समाचारं

हान्फू धारयन् चन्द्रकेक्सं निर्माय हार्बिन् पेट्रोलियमसंस्थायाः विदेशेषु अध्ययनं कुर्वतां रूसीछात्राणां कृते मध्यशरदमहोत्सवस्य आयोजनं कृतम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेइलोङ्गजियाङ्गसमाचारः, १८ सितम्बर् (लिउ लु) १७ सितम्बर् दिनाङ्के मध्यशरदमहोत्सवस्य समये हार्बिन् पेट्रोलियमसंस्थायाः सावधानीपूर्वकं मध्यशरदमहोत्सवस्य अद्वितीयस्य आयोजनस्य योजना कृता २२ रूसीछात्राः एकत्र भागं गृहीतवन्तः, येन तेषां कृते विदेशे चीनदेशस्य पारम्परिकसंस्कृतेः सशक्तं उत्सववातावरणं, अद्वितीयं आकर्षणं च अनुभूयते स्म
आयोजनस्य समये अन्तर्राष्ट्रीयछात्राः विविधानि हान्फू-वस्त्राणि धारयन्ति स्म, केचन भव्याः सुरुचिपूर्णाः च, केचन ताजाः परिष्कृताः च, यथा ते काल-अन्तरिक्षयोः यात्रां कृतवन्तः अन्तर्राष्ट्रीयछात्राः अवदन् यत् हान्फू-परिधानेन चीनीयसंस्कृतेः अधिकं सहजं गहनं च अवगमनं भवति ।
महाविद्यालयस्य शिक्षकानां मार्गदर्शनेन अन्तर्राष्ट्रीयछात्राः स्वयमेव चन्द्रकेक्सं निर्मातुं शिक्षन्ति स्म, पिष्टं पिष्ट्वा, पूरकं पूरयितुं, निर्माणं यावत्, प्रत्येकं सोपानं पारम्परिकचीनीसंस्कृतेः तेषां प्रेम्णः अन्वेषणं च मूर्तरूपं ददाति। तत्र सजीवः अन्तरक्रियाः, बहु हास्यं च अभवत् अन्तर्राष्ट्रीयछात्राः न केवलं चन्द्रकक्षस्य निर्माणस्य कौशलं निपुणाः अभवन्, अपितु मध्यशरदमहोत्सवस्य पृष्ठतः पुनर्मिलनस्य पारिवारिकस्नेहस्य च सुन्दरं अर्थं गभीरं अवगच्छन्ति स्म
"एतत् मम प्रथमवारं चन्द्रमाकं निर्माय खादति। अतीव रोचकं भवति!" wearing hanfu, said with emotion: "हन्फू वस्तुतः सुन्दरः अस्ति। तस्य धारणेन अहं प्राचीनचीनीजीवने एकीकृतः इव अनुभूयते। चीनीय-पाश्चात्य-संस्कृतीनां एषः मिश्रणः मां अत्यन्तं नवीनं, उत्साहितं च अनुभवति।
भविष्ये हार्बिन्-पेट्रोलियम-संस्था चीन-रूसी-सांस्कृतिक-आदान-प्रदानस्य, विदेश-शिक्षा-सहकार्यस्य च गहन-विकासं अधिक-मुक्त-मनसा व्यावहारिक-क्रियाभिः च प्रवर्धयिष्यति, तथा च चीन-रूसयोः मैत्री-प्रफुल्लितस्य साक्षी एव पूर्णिमा-चन्द्रः भवेत् |. (उपरि)
प्रतिवेदन/प्रतिक्रिया