समाचारं

सांस्कृतिकावशेषाः नृत्यं सांस्कृतिकविरासतां च "नवलोकनृत्यसम्मेलनम्" नृत्येन सह कथाः कथयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहस्रवर्षेभ्यः सांस्कृतिकावशेषान् नृत्यन्, दीर्घं इतिहासं कुहूकुहू कृत्वा। यदा प्राचीनसांस्कृतिकावशेषाः आधुनिकनृत्यपदानि मिलन्ति तदा इतिहासस्य गुञ्जनं नृत्यरागरूपेण परिणमति । "नवराष्ट्रीयनृत्यसम्मेलनस्य" चतुर्थः अंकः "सांस्कृतिकावशेषनृत्यम्" इति विषयरूपेण गृह्णाति, सहस्रवर्षेभ्यः सांस्कृतिकावशेषाणां पृष्ठतः ऐतिहासिककथाः कथयितुं नृत्यस्य भाषारूपेण उपयोगं करोति एतत् केवलं सीमां भङ्गयति इति नृत्यभोजः नास्ति, परन्तु काल-अन्तरिक्षयोः सभ्यतानां मध्ये संवादः अपि। कार्यक्रमः "जातीयता + फैशन" इत्यस्य मूलसंकल्पनाम् कार्यान्वितं करोति तथा च आधुनिकदृष्ट्या विस्मृतानां ऐतिहासिकानाम् अध्यायानां पुनरुत्पादनं करोति, येन प्रेक्षकाः सहस्रवर्षस्य वैभवस्य प्रशंसाम् कुर्वन्ति, संस्कृतिस्य अनन्तनाडीं च स्पृशन्ति।

सांस्कृतिकप्रकरणानाम् लेखनं निरन्तरं कुर्वन् भविष्यस्य नवीनतां कर्तुं नृत्यं च कुर्वन्

"नवलोकनृत्यसम्मेलनस्य" प्रसारणात् आरभ्य आधुनिकभाषायाः सह पारम्परिकनृत्यस्य कायाकल्पाय उत्तराधिकारं नवीनतां च अस्य कार्यक्रमस्य लक्ष्यं वर्तते। प्रथमत्रयकार्यक्रमेषु स्वस्य अद्वितीयकलादृष्टिकोणस्य, गहनसांस्कृतिकविरासतां, अभिव्यञ्जनस्य अभिनवरूपस्य च कारणेन सर्वेषां वर्गानां व्यापकप्रशंसा, उत्साहपूर्णप्रतिक्रिया च प्राप्ता अस्ति मम विश्वासः अस्ति यत् "नवलोकनृत्यसम्मेलने" किं नवीनं वर्तते इति विषये सर्वेषां भिन्नं मतं यथा निम्नलिखितलेखे उक्तं, कार्यक्रमस्य एकीकरणे डिजाइनस्य प्रबलः भावः अस्ति, स्वाभाविकः च। नृत्यं + नगरं वा, नृत्यं + जीवनं वा, नृत्यं + दृश्यम् इत्यादीनि वा, कार्यक्रमः अभिनव-पारम्परिक-नृत्यस्य प्रयासः, उत्तम-प्रस्तुतिः च अस्ति ।

प्रत्येकस्य नृत्यस्य नूतननृत्यनिर्देशस्य माध्यमेन न केवलं चीनस्य समृद्धानि विविधानि च जातीयनृत्यकलानि प्रदर्शयति, अपितु नृत्यस्य सेतुद्वारा विभिन्नजातीयसमूहानां संस्कृतिनां आदानप्रदानं एकीकरणं च प्रवर्धयति, प्रेक्षकाणां बहुलवादी एकतायाः अवगमनं, मान्यतां च गभीरं करोति चीनीराष्ट्रम् । प्रत्येकं कार्यक्रमं निर्माणदलेन सावधानीपूर्वकं योजनाकृतं भवति, विषयचयनात् आरभ्य प्रस्तुतिपर्यन्तं सर्वं राष्ट्रियसंस्कृतेः सम्मानं, उत्तराधिकारं च प्रतिबिम्बयति, येन नूतनयुगे राष्ट्रियसंस्कृतेः प्रसारं विकासं च प्रभावीरूपेण प्रवर्धयति।

सहस्रवर्षपुराणाः सांस्कृतिकावशेषाः मञ्चे कूर्दन्ति येन कालस्य प्रवृत्तेः नेतृत्वं भवति

"नवराष्ट्रीयनृत्यसम्मेलनस्य" चतुर्थः अंकः "सांस्कृतिकावशेषनृत्यम्" इति विषयरूपेण गृह्णाति कार्यक्रमः सावधानीपूर्वकं चत्वारि प्रतिनिधिसांस्कृतिक अवशेषान् चयनं करोति ये समयं स्थानं च व्याप्नुवन्ति, रचनात्मकप्रेरणारूपेण च प्रकाशन्ते। प्रत्येकं सांस्कृतिकं अवशेषं चीनीयराष्ट्रस्य दीर्घकालीन-इतिहासस्य, भव्य-संस्कृतेः च एकः दीप्तिमत् मोती अस्ति, तेषां पृष्ठतः गहनाः ऐतिहासिकाः सांस्कृतिकाः च मूल्याः सन्ति, तेषु असंख्य-मर्मस्पर्शी-कथाः, गहन-भावनाः च सन्ति, येन प्रेक्षकाः नृत्यस्य प्रशंसाम् कर्तुं शक्नुवन्ति, अपि च अधिकं ज्ञातुं शक्नुवन्ति | सांस्कृतिक अवशेषाणां अद्वितीयं आकर्षणस्य विषये।

चतुर्थे कार्यक्रमे नर्तकाः संस्कृतिस्य उत्तराधिकारिणः परिणमयन्ते स्म, सांस्कृतिकावशेषेषु निहितस्य सांस्कृतिकस्य अर्थस्य आध्यात्मिकदृष्टिकोणस्य च सजीवरूपेण व्याख्यां स्वस्य चतुरनृत्यभाषायाः सह कृतवन्तः तेषां सुकुमारशरीरगतिभिः, समृद्धव्यञ्जनपरिवर्तनैः च ते मञ्चे सांस्कृतिकावशेषान् "सक्रिययन्ति", येन प्रेक्षकाः इतिहासस्य पुनरुत्पादनं संस्कृतिविरासतां च स्वनेत्रेण दृष्टवन्तः इव अनुभवन्ति

यस्मिन् युगे सांस्कृतिकावशेषाः प्राप्ताः तस्य शैलीं स्वभावं च अधिकं सम्यक् प्रस्तुतुं कार्यक्रमदलेन सांस्कृतिक अवशेषाणां ऐतिहासिकपृष्ठभूमिः, वंशविशेषता च आधारीकृत्य वेषभूषा, प्रतिरूपणं, मञ्चनिर्माणं च महत्प्रयत्नः कृतः स्टाइलिस्ट् सावधानीपूर्वकं उत्पादानाम् एकां श्रृङ्खलां निर्मितवान् यत् तत्कालीनस्वादस्य अनुरूपं भवति मेकअपः केशविन्यासः च पात्रे विसर्जनस्य भावः अधिकं वर्धयति, येन पात्रस्य प्रतिबिम्बं अधिकं त्रिविमं पूर्णं च भवति।

मञ्चस्य परिकल्पना प्रकाशस्य छायायाः च कलां चरमपर्यन्तं आनयति, चतुरप्रकाशविन्यासस्य माध्यमेन प्रकाशस्य छायायाः च पर्यायेण स्वप्नरूपं तथापि वास्तविकं ऐतिहासिकं वातावरणं निर्माति मञ्चे प्रत्येकं प्रकाशं इतिहासस्य कुहूकुहू इव भवति, येन प्रेक्षकाः प्राचीन-आधुनिक-कालयोः मध्ये यात्रां कुर्वन्ति, काल-अन्तरिक्षयोः च व्याप्तं सांस्कृतिकं अनुनादं अनुभवन्ति तदतिरिक्तं सावधानीपूर्वकं नृत्यनिर्देशितमञ्चदृश्यानि सांस्कृतिकावशेषाणां अद्वितीयं आकर्षणं सजीवरूपेण प्रदर्शयन्ति, येन प्रेक्षकाः आश्चर्यजनकदृश्यप्रभावेषु राष्ट्रियसंस्कृतेः गभीरताम्, गौरवं च गभीरं प्रशंसितुं शक्नुवन्ति

"नवलोकनृत्यसम्मेलनम्" न केवलं नृत्यस्य भोजः, अपितु संस्कृतिस्य बप्तिस्मा अपि अस्ति । कार्यक्रमः सांस्कृतिकनवाचारस्य उत्तराधिकारस्य च अवधारणायाः सदैव पालनम् अकरोत् तथा च प्रत्येकं मञ्चं सावधानीपूर्वकं परिकल्पितवान् उत्पादितवान् च अस्य उद्देश्यं पारम्परिकसंस्कृतेः आकर्षणं नवीनीकर्तुं नूतनसांस्कृतिकजीवनशक्तिं रचनात्मकप्रेरणाञ्च प्रविष्टुं नृत्यस्य उपयोगं कर्तुं वर्तते, यत् जनानां हृदयं प्रहारयति युगम् । तस्मिन् एव काले कार्यक्रमे इदमपि आशास्ति यत् अधिकाः जनाः सांस्कृतिकविरासतां नवीनतायाः च कार्ये समर्पयिष्यन्ति, चीनीराष्ट्रस्य उत्तमपारम्परिकसंस्कृतेः संयुक्तरूपेण रक्षणं प्रचारं च करिष्यन्ति इति।