समाचारं

अद्यतनम् ! चीननिर्माणबैङ्कस्य उपाध्यक्षः ली मिन् केवलं एकवर्षं यावत् कार्यभारं स्वीकृतवान् ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के सायं चीननिर्माणबैङ्केन (sh601939, स्टॉकमूल्यं ७.२३ युआन्, विपण्यमूल्यं १.८ खरबयुआन्) घोषितं यत् नौकरीस्थानांतरणकारणात् ली मिन् इत्यनेन बैंकस्य निदेशकमण्डले स्वस्य त्यागपत्रं प्रदत्तं, उपपदात् च त्यागपत्रं दत्तम् बैंकस्य अध्यक्षः ।

चीन निर्माणबैङ्कस्य जालपुटे दृश्यते,ली मिसः २०२३ तमस्य वर्षस्य सितम्बरमासात् चीननिर्माणबैङ्कस्य उपाध्यक्षत्वेन कार्यं करिष्यति ।ली मिनः वरिष्ठः लेखाधिकारी अस्ति सः जून २००२ तमे वर्षे वित्तविषये मुख्यशिक्षणेन वुहानविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् तथा च १९९३ तमे वर्षे जुलैमासे शीआन् जियाओटोङ्गविश्वविद्यालयात् लेखापरीक्षाविषये स्नातकपदवीं प्राप्तवान् अर्थशास्त्रे ।

चित्रस्रोतः : फोटो झाङ्ग जियान, संवाददाता

ली मिनः अप्रैल २०१७ तः अगस्त २०१९ पर्यन्तं चीननिर्माणबैङ्कस्य अध्यक्षरूपेण कार्यं कृतवान्, सः मे २०१० तः जून २०१२ पर्यन्तं चीननिर्माणबैङ्कस्य उपाध्यक्षरूपेण कार्यं कृतवान्; चीन निर्माण बैंक गुआंगडोंग शाखा के अध्यक्ष। जुलाई १९९३ तः मे २०१० पर्यन्तं ली मिनः चीननिर्माणबैङ्कस्य डोङ्गगुआनशाखायाः योजनावित्तविभागे कार्यालये च, गुआङ्गडोङ्गशाखायां, ग्वाङ्गझौयुएक्सिउशाखायां, ग्वाङ्गडोङ्गशाखायाः मानवसंसाधनविभागे च कार्यं कृतवान्

अगस्तमासस्य ३० दिनाङ्के चीननिर्माणबैङ्केन २०२४ तमस्य वर्षस्य अर्धवर्षस्य कार्यप्रदर्शनस्य प्रतिवेदनं प्रकाशितम् ।प्रतिवेदने दर्शितं यत् गतवर्षस्य अन्ते ५.१४%, गतवर्षस्य अन्ते ५.३७% च बङ्कस्य सम्पत्तिः वर्धिता । शुद्धऋणानि अग्रिमाणि च तथा च कुलसम्पत्तौ तेषां अनुपातः पूर्ववर्षस्य अन्ते तुलने वर्धितः, निक्षेपः च पूर्ववर्षस्य अन्ते तुलने वर्धितः, परन्तु पूर्ववर्षस्य अन्ते तुलने देननिक्षेपाणां अनुपातः न्यूनः अभवत् अप्रदर्शनऋणानुपातः पूर्ववर्षस्य अन्ते ०.०२ प्रतिशताङ्केन न्यूनः भूत्वा १.३५% अभवत् ।

वर्षस्य प्रथमार्धे सीसीबी-संस्थायाः परिचालन-आयः ३७४.८३१ अरब-युआन्, शुद्धलाभः १६५.०३९ अरब-युआन् च प्राप्तः । ४९.२५२ अरब युआन् इत्यस्य अन्तरिमलाभांशस्य योजना अस्ति, तथा च २०२४ तमस्य वर्षस्य प्रथमार्धे बङ्कस्य भागधारकाणां कृते समूहस्य शुद्धलाभस्य २९.९७% भागः लाभांशः भविष्यति

दैनिक आर्थिक समाचार व्यापक जनसूचना

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया