300416) इत्यनेन घोषितं यत् कम्पनी कम्पनीयाः केचन भागाः 30 मिलियनतः 50 मिलियन युआन् यावत् पुनः क्रयणं कर्तुं योजनां करोति, येषां सर्वेषां उपयोगः कर्मचारी स्टॉक स्वामित्व योजना अथवा इक्विटी प्रोत्साहन योजनायाः कार्यान्वयनार्थं भविष्यति १५ युआन/शेयर।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया