समाचारं

स्नूकरः महतीं दुःखं प्राप्नोत् : चत्वारः शीर्ष-सीडेड्-क्रीडकाः एकस्मिन् एव दिने निर्मूलिताः, चीनीययुवकः खिलाडी गुओ किआङ्ग् च ओ'सुलिवन्-इत्यस्य निर्गमनं कृतवान्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य स्नूकर-इङ्ग्लैण्ड्-ओपन-क्रीडायाः कृते अस्मिन् मेल-दिने चत्वारः बीज-क्रीडकाः निर्मूलिताः अभवन् गैरी विल्सनः टॉम फोर्डः च । चीनदेशस्य युवा खिलाडी गुओ किआङ्ग् इत्यनेन ओ'सुलिवन् ४-२ इति स्कोरेन निर्वाचितः, यत् अस्य मेलदिवसस्य सर्वाधिकं दुःखम् आसीत् ।

अस्मिन् स्पर्धादिने कुलम् १६ क्रीडाः व्यवस्थापिताः, मुख्यतया ६४ क्रीडाः ३२ राउण्ड्-मध्ये बहवः चीनदेशीयाः क्रीडकाः मञ्चे उपस्थिताः भूत्वा दुःखं जनयन्ति स्म । चीनीयः युवा खिलाडी गुओ किआङ्गः क्रमशः ७८ तथा ७७ अंकं प्राप्तवान् तथा च ओ'सुलिवन् क्रमशः त्रीणि क्रीडाः जित्वा ततः द्वौ ५०+ शॉट् कृत्वा द्वौ क्रीडौ पुनः प्राप्तवान् । षष्ठे क्रीडायां गुओकियाङ्गः एकस्मिन् एव स्ट्रोक् मध्ये ५० अंकं प्राप्य विजयं मुद्रितवान्, ओ'सुलिवन् ४-२ इति स्कोरेन निर्मूलितवान्, शीर्ष ३२ मध्ये अगच्छत्, अस्य मेलदिवसस्य सर्वाधिकं दुःखं आश्चर्यं च अभवत्

तदतिरिक्तं जियांग् जुन् विश्वस्य १४ क्रमाङ्कस्य टॉम फोर्डस्य ४-२ इति स्कोरेन निर्मूलितवान् । गैरी विल्सनः ३-२ इति स्कोरेन मैचपॉइण्ट् इत्यनेन सह क्रमशः द्वौ क्रीडौ हारितवान्, रॉस् मुइर् इत्यनेन सह ३-४ इति स्कोरेन पराजितः च । मार्क विलियम्सः बेन् वोलास्टन् इत्यस्मै १-४ इति स्कोरेन पराजितवान्, शीर्ष ३२ मध्ये अपि न गतः । किञ्चित् आश्चर्यं खलु यत् चत्वारः शीर्षबीजक्रीडकाः एकस्मिन् एव दिने निर्मूलिताः अभवन् ।

चीनदेशस्य खिलाडी जू सी इत्यनेन निर्णायकक्रीडायां अन्तिमः हास्यः कृतः, सः लिसोव्स्की इत्यस्य ४-३ इति स्कोरेन पराजितवान् । लु हाओटियनः डोमिनिक डेल् इत्यस्य स्कोरं ४-२ इति स्कोरेन निर्मूलितवान्, परन्तु चीनदेशस्य बहवः क्रीडकाः निर्णायकं क्रीडां यावत् कठिनं युद्धं कृत्वा मार्क एलेन् इत्यनेन सह ३-४ इति स्कोरेन पराजिताः अभवन् । झोउ युएलोङ्ग् इत्यनेन जेमी जोन्स् इत्यस्मै ०-४ इति स्कोरेन पराजितः, ज़ियाओ गुओडोङ्ग् इत्ययं एन्थोनी मेक्गिल् इत्यनेन सह २-४ इति स्कोरेन पराजितः । अन्ते ९ चीनी खिलाडयः शीर्ष ३२ मध्ये प्राप्ताः, यथा वु यिजे, जियाङ्ग जुन्, सी जियाहुई, फैन् झेङ्गी, पाङ्ग जुन्क्सु, गुओ किआङ्ग, झाङ्ग अण्डा, लु हाओटियन, जू सी च ।

अन्येषु क्रीडासु लुका ब्रेसेल् एन्थोनी हैमिल्टनं ४-३, जॉन् हिगिन्सन् ४-१ एण्ड्रयू हिगिन्सन्, बैरी हॉकिन्स् ४-२ जिमी राबर्टसन, नील राबर्टसन ४-१ जैक्सन· पेज, स्टीफन् मैगुएर् ४-० बुल्चु रेविस्, मैथ्यू सेल्टर् ४ इति स्कोरेन संकीर्णतया पराजितवान् -3 रिची वाल्टन, हुसैन वाफेई 4-3 मैथ्यू स्टीवेन्स। अस्मिन् स्पर्धायां सर्वे शीर्षस्थाः ३२ क्रीडकाः जन्म प्राप्तवन्तः ३२-तः १६ यावत् मेलनानि निम्नलिखितरूपेण सन्ति ।

शीर्ष आधा : जुड ट्रम्प बनाम मैथ्यू सेल्टर, फैन झेंगयी बनाम ओलिवर लाइन्स, वू यिज़े बनाम अली कार्टर, जैच शुल्टी बनाम बेन वोलास्टन्, मार्क सेल्बी बनाम जो ओ'कानर, जियांग जून बनाम सी जियाहुई, हुसैन वाफी बनाम सिंह चाढा, स्टीफन मैगुएर बनाम गुओकियाङ्ग

निचले आधा भागः मार्क एलेन् बनाम लु हाओटियन, जॉन हिगिन्स बनाम डेविड गिल्बर्ट, क्रिस वाकेलिन् बनाम झाङ्ग अण्डा, पाङ्ग जुन्क्सू बनाम लुका ब्रेसेल्, शॉन मर्फी बनाम नील राबर्टसन, रॉस मुइर बनाम जेमी जोन्स, जू सी बनाम बैरी हॉकिन्स्, एन्थोनी मैकगिल् बनाम काइरेन् विल्सन

अग्रिमे प्रतियोगितादिने ३२ तः १६ पर्यन्तं सर्वाणि मेलनानि भविष्यन्ति तथापि ९ चीनीयक्रीडकानां शुभकामना अस्ति।