समाचारं

२००९ तमे वर्षे सिङ्गापुरे लिओनिङ्ग-नगरस्य एकः महिला-गायिका अन्तर्धानं जातम् सा स्वमातुः विषये स्वप्नं पश्यन्ती आसीत् : अहं भवनस्य ६ तलस्य उपरि फसन् अस्मि ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वप्ने साहाय्यार्थं रोदन्तु

"अम्ब, अहं भवनस्य षष्ठतलस्य उपरि फसन् अस्मि, कृपया आगत्य मां तारयतु!"

यदा सिङ्गापुरे तस्याः पुत्री रहस्यमयरूपेण अन्तर्धानं जातम् तदा आरभ्य झाङ्ग क्षियाङ्ग्युन् प्रायः एकस्मात् एव स्वप्नात् जागरितः अस्ति ।

यद्यपि सा नास्तिकः अस्ति तथापि एतेषु स्वप्नादिषु तत्वशास्त्रेषु सा न विश्वसति ।

परन्तु स्वप्नः एतावत् वास्तविकः अस्ति न केवलं मम पुत्रीं साहाय्यं याचन्तीं स्पष्टतया द्रष्टुं शक्नोमि, अपितु सम्बोधनं अपि स्पष्टतया द्रष्टुं शक्नोमि...

कन्या कुत्र अस्ति ?

किं झाङ्ग क्षियाङ्ग्युन् अस्मिन् स्वप्ने अवलम्ब्य स्वपुत्रीं प्राप्नुयात्?

अन्तिम सम्पर्क

२००९ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्कः एकः दिवसः आसीत् यत् झाङ्ग क्षियाङ्ग्युन् कदापि न विस्मरिष्यति ।

तस्मिन् दिने तस्याः पुत्री हान यान्फेइ इत्यस्याः कृते फ़ोनः प्राप्तः ।

दूरभाषस्य परे अन्तरे हान यान्फेइ इत्यस्य स्वरः सुखेन पूरितः आसीत् ।

"अम्बः, मम प्रेमी च अहं च अवकाशार्थं मालदीवदेशं गच्छामः! तत्रत्यः समुद्रतटाः सुन्दराः सन्ति। अहं भवद्भ्यः अवश्यमेव स्मारिकाम् आनयिष्यामि।"

झाङ्ग क्षियाङ्ग्युन् स्वपुत्र्याः स्वरे उत्साहं श्रुत्वा, तस्मिन् एव काले सुखी चिन्ता च अनुभवति स्म ।

अहं प्रसन्नः अस्मि यत् मम कन्यायाः समर्थनं प्राप्तम् इव, परन्तु अहं चिन्तितः अस्मि यत् मया कदापि न मिलितः अयं प्रेमी विश्वसनीयः अस्ति वा इति ।

तथापि सा अद्यापि स्मितं कृत्वा स्वपुत्रीं अभयस्य विषये ध्यानं दत्त्वा अवकाशस्य आनन्दं लभतु इति अवदत् ।

परदिने प्रातःकाले हान यान्फेइ इत्यस्य रूममेट् जिओआइ इत्यनेन संक्षिप्तः सन्देशः प्राप्तः यत् "वयम् अत्र स्मः। अत्र अतीव सुन्दरम् अस्ति। अहं अन्यदिने भवद्भ्यः छायाचित्रं दर्शयिष्यामि।

एषः हान यान्फेइ इत्यनेन त्यक्तः अन्तिमः लेशः अभवत् ।

तदनन्तरं झाङ्ग क्षियाङ्ग्युन्, क्षियाओ ऐ वा हान यान्फेइ इत्यनेन सह सम्पर्कं कर्तुं न शक्तवन्तः ।

स्वप्नेषु सूचकाः

स्वपुत्र्याः अन्तर्धानस्य वार्तायां पुष्टिं कृत्वा झाङ्ग क्षियाङ्ग्युन् चक्करः अनुभवति स्म ।

तस्याः कन्या एवम् अन्तर्धानं जातम् इति तस्याः विश्वासः नासीत् ।

दिने दिने प्रतीक्षया प्रायः मानसिकरूपेण श्रान्ता अभवत् ।

यदा सा निराशां कर्तुं प्रवृत्ता आसीत् तदा एव विचित्रः स्वप्नः प्रादुर्भूतः ।

स्वप्ने हान यान्फेई समुद्रस्य समीपे एकस्मिन् उच्चैः भवने स्थित्वा साहाय्यार्थं आह्वयति स्म: "अम्ब, अहम् अस्य भवनस्य षष्ठतलस्य उपरि अस्मि, आगत्य मां तारयतु!

स्वप्नः एतावत् वास्तविकः आसीत् यत् झाङ्ग क्षियाङ्ग्युन् जागरणसमये समुद्रवायुस्य लवणगन्धं अद्यापि अनुभवितुं शक्नोति स्म ।

पश्चात् एषः स्वप्नः बहुधा प्रादुर्भवितुं आरब्धवान्, प्रतिवारं समानदृश्यानि, समानशब्दाः च ।

तर्कः झाङ्ग क्षियाङ्गुन् इत्यस्मै अवदत् यत् एषा केवलं सी नु इत्यस्य काल्पनिकता एव।

परन्तु तस्याः मातुः अन्तःकरणं तां स्मारयति स्म यत् - भवतु, एषा एव वस्तुतः तस्याः पुत्री साहाय्यं याचते?

एतेन उन्मत्तविचारेन झाङ्ग क्षियाङ्ग्युन् स्वपुत्रीं अन्वेष्टुं व्यक्तिगतरूपेण सिङ्गापुरं गन्तुं निश्चयं कृतवती ।

कन्यायाः अन्वेषणार्थं कठिनयात्रा

यदा झाङ्ग क्षियाङ्ग्युन् सिङ्गापुर-देशे पादं स्थापितवान् तदा तस्याः हृदयं चिन्ता-आशा-पूर्णम् आसीत् ।

विचित्रं नगरं तस्याः कृते रहस्यपूर्णं भयङ्करं च अस्ति, परन्तु तस्याः कन्यायाः कृते सर्वान् कष्टान् अतितर्तुं इच्छुकः अस्ति ।

प्रतिदिनं प्रातःकाले झाङ्ग क्षियाङ्ग्युन् प्रातः उत्थाय स्वपुत्र्याः छायाचित्रं सरलं आङ्ग्लशब्दकोशपुस्तकं च गृहीत्वा अन्वेषणयात्राम् आरभते स्म ।

सा सिङ्गापुरस्य चञ्चलनगरकेन्द्रात् दूरस्थ औद्योगिकक्षेत्राणि यावत् प्रत्येकं मार्गं गच्छति स्म, यावत् किञ्चित् संभावना आसीत् तावत् सा मुक्तुं न इच्छति स्म

तथापि वास्तविकता सर्वदा क्रूरं भवति।

प्रत्येकं जिज्ञासा शिरःकम्पनेन सह मिलितवती, प्रत्येकं अन्वेषणं निराशायाः समाप्तिः अभवत्।

झाङ्ग क्षियाङ्ग्युन् प्रायः विचित्रमार्गकोणेषु भग्नः भवति, कटुतया रोदिति च, परन्तु अश्रुपातं कृत्वा पुनः स्वं उद्धृत्य व्यर्थप्रतीतं अन्वेषणं निरन्तरं करिष्यति

प्रकरणे एकः मोक्षबिन्दुः

यदा सर्वे आशां त्यक्तुं प्रवृत्ताः आसन् तदा एव प्रकरणस्य नाटकीयं परिवर्तनं जातम् ।

एकदा प्रातःकाले ईस्ट् कोस्ट् पार्क् इत्यस्मिन् समुद्रतटे स्थानीयपुलिसः पुरुषशरीरं ज्ञातवान् ।

परिचयस्य अनन्तरं मृतः हुआङ्ग योङ्गशुन् इति निष्पन्नः ।

यत् अधिकं आश्चर्यजनकं तत् अस्ति यत् पुलिस-अनुसन्धानेन ज्ञातं यत् हुआङ्ग योङ्गशुन् सर्वथा धनी मलेशिया-व्यापारी नासीत्, अपितु सिङ्गापुरे सुखी परिवारेण सह कार्यं कुर्वन् साधारणः श्वेत-कालर-श्रमिकः आसीत्

एषा आविष्कारः एकः गुरुमुद्गरः इव आसीत्, यत् झाङ्ग क्षियाङ्ग्युन् इत्यस्य हृदये आशायाः अन्तिमं किरणं पूर्णतया भग्नं कृतवान् ।

तदनन्तरं तत्क्षणमेव समीपस्थजलयोः अज्ञातस्य महिलायाः शवः पुलिसैः ज्ञातः ।

झाङ्ग क्षियाङ्ग्युन् अतीव चिन्तितः आसीत्, यतः तस्य पुत्री एव इति भयम् आसीत् ।

परन्तु डीएनए-तुलनायाः परिणामैः पुनः तस्याः निराशा अभवत् : मृतः हान यान्फेई नासीत् ।

नभस्य

एते निष्कर्षाः न केवलं सत्यं प्रकाशयितुं असफलाः अभवन्, अपितु सम्पूर्णं प्रकरणं अधिकं भ्रान्तिकं कृतवन्तः ।

पुलिस-अनुसन्धानं मृतमार्गं प्राप्तवान्, हुआङ्ग-योङ्गशुन्-महोदयस्य परिवारः अपि तस्य कृते किमपि न जानाति स्म ।

झाङ्ग क्षियाङ्ग्युन् चीनदेशं प्रति प्रत्यागन्तुं बाध्यः अभवत्, परन्तु तस्याः हृदयं शान्तं कर्तुं न शक्तम् ।

समुद्रतीरस्य भवनस्य विषये स्वप्नः अधिकाधिकं भवितुं आरब्धवान्, प्रत्येकं समये तत् स्पष्टतरं भवति स्म, यथा तस्याः अन्वेषणं निरन्तरं कर्तुं प्रेरयति स्म

माता या कदापि न त्यजति

स्वगृहनगरं प्रत्यागत्य झाङ्ग क्षियाङ्ग्युन् नूतनं "कार्यं" आरब्धवान् : स्वपुत्र्या सह सम्बद्धं प्रत्येकं स्वप्नं विस्तरेण अभिलेखयति स्म ।

सा स्थूलं नोटबुकं क्रीत्वा स्वप्नस्य प्रत्येकं विवरणं सावधानीपूर्वकं वर्णितवती, सूचकान् अन्वेष्टुं आशां कुर्वन्ती ।

सा पुनः सिङ्गापुरपुलिसैः सह सम्पर्कं कृत्वा एतेषां स्वप्नानां विषयवस्तुं सत्यं अवदत् ।

तथापि तस्य केवलं विनयपूर्णः, व्यभिचारी च प्रतिक्रिया एव प्राप्ता ।

तर्कः तां अवदत् यत् एते स्वप्नाः केवलं तस्याः कन्यायाः आकांक्षायाः कल्पना एव भवेयुः, परन्तु तस्याः मातुः अन्तःकरणेन आग्रहः कृतः यत् तेषु किमपि निगूढं अवश्यमेव अस्ति इति

केवलं अन्वेषणेन झाङ्ग क्षियाङ्ग्युन् शारीरिकरूपेण मानसिकरूपेण च श्रान्तः अभवत् ।

कदाचित्, सा मध्यरात्रौ जागर्ति स्म, यथार्थस्य स्वप्नस्य च भेदं कर्तुं असमर्था आसीत्;

कदाचित्, सा स्वपुत्र्याः फोटों उपरि स्वयमेव गुञ्जति स्म, तया सह संभाषणं कुर्वती इव ।

बहुवारं सा पतनस्य मार्गे आसीत्, परन्तु प्रत्येकं वारं त्यक्तुम् इच्छति स्म, स्वप्ने तस्याः पुत्रीयाः साहाय्यस्य आक्रोशः पुनः तस्याः कर्णयोः ध्वनिं करोति स्म, येन तस्याः अन्वेषणं निरन्तरं कर्तुं साहसं भवति स्म

परन्तु तदा पुनः।

साधुपुत्री किमर्थं सिङ्गापुरं गता ?

स्वप्नदर्शनस्य मार्गे जालम्

एतत् सर्वं हान यान्फेइ इत्यस्य व्यक्तिगत-अनुभवात् एव अनुसन्धानं कर्तव्यम् अस्ति ।

हान यान्फेइ इत्यस्य जन्म १९८३ तमे वर्षे अभवत्, सः सुखी परिवारे एव वर्धितः ।

तथापि दैवं सर्वदा जनानां उपरि युक्तिं क्रीडितुं रोचते।

प्रौढतां प्राप्तः विवाहः केवलं वर्षद्वयानन्तरं विच्छिन्नः अभवत्, केवलं दागयुक्तं हृदयं, तलाकप्रमाणपत्रं च अवशिष्टम् ।

तदनन्तरं तत्क्षणमेव मम पितुः व्यापारः सहसा पतित्वा दिवालिया अभवत् ।

एकदा उष्णं लघुगृहं सहसा आर्थिककष्टानां धुन्धेन आवृतम् आसीत् ।

तदा एव एकः मित्रः किमपि उक्तवान् यत् तस्याः आशां जनयति स्म ।

"सिंगापुरे भवद्भिः सदृशानां प्रतिभाशालिनां गायकानां अभावः अस्ति।"

"तत्र स्थिताः बाराः उच्चस्तरीयाः सन्ति, वेतनं च उदारम् अस्ति। तत्र गत्वा भवन्तः अवश्यमेव स्वकौशलं प्रदर्शयितुं शक्नुवन्ति।"

एतानि वचनानि बाहौ शॉट् इव आसन्, येन हान यान्फेइ इत्यस्मै स्वस्य दुर्दशायाः बहिः गन्तुं आशा आसीत् ।

२००९ तमे वर्षे वसन्तऋतौ २६ वर्षीयः हान यान्फेइ उज्ज्वलं भविष्यं मनसि कृत्वा सिङ्गापुरं प्रति विमानयानं आरुह्य ।

सा अस्मिन् समये न जानाति स्म यत् यत् तस्याः प्रतीक्षां करोति तत् दुःस्वप्नम् एव भविष्यति ।

क्रूर वास्तविकता

एतत् निष्पद्यते यत् तथाकथितः "उच्चस्तरीयः बारः" वस्तुतः एकः जर्जरः संकीर्णः च दुकानः अस्ति, वायुः च न्यूनगुणवत्तायुक्तस्य इत्रस्य, मद्यस्य च मिश्रितगन्धेन पूरितः अस्ति

हान यान्फेइ इत्यनेन न केवलं एतादृशे वातावरणे गायितुं भवति, अपितु सः परिचारकरूपेण कार्यं करोति, थालीः परोक्ष्यते, मद्यं पातयति, मत्तैः अतिथिभिः सह व्यवहारं करोति च ।

तस्याः यत् अधिकं निराशं जातम् तत् अनुबन्धे जालम् आसीत् ।

उच्चपरिसमाप्तक्षतिपूर्तिः तस्याः अत्याचारं कर्तुं न साहसं कृतवान्, तस्याः अपमानं सहितुं कार्यं च निरन्तरं कर्तव्यम् आसीत् ।

प्रतिरात्रं यदा सा स्वस्य श्रान्तशरीरं भाडागृहं प्रति कर्षति स्म तदा सा दर्पणे स्वस्य कृशं आत्मनः विस्मयेन प्रेक्षते स्म:

किं तत्त्वतः एतत् जीवनं मया इष्टम् ?

मिथ्या प्रेम

यदा हान यान्फेई आशां त्यक्तुं प्रवृत्तः आसीत् तदा एव दैवदेवः अन्ततः तां दृष्ट्वा स्मितं कृतवान् इव आसीत् ।

एकः पुरुषः यः मलेशियादेशस्य धनिकः व्यापारी इति दावान् करोति स्म सः तस्मिन् बारं प्रविष्टवान् यत्र सा कार्यं करोति स्म ।

तस्य नाम हुआङ्ग योङ्गशुन्, सः व्यक्तिगतः, सुरुचिपूर्णः च अस्ति, सः च बार-स्थले अन्यैः अतिथिभिः सह असङ्गतः अस्ति ।

हुआङ्ग योङ्गशुन् हान यान्फेइ इत्यस्य विशेषं पालनं कृतवती, प्रायः तस्याः प्रियगीतानां आदेशं ददाति स्म, उदारयुक्तीः च ददाति स्म ।

क्रमेण तौ वार्तालापं कर्तुं आरब्धवन्तौ, हान यान्फेइ इत्यनेन आविष्कृतं यत् हुआङ्ग योङ्गशुन् न केवलं स्वस्य करियरस्य सफलः, अपितु हास्यप्रधानः विचारशीलः च अस्ति ।

विदेशे कठिनपरिस्थितौ हुआङ्ग योङ्गशुन् उष्णबन्दरवत् आसीत्, येन हान यान्फेइ इत्यस्य सुरक्षायाः भावः चिरकालात् नष्टः आसीत् ।

तथापि सा यत् न जानाति स्म तत् आसीत् यत् एषः सम्बन्धः तां गभीरतरं अगाधं प्रति धक्कायति स्म ।

अनवधान रहस्य

अधुना हान यान्फेइ इत्यस्य अन्तर्धानात् बहुवर्षं गतं, परन्तु सत्यं अद्यापि भ्रान्तिकं वर्तते।

अस्मिन् प्रकरणे त्रीणि अनवधानं रहस्यानि त्यक्तवन्तः - हान यान्फेइ इत्यस्य स्थलं, हुआङ्ग योङ्गशुन् इत्यस्य मृत्युकारणं, अज्ञातस्य महिलाशरीरस्य परिचयः च

एते रहस्याः न केवलं झाङ्ग क्षियाङ्गुन् इत्यस्य यातनाम् अयच्छन्ति, अपितु सिङ्गापुरपुलिसस्य समस्या अपि भवन्ति ।

कृश आशायाः अभावेऽपि झाङ्ग क्षियाङ्ग्युन् अद्यापि स्वपुत्रीं अन्वेष्टुं न त्यक्तवती ।

सा मन्यते यत् यावत् अद्यापि संभावनायाः आभासः अस्ति तावत् सा कदापि प्रेक्षणं न त्यक्ष्यति ।

तस्याः दृढता बहवः जनान् स्पृशति स्म, केचन स्वयंसेवकाः अपि तस्याः कन्या-अन्वेषणे तया सह सम्मिलिताः ।

स्वप्नानां अनुसरणं कुर्वतां युवानां कृते झाङ्ग क्षियाङ्ग्युन् इत्यस्य हृदयस्पर्शी अस्ति यत् स्वप्नानां अनुसरणं कर्तुं विदेशं गन्तुं साधु, परन्तु तेषां सतर्कता भवितुमर्हति, स्वस्य रक्षणं च करणीयम्।

अधिकवारं स्वपरिवारेण सम्पर्कं कुर्वन्तु, एकान्ते कष्टानां सामना न कुर्वन्तु।

यतः केचन मधुराः स्वप्नाः एकवारं आरब्धाः दुःस्वप्नरूपेण परिणतुं शक्नुवन्ति यस्मात् भवन्तः कदापि जागृतुं न शक्नुवन्ति ।

सन्दर्भाः