समाचारं

स्नूकर-कार्यक्रमः : शीर्ष-१६-निर्णयः भविष्यति, विशेष-जादूगरः अभिलेखं मारयिष्यति, २ व्याघ्राः पीके करिष्यन्ति, चीनीय-डर्बी-क्रीडायाः मञ्चनं च भविष्यति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के आङ्ग्ल ओपन तृतीयस्य मेलदिवसस्य आरम्भं करिष्यति नवीनतमं कार्यक्रमं घोषितं भवति, सर्वे शीर्ष १६ निर्धारिताः भविष्यन्ति। ट्रम्पः हिगिन्स् च अभिलेखं मारितवन्तौ, मर्फी, राबर्टसन च २-टाइगर पीके मञ्चितवन्तौ, चीनी डर्बी मञ्चितवन्तौ, सी जियाहुई, जियाङ्ग जुन् च गृहयुद्धं प्रारब्धवन्तौ, विजेता उन्नतौ, शेषाः ७ चीनीयक्रीडकाः विदेशीयप्रतियोगितानां सामनां कृतवन्तौ

प्रथमः दौरः द्वयोः दिवसयोः मध्ये क्रीडितः, यत्र ओ'सुलिवन्, मार्क विलियम्स, गैरी विल्सन, टॉम फोर्ड, जैक् जोन्स इत्यादयः शीर्ष १६ खिलाडयः सर्वे निर्वाचिताः अभवन् । अद्य द्वितीयः दौरः आरब्धः, ७ क्रीडासु समानानि ४ विजयानि वयं केवलं ट्रम्प-हिगिन्स्-योः प्रदर्शनेषु एव ध्यानं दातुं शक्नुमः | एकस्मिन् स्ट्रोक् मध्ये १०० भङ्गस्य दृष्ट्या एस किङ्ग् इत्यस्य ९९७, विजार्ड् इत्यस्य ९९८ च अस्ति ।अधुना एतत् निर्भरं भवति यत् ओ'सुलिवन् इत्यस्य अनन्तरं कोऽपि स्नूकर-क्रीडकः भवितुम् अर्हति यः १,००० स्ट्रोक् मध्ये १०० भङ्गस्य उपलब्धिं प्राप्तुं शक्नोति ३२ तः १६ पर्यन्तं क्रीडायां ट्रम्पः सेल्टिक्-क्लबस्य सामनां कृतवान्, विजार्ड्स्-क्लबः गिल्बर्ट्-क्लबस्य आव्हानं कृतवान् ।

१९८० तमे दशके जन्म प्राप्य व्याघ्रद्वयस्य सम्मुखीभवनं कृतम्, मर्फी, राबर्टसन च परस्परं सम्मुखीभूतौ । प्रथमे दौरे मैजिक् इत्यनेन जेमी क्लार्कः ४-१ इति स्कोरेन रोधितः, आस्ट्रेलिया-देशस्य कैनन्-क्लबः जैक्सन् पेज् ४-१ इति स्कोरेन पराजितवान्, निरन्तरं सुधारं कुर्वन् । विश्वक्रमाङ्के एकमात्रः शीर्ष ५ खिलाडी इति नाम्ना यः शीर्ष १६ मध्ये पतितः अस्ति, लुओबो पुनरागमनाय स्वस्य अभिलेखस्य उपरि अवलम्बनं करणीयम् विगत ३८ वारं मर्फीविरुद्धं क्रीडितः राबर्टसनः २४ वारं विजयं प्राप्तवान्।

द्वितीयपक्षे सी जियाहुई, जियाङ्ग जुन् च संकीर्णमार्गे मिलित्वा डर्बीयुद्धं आरभन्ते, एकः चीनीयः खिलाडी प्रत्यक्षतया शीर्ष १६ मध्ये गमनस्य गारण्टी अस्ति।वयं आशावादीः स्मः यत् सी जियाहुई, यः प्रथमस्य कृते शीर्ष १६ मध्ये प्रवेशं करिष्यति सऊदी मास्टर्स् इत्यस्य अनन्तरं समयः, अग्रे गमिष्यति। चीनीयक्रीडकानां मध्ये अन्ये ७ क्रीडाः सन्ति वु यिजे बनाम कार्टर, फैन् झेङ्ग बनाम रायन्स्, पाङ्ग जुन्क्सु बनाम ब्रेचर, हे गुओकियाङ्ग बनाम मगुइरे, लु हाओटियन बनाम मार्क एलेन्, झाङ्ग अण्डा बनाम वाकेलिन्, जू सी बनाम हॉकिन्स् , भवन्तु।