समाचारं

"हृदयध्वनिकार्यशाला" इति परिचर्याक्रियाकलापः पेकिङ्ग् यूनियन मेडिकल कॉलेज् हॉस्पिटलस्य वृद्धारोगचिकित्सावार्डं गत्वा रोगानाम् चिकित्सायै संगीतस्य उपयोगं कृतवान् ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के बीजिंग-काङ्गमेङ्ग-चैरिटी फाउण्डेशनस्य “हृदयध्वनिकार्यशाला” जनकल्याणपरियोजनायाः स्वयंसेवकाः पेकिङ्ग्-युनियन-चिकित्सा-महाविद्यालय-अस्पतालस्य वृद्धाश्रय-वार्ड्-मध्ये गत्वा म्रियमाणानां रोगिणां आध्यात्मिक-आरामं, शक्तिं च आनेतुं सङ्गीतस्य उपयोगं कृतवन्तः अस्य आयोजनस्य विषयः अस्ति "प्रेमेण उष्णतां प्रदातुम्, हृदयेन सह अनुनादं च अनुभवतु" इति अस्य उद्देश्यं कला-परिचर्या-माध्यमेन रोगिणां कृते उष्णतां आनेतुं, तथैव वैद्य-रोगी-सम्बन्धस्य सामञ्जस्यपूर्णं विकासं प्रवर्धयितुं च अस्ति

हृदयध्वनि कार्यशाला परियोजनायाः स्वयंसेवकाः पेकिङ्ग यूनियन मेडिकल कॉलेज हॉस्पिटलस्य वृद्धचिकित्साविभागस्य सामाजिककार्यविभागस्य च चिकित्साकर्मचारिभिः सह समूहचित्रं गृहीतवन्तः

रोगाणां चिकित्सायाम् सङ्गीतस्य उपयोगं कुर्वन्तु, प्रेम्णः संप्रेषणार्थं च कलानां उपयोगं कुर्वन्तु

"arts in hospital heart sound workshop - delivering love through art" इति बीजिंग काङ्गमेङ्ग चैरिटी फाउण्डेशन द्वारा आरब्धा चिकित्सा मानविकी वकालत जनकल्याण परियोजना अस्ति हृदयध्वनि कार्यशालायाः दीर्घकालीनस्वयंसेविकानां मध्ये एकः इति नाम्ना कैंसररोगिणः एकत्र एकत्रिताः भूत्वा गायनस्य आग्रहं कृतवन्तः नृत्य, पाठादिप्रशिक्षणद्वारा वयं परस्परं प्रोत्साहयामः, सक्रियरूपेण आशावादीं, उत्थानप्रदं च भावनां निर्वाहयामः। चिकित्सालयं गत्वा, प्रदर्शनं कुर्वन्तु, आन्तरिकरोगिभिः सह संवादं कुर्वन्तु, रोगिणः सक्रियरूपेण रोगस्य विरुद्धं युद्धं कर्तुं जीवने आत्मविश्वासं पुनः प्राप्तुं च तेषां सहभागं कर्तुं प्रोत्साहयन्तु

"औषधम्" इत्यस्य प्राचीनचीनीवर्णं "चिकित्सा" इति, चिकित्साशास्त्रं च सङ्गीतात् आगच्छति प्राचीनकाले एव जनानां यज्ञ-समागम-आदिषु कार्येषु सङ्गीतस्य सहभागिता आसीत् । सङ्गीतं "उत्तमम् औषधम्" अस्ति, तथा च सङ्गीतस्य उपयोगः रोगानाम् चिकित्सायै कर्तुं शक्यते, यतः हृदयध्वनिकार्यशाला परियोजना सङ्गीतस्य कलानां च रूपेण परिचर्यायाः आवश्यकतां विद्यमानानाम् आध्यात्मिकसमर्थनं प्रदातुं सर्वदा प्रतिबद्धा अस्ति इयं हृदयध्वनिकार्यशाला-परिचर्या-क्रियाकलापः पेकिंग-सङ्घ-चिकित्सा-महाविद्यालय-अस्पतालस्य सामाजिक-कार्य-विभागस्य "reminder of sound around union" इति कार्यक्रमे सम्मिलितः भवति, तथा च संगीतस्य माध्यमेन परिचर्यायाः सेतुं निर्मातुं पेकिङ्ग-सङ्घ-चिकित्सा-महाविद्यालय-अस्पतालस्य वृद्धारोग-चिकित्सा-वार्ड्-मध्ये गच्छति इदं चिकित्साक्षेत्रे हार्ट साउण्ड् स्क्वेर् परियोजनायाः स्वयंसेवीसेवायाः जनकल्याणकारी अभ्यासः अपि अस्ति । देशस्य प्रसिद्धं सामान्यचिकित्सालयं इति नाम्ना पेकिङ्ग् यूनियन मेडिकल कॉलेज् हॉस्पिटलः सर्वदा "रोगी-केन्द्रित" सेवा अवधारणायाः पालनम् अकरोत्, यत् "आर्ट्स् इन हॉस्पिटल - कलानां माध्यमेन प्रेम्णः संप्रेषणम्" इति अवधारणायाः सह सङ्गतम् अस्ति

स्वयंसेवकाः रोगिणां कृते हेनान् ओपेरा "केन उक्तं यत् महिलाः पुरुषेभ्यः न्यूनाः सन्ति" इति प्रदर्शनं कुर्वन्ति

आयोजनस्य दिने शीन्यिन्फाङ्ग-नगरस्य स्वयंसेवकाः सुरुचिपूर्ण-चेओङ्गसाम्-वस्त्रेण परिणताः सावधानीपूर्वकं सज्जीकृतानि वाद्ययन्त्राणि, रेपर्टरी च गृहीत्वा यूनियन-अस्पतालस्य वृद्धाश्रय-वार्डं प्रविष्टवन्तः उच्चस्वरस्य गायनम्, सजीवप्रदर्शनानि च विशेषतया तेषां रोगिणां हृदयतारं स्पृशन्ति स्म ये दीर्घकालं यावत् लाइव प्रदर्शनं न दृष्टवन्तः रोगी सम्पूर्णप्रक्रियायां मन्दस्वरेण गुञ्जितवान् अन्ते सः कलाकारान् अभिवादयन् अवदत्, "अहं बहु स्पृष्टः, एतावत् भावविह्वलः अस्मि। अहम् एतानि गायितुं शक्नोमि, परन्तु अधुना अहं शक्नोमि' इति। t sing. अहं बहु सुन्दरं गायितवान्, धन्यवादः।"

पञ्च स्वयंसेवकाः सर्वे स्वयंसेविकाः सन्ति ये सङ्गीतं प्रेम्णा बहुवर्षेभ्यः कर्करोगेण सह युद्धं कुर्वन्ति ते एकदा स्वस्थतायाः अनन्तरं स्वप्रतिभायाः, रोगस्य विरुद्धं युद्धस्य कथानां च उपयोगं कृत्वा अधिकान् रोगिणः जनानां साहाय्यं कर्तुं प्रोत्साहयितुं च चितवन्तः। सुन्दराणि रागाणि, सुन्दराणि गीतानि, आत्मानुभूतिपूर्णानि प्रदर्शनानि च म्रियमाणानां रोगिणां तेषां परिवाराणां च कृते आध्यात्मिकं आरामं आनयन्ति।

रोगिणः केन्द्रे स्थापयित्वा प्रेम्णा उष्णतां प्रदातुं

दृश्ये शास्त्रीयगीतानि शनैः शनैः वाद्यन्ते स्म, सुरीलरागैः, निष्कपटभावैः च । रोगिणः नेत्रे निमील्य शृण्वन्ति स्म, मन्दं वा गुञ्जन्ति स्म, तेषां मुखं चिरकालात् नष्टशान्तिशान्तिना पूरितम् आसीत् रोगिणां परिवारजनाः अपि अवदन् यत् एतादृशी सङ्गीतचिकित्सा तेषां कृते अपूर्वं उष्णतां, बलं च अनुभवति स्म, यथा ते रोगिणां कृते आध्यात्मिकं आश्रयं प्राप्तवन्तः

संगीतप्रदर्शनस्य अतिरिक्तं स्वयंसेवकानां रोगिभिः तेषां परिवारैः सह सौहार्दपूर्णसञ्चारः, अन्तरक्रिया च अभवत् । ते रोगिणः शृण्वन्ति, स्वकथाः अनुभवान् च साझां कुर्वन्ति, निष्कपटतायाः, परिचर्यायाः च सह संचारस्य सेतुः निर्मान्ति च । अस्मिन् क्रमे रोगिणः तेषां परिवाराः च स्वयंसेवकानां परिचर्याम्, उष्णतां च अनुभवन्ति स्म, येन तेषां आत्मविश्वासः, रोगं दूरीकर्तुं साहसं च वर्धितम्

पेकिंग यूनियन मेडिकल कॉलेज हॉस्पिटल के सामाजिक कार्य विभाग से धन्यवाद पत्र

पेकिंग यूनियन मेडिकल कॉलेज हॉस्पिटलस्य सामाजिककार्यविभागेन हृदयध्वनिकार्यशालापरियोजनायाः अस्याः स्वयंसेवीसेवाक्रियाकलापस्य विषये उच्चैः उक्तं तथा च बीजिंगकाङ्गमेङ्गदानप्रतिष्ठानस्य धन्यवादपत्रं जारीकृतम्।

भविष्ये बीजिंग काङ्गमेङ्ग चैरिटेबल फाउण्डेशनस्य xinyinfang जनकल्याणपरियोजना जनकल्याणकारीक्रियाकलापं कर्तुं, “स्वास्थ्ये कलाः” (कला स्वास्थ्ये च) जनकल्याणस्य अवधारणायाः अभ्यासं कर्तुं, आनेतुं च अधिकेषु अस्पतालेषु, समुदायेषु, पुनर्वासकेन्द्रेषु च प्रवेशं निरन्तरं करिष्यति the warmth of art and love अधिकाधिक आवश्यकतावशात् जनानां कृते प्रसारयन्तु।