समाचारं

स्नूकरः व्यथितः भवति एव! एकस्मिन् दिने ८ प्रमुखविजेतारः निर्मूलिताः, एकस्मिन् दौरे ७५ दलाः निर्मूलिताः, २ सुपरस्टारः च प्रायः पलटिताः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आङ्ग्ल-ओपन-क्रीडायाः द्वितीयः मेल-दिवसः समाप्तः, ४ विजयैः सह ७-क्रीडाणां प्रथम-परिक्रमः असफलः अभवत्, अष्टौ प्रमुखाः विजेतारः एकस्मिन् दिने एव निर्वाचितौ, विशेषतः ७५ वर्षीयौ ओ'सुलिवन्-मार्क-विलियम्सौ द्वौ अपि प्रथमपरिक्रमणं त्यक्तवान्, यत् तस्मादपि अप्रत्याशितम् आसीत् . द्वौ सुपरस्टारौ प्रायः पलटितौ मार्क एलेन् चीनदेशस्य नव आगन्तुकं लाङ्ग जेहुआङ्ग् ४-३ इति स्कोरेन पराजय्य ब्रेचरः, दिग्गजः हैमिल्टनः च ४-३ इति स्कोरेन विजयं प्राप्य शीर्ष ३२ इति स्कोरेन गतवन्तौ।

७५ एकस्मिन् दिने त्रयः नायकाः युद्धाय गतवन्तः, केवलं हिगिन्स् एव जीवितः । ओ'सुलिवन् अस्मिन् स्पर्धायां निर्वाचितः सर्वोच्चपदवीधारी खिलाडी अभवत् शिक्षकः हुओ हे गुओकियाङ्गस्य आक्रामकस्य आक्रामकतायाः सामना कर्तुं दुर्बलः आसीत् तथा च आरम्भे ०-३ इति स्कोरेन पृष्ठतः अभवत् यद्यपि सः ५०+ इत्यस्य क्रमशः २ दौरं मारितवान् तथा च २ क्रीडाः पुनः अनुसृत्य , सः अद्यापि २-४ इति व्यथितः आसीत् । मार्क विलियम्सः वोलास्टन् इत्यस्य पूर्वस्मिन् १२ क्रीडासु केवलं ५ क्रीडासु विजयं प्राप्तवान् आसीत् एषः क्रीडा अन्यः मर्दनात्मकः पराजयः आसीत् सः केवलं चतुर्थे पारीयां ७५-१ इति स्कोरेन स्वीपं न प्राप्नोत्, अन्ते च १-४ इति स्कोरेन पराजितः अभवत् ।

अद्यापि ६ विजेतारः सन्ति येषां आरम्भः दुर्गतिः अभवत्, येषु ४ स्टीवेन्सः वाफी इत्यनेन सह ३-४, ३ वारं विजेता गैरी विल्सनः रोस्मुइर् इत्यनेन सह २ वारं पराजितः, ३ वारं विजेता रिच् वाल्टनः सेल्टिक इत्यनेन सह पराजितः, हैमिल्टन इत्यनेन च पराजितः सः विश्वविजेता ब्रेचरस्य कृते महत् कष्टं कृतवान्, निर्णायकक्रीडापर्यन्तं च अडिगः अभवत्, ततः पूर्वं न्यूनः अभवत्, बेल्जियमस्य गोलिकाम् आघातं कृत्वा स्वेदं कृतवान् द्विवारं विजेता डेल् लु हाओटियन इत्यनेन सह २-४ इति स्कोरेन पराजितः, जिम्मी राबर्टसनः च हॉकिन्स् इत्यनेन सह समानेन स्कोरेन पराजितः सः २-० इति स्कोरेन अग्रतां प्राप्तवान्, चतुर्णां क्रीडाणां कृते क्रमशः पराजितः च ।

ब्रेचरस्य रोमाञ्चकारीविजयस्य अतिरिक्तं विश्वस्य तृतीयः ११ तमे च श्रेणीविजेता मार्क एलेन् अपि 6 तमे क्रीडायां चीनीयस्य नवागामिना लाङ्ग जेहुआङ्ग् इत्यनेन निराशाजनकपरिस्थितौ बाध्यः अभवत् एकस्मिन् आघाते ६७ अंकं प्राप्य सः मेलनं रक्षितवान्, सः निर्णायकक्रीडायां जीवनमरणयुद्धं ५६-१३ इति स्कोरेन जित्वा विजयपलायनं कृतवान्