समाचारं

एआइ आधारभूतसंरचनायां ३० अरब डॉलरं निवेशं कर्तुं ब्लैक रॉक्, माइक्रोसॉफ्ट् इत्येतयोः योजना अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ब्लैक रॉक्, माइक्रोसॉफ्ट च १७ दिनाङ्के घोषितवन्तौ यत् ते संयुक्तरूपेण कृत्रिमबुद्धिक्षेत्रे वर्धमानमागधां पूरयितुं आँकडाकेन्द्राणां ऊर्जासुविधानां च निर्माणार्थं कृत्रिमबुद्धिनिवेशकोषं निर्मास्यन्ति।
इदं कोषं ब्लैकरॉक् इत्यस्य वैश्विकमूलसंरचनासाझेदारीद्वारा प्रारब्धं भविष्यति, यस्य नाम "ग्लोबल आर्टिफिशियल इंटेलिजन्स इन्वेस्टमेण्ट् पार्टनर्स्" इति, तथा च निजीइक्विटीपुञ्जद्वारा ३० अरब अमेरिकीडॉलर् संग्रहीतुं योजना अस्ति तदनन्तरं ऋणवित्तपोषणेन कोषस्य आकारः १०० अरब अमेरिकीडॉलर् यावत् वर्धयितुं शक्यते फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं अयं कोषः वालस्ट्रीट्-नगरस्य बृहत्तमेषु निवेशवाहनेषु अन्यतमः भविष्यति ।
आधारभूतसंरचनानिवेशेषु विशेषज्ञतां विद्यमानं ग्लोबल इन्फ्रास्ट्रक्चर पार्टनर्स् इति संस्था अस्मिन् वर्षे पूर्वं १२.५ अरब डॉलरं दत्त्वा ब्लैक रॉक् इत्यनेन अधिग्रहीतवती अस्ति।
संयुक्त अरब अमीरात् समर्थितः एमजीएक्स इन्वेस्टमेण्ट् अपि निधिसाझेदारः अस्ति इति ब्लैक रॉक्, माइक्रोसॉफ्ट इत्येतयोः संयुक्तवक्तव्ये उक्तम् । एमजीएक्स इत्यस्य स्थापना यूएई-देशस्य सार्वभौमधनकोषस्य "मुबदला" इत्यस्मात् पूंजी-इञ्जेक्शन्-द्वारा कृता आसीत्, तस्य उद्देश्यं कृत्रिम-बुद्धि-क्षेत्रे यूएई-देशस्य विकासं प्रवर्धयितुं वर्तते
फाइनेंशियल टाइम्स् इति पत्रिकायां उक्तं यत् कृत्रिमबुद्धिउत्पादानाम् निर्माणार्थं आवश्यकस्य शक्तिस्य डिजिटलमूलसंरचनायाः च परिमाणं "आश्चर्यजनकम्" अस्ति तथा च आगामिषु कतिपयेषु वर्षेषु गम्भीराः उत्पादनस्य अटङ्काः भविष्यन्ति इति अपेक्षा अस्ति अन्तर्राष्ट्रीय ऊर्जा एजेन्सी अनुमानं करोति यत् वैश्विकदत्तांशकेन्द्रस्य विद्युत्-उपभोगः २०२६ तमे वर्षे १,००० टेरावाट्-घण्टाभ्यः अधिकः भवितुम् अर्हति, यत् २०२२ तमे वर्षस्य स्तरात् दुगुणाधिकम् अस्ति ।
विश्वस्य एकतृतीयभागः सम्प्रति अमेरिकादेशे स्थितः अस्ति, येन २० वर्षेभ्यः प्रथमवारं अमेरिकीविद्युत्मागधायां तीव्रवृद्धिः अभवत् अमेरिकनविद्युत्शक्तिरणनीतिकम्पन्योः प्रतिवेदने ज्ञायते यत् विगतवर्षे आगामिषु पञ्चवर्षेषु अमेरिकादेशे विद्युत्मागधायाः वृद्धेः पूर्वानुमानं प्रायः दुगुणं जातम्, २.६% तः ४.७% यावत् वर्धितम्
ब्लैकरॉक् वैश्विकधनप्रबन्धनविशालकायः अस्ति, ऊर्जा च तस्य प्राथमिकताव्यापारदिशासु अन्यतमः अस्ति । अस्मिन् वर्षे पूर्वं माइक्रोसॉफ्ट् कनाडादेशस्य बोवेन् एसेट् मैनेजमेण्ट् इत्यस्मात् नवीकरणीयविद्युत्संस्थानेषु १० अरब डॉलरं निवेशं कर्तुं सहमतः आसीत् ।
सम्पादक माओ तियान्यु
प्रतिवेदन/प्रतिक्रिया