समाचारं

१७ वर्षे सः वञ्चितः सन् विवाहात् बहिः एकं बालकं जनयति स्म ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"शु शाओकियाङ्गमहोदयस्य शुभयात्रायाः कामना अस्ति!"

एतत् एव सिड्नी इत्यनेन जू शाओकियाङ्ग इत्यस्य मृत्योः अनन्तरं सामाजिकमञ्चेषु अद्यतनं कृतम्, अपि च एतत् श्रद्धांजलिः यत् बहवः जनाः द्रष्टुं अपेक्षन्ते ।

परन्तु केचन जनाः अवदन् यत् एषः शब्दः अनुचितः अस्ति, "इच्छा" न प्रयोक्तव्या इति, ते च अस्मिन् विषये टिप्पणीं न कृतवन्तः ।

यतः यः कोऽपि तेषां कथां जानाति सः xue li दयालुः शिष्टः च इति मन्यते।

जू शाओकियाङ्ग इत्यनेन सर्वे परिचिताः भवेयुः इति प्रसिद्धः हाङ्गकाङ्ग-अभिनेता इति नाम्ना सः असंख्य-शास्त्रीय-भूमिकाः निर्वहति, प्रेक्षकाणां मनसि गहनं प्रभावं च त्यक्तवान् ।

अतः तस्य मृत्युः चलच्चित्रप्रेमिणां कृते महती हानिः अस्ति ।

परन्तु पुरुषत्वेन सः रोमान्टिकः पुरुषः आसीत् सः त्रिवारं विवाहितः अभवत्, अभिनेत्री ज़ुए ली इत्यनेन सह सम्बन्धः अपि आसीत् ।

अतः इदानीं सः स्वर्गं गतः इति कारणेन बहवः जनाः सिड्नी-नगरस्य मनोवृत्तिम् अवलोकयन्ति ।

xue li इत्यस्य विषये यः सर्वान् सर्वाधिकं प्रभावितं कृतवान् सः "the legend of the condor heroes" इत्यस्मिन् li mochou आसीत् ।

अतः जनाः वदन्ति यत् तस्याः जीवनं ली मोचौ इव अस्ति, सा "लु झान्युआन्" इत्यनेन, पत्तेः उत्तमहस्तेन च नष्टा अस्ति ।

वस्तुतः अभिनेतारूपेण ली मोचौ इत्यस्य अतिरिक्तं ज़ुए ली इत्यनेन "ड्रैगन" इत्यस्मिन् काङ्ग मिन्, "किन् किन् जी" इत्यस्मिन् झाओ या इत्यादीनि क्लासिकभूमिकाः निर्वहन्ति ।

यदि सः सम्बन्धः न स्यात् तर्हि तस्याः करियरस्य विकासः अधिकः स्यात् तस्याः भगिनी लोकप्रियः मिशेलः अस्ति सा एकदा अवदत् यत् तस्याः भगिन्याः अभिनयकौशलं तस्याः अपेक्षया श्रेष्ठम् अस्ति।

दुर्भाग्येन यदि नास्ति।

ज़ुए ली इत्यस्याः भगिन्या मिशेल इत्यनेन चलच्चित्र-दूरदर्शन-उद्योगे आनीता आसीत् ।

परन्तु सा दयालुः नासीत्, जू शाओकियाङ्ग इत्यनेन सह तस्याः सम्बन्धः तस्याः कुख्यातिं आनयत्, तस्याः करियरं विलम्बितवान्, तस्याः जीवनं च नाशितवान् ।

मम भगिनी मिशेल अपि स्वकार्याणां विषये बहु चिन्तिता आसीत् ।

सिड्नी १४ वर्षे एव अस्मिन् उद्योगे प्रवेशं कृतवान्, "फैमिली लव्" इति कार्यक्रमे चाउ युन्-फैट् इत्यनेन सह सहकार्यं कृतवान् ।

ततः सा "हीरोज कम आउट्" इत्यस्मिन् मियाओ किआओवेइ, हुआङ्ग रिहुआ इत्यादयः अभिनीताः इति चलच्चित्रे राजकुमारी पिंगपिङ्ग् इत्यस्याः भूमिकां निर्वहति स्म ।

अस्याः गतिनानुसारं तस्याः अभिनयवृत्तिः अतीव सुचारुः भवितुम् अर्हति इति सा कदापि न चिन्तितवती यत् यदा सा १७ वर्षीयः आसीत् तदा सा जू शाओकियाङ्ग् इत्यनेन सह मिलितवती ।

जू शाओकियाङ्गः १५ वर्षीयः, सुन्दरः, प्रलोभनशीलः च अस्ति, यः अद्यापि विश्वे नूतनः अस्ति, सः तस्य मुग्धः अस्ति ।

सा स्वप्रेमिणः मिलितवती इति चिन्तितवती।

ते न जानन्ति स्म यत् जू शाओकियाङ्ग् इत्यस्य विवाहस्य इतिहासः पूर्वमेव आसीत् ।

जू शाओकियाङ्गस्य प्रथमा पत्नी बहिः आसीत्, केवलं चतुर्वर्षेभ्यः अनन्तरं तयोः विवाहः समाप्तः ।

तलाकस्य वर्षद्वयानन्तरं जू शाओकियाङ्ग् इत्यस्य पुनः विवाहः अभवत् ।

सः द्वितीयपत्न्या सह जू यिडोङ्ग इति पुत्रं अपि जनयति स्म ।

यदा मिशेल् तस्य साक्षात्कारं कृतवती तदा सः द्वितीयवारं विवाहितः अभवत्, तस्य बालकः अपि अभवत्, परन्तु ज़ुए ली तत् न जानाति स्म ।

जू शाओकियाङ्गः सुन्दरः परिपक्वः च अस्ति, यदा तु ज़ुए ली शुद्धः सुन्दरः च अस्ति सः तस्याः पालनं सर्वथा करोति, यः अधुना एव प्रेम्णा पतितः अस्ति ।

अचिरेण, सा पतिता ।

भगिन्या मिशेल् इत्यनेन स्वभगिनी जू शाओकियाङ्ग च प्रेम्णः इति वार्ता श्रुत्वा पुष्ट्यर्थं तस्याः समीपं गता ।

ज़ुए ली उदारतया स्वीकृतवती, भगिनीं च पृष्टवती यत् सा कथं अस्ति इति।

मिशेलः स्वभगिन्याः अपेक्षया ज्येष्ठा अस्ति तथा च पूर्वं उद्योगे सम्मिलितवती, अतः सा स्वाभाविकतया उद्योगस्य विषये बहु जानाति यदा सा ज्ञातवती यत् तस्याः भगिनी जू शाओकियाङ्ग इत्यस्य प्रेम्णि अभवत् तदा सा तत्क्षणमेव तं कगारं स्थगयितुं प्रेरितवती, यतः सः विवाहितः आसीत् तथा च बालकः आसीत्, तस्य सह भवितुं च ज्वालायां पतङ्गः स्यात् इति न संशयः .

जूए ली इत्यनेन कदापि न चिन्तितम् आसीत् यत् प्रेम्णि पतनं एतावत् गम्भीरं भविष्यति, यतः जू इत्यनेन सर्वदा उक्तं यत् सः एकलः अविवाहितः च अस्ति ।

सा न विश्वसिति स्म यत् सः तां मृषा वदिष्यति इति।

यतः सः तस्याः कृते एतावत् उत्तमः आसीत् ।

मिशेल इच्छति यत् तस्याः भगिनी वास्तविकतां स्पष्टतया पश्यतु न केवलं सः विवाहितः अस्ति, अपितु तस्य पुत्रः अपि अस्ति इति सा आशास्ति यत् तस्याः भगिनी तं त्यक्ष्यति यतोहि एषः निष्फलः सम्बन्धः भवितुम् अर्हति।

एतेन न केवलं बदनामी भविष्यति, अपितु भवतः करियरस्य अपि नाशः भविष्यति।

यद्यपि ज़ुए ली इत्यस्य विश्वासः नासीत् यत् जू तस्याः समीपे मृषा वदिष्यति तथापि सा अपि जानाति स्म यत् तस्याः भगिनी स्वस्य हिताय एव तत् करोति, तत् कर्तुं न इच्छन् सा जू शाओकियाङ्ग इत्यस्य सम्मुखीभवितुं अगच्छत्

जू शाओकियाङ्गः अधिकांशपुरुषाणां सदृशः अस्ति ये स्वहृदयं परिवर्तयन्ति।

सः स्वीकरोति स्म यत् सः बालकैः सह विवाहितः अस्ति, परन्तु तस्य भार्यायाः विषये कोऽपि भावः नासीत् ।

क्षुएली अन्येषां परिवाराणां विनाशं कर्तुं तृतीयपक्षः भवितुम् न इच्छति स्म, अतः सा विच्छेदं कर्तुं निश्चितवती ।

दुर्भाग्येन अस्मिन् समये सा गर्भवती इति ज्ञातवती ।

सा विग्रहा, जीवितुं वा न जीवितुं वा?

सा न जानाति।

जू शाओकियाङ्गः महिलानां विचारान् ग्रहीतुं सर्वोत्तमः अस्ति।

सः मधुरं वार्तालापं कुर्वन् आसीत्, ज़ुए ली इत्यस्मै बालकं जनयितुं प्रलोभयन् विवाहं कर्तुं प्रतिज्ञां च अकरोत् ।

ज़ुए ली इत्येव मुग्धः अभवत् यत् सा तस्य विश्वासं कृतवती ।

अत एव सः स्वभगिन्या सह मातुः सह अपि विवादं कृतवान् ।

१९८३ तमे वर्षे जू ली इत्यनेन हाङ्गकाङ्ग-नगरे स्वपुत्रः जू वेइडोङ्ग् इत्यस्य जन्म अभवत्, सा अस्मिन् वर्षे १८ वर्षीयः आसीत्, ततः सा जू शाओकियाङ्ग् इत्यस्याः गृहं प्रति विवाहं कर्तुं सुखेन प्रतीक्षते स्म ।

मया कदापि न चिन्तितम् यत् जू शाओकियाङ्गः तलाकं सर्वथा न इच्छति सः केवलं इच्छति स्म यत् गृहे रक्तध्वजः जागृतः भवतु, रङ्गिणः ध्वजाः बहिः उड्डीयन्ते, अतः सः स्वपत्न्याः ज़ुए ली च द्वौ अपि प्रलोभनं कृतवान्।

१९८५ तमे वर्षे ज़ुएली इत्यनेन जू शाओकियाङ्ग इत्यस्य उपरि मीडियाद्वारा दबावः स्थापयितुं प्रयत्नः कृतः, तस्य पुत्रस्य जन्म अभवत् इति प्रकाशयितुं च उपक्रमः कृतः ।

जू शाओकियाङ्गस्य पत्नी तस्य विषये ज्ञात्वा तस्य सह महती कलहः अभवत्, ततः परं वर्षे तलाकः अभवत् तेषां पुत्रः पूर्वपत्न्या सह निवसति स्म ।

ज़ुए ली इत्यनेन ज्ञातं यत् जू शाओकियाङ्गः तस्याः समीपे मृषावादिना आसीत्, परन्तु तस्याः पुत्रः अस्ति इति कारणतः तस्याः तस्य प्रति गभीराः भावाः आसन्, सः च तलाकं प्राप्नोत्, येन तस्याः आशा अभवत् ।

१९८७ तमे वर्षे ज़ुए ली पुनः गर्भवती अभवत्, ततः जू शाओकियाङ्ग् इत्यनेन उक्तं यत् सा बालकं जनयित्वा विवाहं करिष्यति इति । सिड्नी इत्यनेन तत् विश्वासः कृतः ।

१९८८ तमे वर्षे ज़ुए ली इत्यस्याः पुत्री जू यिंग्कुन् इत्यस्याः जन्म अभवत् ।

अस्मिन् समये ज़ुए ली विवाहस्य प्रतीक्षां कुर्वन् आसीत् ।

परन्तु जू शाओकियाङ्ग् इत्यनेन तस्य उल्लेखस्य उपक्रमः न कृतः अतः ज़ुए ली इत्यनेन विवाहस्य प्रस्तावः कृतः यदा तस्याः पुत्री मासत्रयस्य आसीत् ।

जू शाओकियाङ्गः अपि तदनुमोदितवान्, परन्तु यस्मिन् दिने सः हस्ताक्षरं कर्तुं पञ्जीकरणं च कर्तुं गतः तस्मिन् दिने सः तलाकस्य प्रमाणपत्रं आनेतुं "विस्मृतवान्" ।

तदा एव ज़ुए ली अवगच्छत् ।

सः तया सह विवाहं कर्तुम् इच्छति स्म, परन्तु सा तत् कर्तुं न इच्छति स्म सा एतावता वर्षेभ्यः तस्य समीपे आसीत्, तस्याः पुत्रः, पुत्री च आसीत् ।

तथापि स्वभावतः रोमान्टिकः जू शाओकियाङ्गः सर्वथा स्वं नियन्त्रयितुं न शक्नोति ।

न केवलं सः ज़ुए ली इत्यस्य उपेक्षां कृतवान्, पूर्ववत् तस्याः रक्षणं न कृतवान्, अपितु प्रायः तस्य काण्डानि अपि अभवन् ।

ज़ुए ली इत्यनेन तत् स्वीकुर्वितुं न शक्यते स्म ।

सिड्नी इत्यस्याः कृते अविवाहिता स्त्रियाः बालकयुगलं भवितुं सुलभं नासीत् ।

यद्यपि मम भगिनी मिशेल तदानीन्तनस्य दृढतायाः कारणात् स्वभगिन्या सह क्रुद्धा आसीत् ।

परन्तु सा स्वभगिनीं स्वसन्ततिपालनकाले कष्टान् प्राप्नुवन्तीं द्रष्टुं न शक्नोति स्म, सा प्रायः स्वभगिन्याः साहाय्यं करोति स्म, भ्रातृभ्रातृद्वयस्य पालनं करोति स्म, तेषां अध्ययनस्य सर्वेषां विकल्पानां च समर्थनं करोति स्म

ज़ुए ली-जू शाओकियाङ्ग्-योः विच्छेदानन्तरं प्रेम्णः विवाहस्य च वार्ता नासीत् ।

जू शाओकियाङ्ग् इत्यस्य विच्छेदानन्तरं सः ३० वर्षाणि कनिष्ठायाः नर्तकायाः ​​विवाहं कृत्वा ५० वर्षे पुत्रं पुत्रीं च जनयति स्म ।

इदानीं सः सहसा व्याधिना मृतः, तस्मात् त्रिंशत् वर्षाणि कनिष्ठा तस्य पत्नी अपि तस्य अन्त्येष्टिकार्यं कर्तुं साहाय्यं कुर्वन्ती हृदयघातेन मृता, विंशतिवर्षीयं बालकयुगलं त्यक्त्वा

तस्य अन्त्येष्टिकार्यं तस्य बालकानां कृते xue li इत्यनेन सह त्यक्तम्, यत् जनान् दुःखितं न कर्तुं शक्नोति ।

द्वयोः बालकयोः माता इति नाम्ना ज़ुए ली अपि सर्वाधिकं गौरवं दर्शितवती, सामाजिकमञ्चेषु सार्वजनिकरूपेण शोकसंवेदनाम् अस्थापयत्, तस्य सुयात्रायाः कामना च कृतवती, स्वस्य उदारतां दर्शयति स्म

वस्तुतः वर्षेषु सिड्नी-नगरं बहु उत्तमं प्रदर्शनं कृतवान् अस्ति ।

विरहस्य अनन्तरं सा कदापि तं दोषं न दत्तवती, न च तं बाधितुं पश्चात् न पश्यति स्म, अपितु सा परिश्रमं कृत्वा, स्वबालद्वयेन सह, स्वपरिवारेण, भगिन्या च सह शान्ततया स्वजीवनं यापयति स्म

इदानीं यदा जू शाओकियाङ्गः रोगात् स्वर्गं गतः तदा न केवलं सा तस्याः बालकद्वयेन सह तस्य अन्त्येष्टि-कार्यं कर्तुं साहाय्यं कृतवती, अपितु सा तस्याः स्मरणार्थं सन्देशमपि स्थापितवती यत्, "न केवलं जनाः तस्याः दयालुतां दृष्टवन्तः, अपितु तस्याः उदारतां, गौरवं च दृष्टवन्तः" इति

केचन जनाः वदन्ति यत् ज़ुए ली जू शाओकियाङ्ग् इत्यनेन सह १७ वर्षीयः सन् मिलितवान्, अन्ततः अस्मिन् क्षणे त्रिंशत् वर्षाणाम् अधिकं यावत् तेषां शिकायतां, शिकायतां च त्यक्तवान्

वस्तुतः ज़ुए ली त्यक्तुं न इच्छति स्म, परन्तु सा यदा गन्तुं निश्चयं कृतवती तदा एव तत् त्यक्तवती अधुना दशकैः अनन्तरं तस्याः हृदयं चिरकालात् स्पष्टं सहिष्णुं च अस्ति ।

तस्याः कृते सा, तस्याः बालकाः, तस्याः परिवारः च सर्वाधिकं महत्त्वपूर्णाः सन्ति ।