समाचारं

विश्वधरोहरस्थलानां मध्ये बीजिंग-नगरस्य केन्द्रीय-अक्षस्य "जीवन्ती" संस्कृतिः स्वस्य रक्षणे उत्तराधिकारे च नूतनं जीवनं प्राप्नोति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राचीने आधुनिके च बीजिंग-नगरे उत्तरतः दक्षिणं यावत् एकः मध्य-अक्षः अस्ति । अस्मिन् वर्षे जुलैमासे “beijing’s central axis—a masterpiece of china’s ideal capital order” इति आधिकारिकरूपेण विश्वविरासतां सूचीयां समाविष्टम् । सप्तशताब्दयोः अधिकेषु विकसितः विकसितः च बीजिंग-मध्य-अक्षः न केवलं भौगोलिक-निर्देशाङ्कः, अपितु चीनीय-संस्कृतेः गहनः सञ्चयः, बुद्धिः च अस्ति "चीनस्य नूतनं स्थलचिह्नम्" अद्य अस्मान् बीजिंगस्य केन्द्रीयअक्षस्य अद्वितीयं आकर्षणं स्थायिजीवनशक्तिं च प्रशंसितुं संवाददातारं अनुसरणं कर्तुं शक्नोति।

२७ जुलै दिनाङ्के स्थानीयसमये भारतस्य राजधानी नवीदिल्लीनगरे आयोजिते ४६ तमे युनेस्को विश्वविरासतसम्मेलने “बीजिंगस्य केन्द्रीयअक्षः—चीनस्य आदर्शराजधानीक्रमस्य कृतिः” आधिकारिकतया विश्वविरासतां सूचीयां समाविष्टः एषः विश्वस्य सर्वोत्तमरूपेण संरक्षितः नगरीयः अक्षः अस्ति, उत्तरदिशि बेल-ड्रम-गोपुरात् आरभ्य दक्षिणे वानिङ्ग-सेतुतः, जिंगशान्-नगरात् च गत्वा निषिद्धनगरं, दुआन्मेन्, तियानमेन्, झेङ्गयाङ्गमेन् च गत्वा योङ्गडिङ्ग्-द्वारे समाप्तं भवति दक्षिणे । पैतृकमन्दिरं, शेजी-मन्दिरं, स्वर्गमन्दिरं, क्षियानोङ्ग-मन्दिरं च मध्य-अक्षस्य पूर्वपश्चिमदिशि स्थितानि सन्ति, येन विश्वस्य दीर्घतमं नगरीय-अक्षं भवति यस्य कुलदीर्घता ७.८ किलोमीटर् अस्ति बीजिंग-नगरस्य केन्द्रीय-अक्षः प्रथमवारं १३ शताब्द्यां निर्मितः, सप्तशताब्द्याः अपि निरन्तर-सुधारस्य अनन्तरं बृहत्-परिमाणस्य, सुसंगठितस्य, सन्तुलितस्य च नगरीय-अक्षस्य निर्माणं कृतवान् पारम्परिक चीनीराजधानीनां विकासस्य अक्षः परिपक्वतायाः उत्कृष्टं उदाहरणम्। तथा च बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विश्वविरासतां भवितुं किं विशिष्टं मूल्यं वर्तते ? वयं बीजिंग-मध्य-अक्ष-विश्वविरासत-अनुप्रयोग-पाठ-संकलन-दलस्य नेतारं लु झोउ-इत्यस्य अनुसरणं कृत्वा केन्द्रीय-अक्षस्य - जिंगशान-वानचुन्-मण्डपस्य आज्ञाकारी-उच्चतां यावत् अगच्छाम

बीजिंग-नगरस्य मध्य-अक्षे प्राचीनभवनानां श्रृङ्खला चिरकालात् सर्वेषां कृते ज्ञाता अस्ति, परन्तु तेषां निर्मितस्य समग्रस्य किं मूल्यम् ? किमर्थं न प्रथमं अस्माभिः सह अस्य नगरीय-अक्षस्य उपरि उड्डीयन्ते ?भवन्तः अत्र समागताः पारम्परिकाः चीनीयशैल्याः प्राचीनराजभवनभवनानि, आधुनिककलाभवनानि च पश्यन्ति।

आरम्भादेव बीजिंग-नगरस्य केन्द्रीय-अक्षस्य परिकल्पना "केन्द्रस्य चयनम्" इति पारम्परिक-चीनी-अवधारणायाः आधारेण आसीत् । तदनन्तरं सप्तशताब्दयोः अधिकेषु एतत् प्रतिमानं सर्वदा बीजिंग-नगरस्य नगरविकासस्य नेतृत्वं कृतवान् ।

अद्यतनस्य बीजिंग-नगरस्य केन्द्रीय-अक्षः एकं नगरीयं परिदृश्यं निर्माति यत् आधुनिकनगरान् ऐतिहासिकस्थानान् च चतुराईपूर्वकं एकीकृत्य स्थापयति । बीजिंग-नगरस्य मध्य-अक्षे स्थिताः पञ्च किआन्मेन्-तोरणाः वर्षभरि वायु-सूर्ययोः संपर्कं कृतवन्तः, येन तैल-लेपनस्य दरारः जातः, तेषां वैभवं च नष्टम् अभवत् २०२२ तमे वर्षे प्राचीनभवनानां तैलसज्जा, चित्रकला च विशेषज्ञाः प्राचीनचित्रकलाविधिनाम् अनुसरणं कृत्वा पञ्च मेहराबमार्गाणां नवीनीकरणं कृतवन्तः विश्वविरासतां रूपेण बीजिंग-नगरस्य केन्द्रीय-अक्षः जनानां दैनन्दिनकार्यस्य जीवनस्य च दृश्यम् अपि अस्ति, येन बीजिंग-नगरस्य केन्द्रीय-अक्षं "जीवन्तं धरोहरं" भवति बीजिंग-नगरस्य मध्य-अक्षस्य दक्षिणतम-अन्ते पुनः निर्मितः योङ्गडिङ्ग्-द्वारः अधुना जनानां आरामाय, पर्यटकानां कृते प्रवेशाय च उत्तमं स्थानं जातम्

७८ वर्षीयः ताङ्ग हुआडे २० वर्षाणि यावत् बीजिंग-नगरस्य मध्य-अक्षे झोङ्ग्गु-हुटोङ्ग-नगरे निवसति सः केन्द्रीय-अक्षे जनानां जीवने परिवर्तनं स्वनेत्रेण दृष्टवान् ।

बीजिंग-नगरस्य मध्य-अक्षस्य उत्तरतमः अन्तः बेल-ड्रम-गोपुरम् अधुना अन्तर्जाल-प्रसिद्धानां कृते प्रवेशार्थं नूतनं स्थानं जातम् अस्ति ।अन्तिम-वर्षेषु पर्यटकानाम् अनुमतिं दातुं डिजिटल-अन्तरक्रियाशील-प्रदर्शनी, केन्द्रीय-टिकट-गुहा-विसर्जन-प्रदर्शनी-भवनं च योजितम् अस्ति घण्टां बहुकोणात् यथा चित्राणि, शब्दाः, पाठः च अवगच्छन्तु चीनदेशे युगपर्यन्तं ड्रम-गोपुरस्य इतिहासः "कालस्य कथा" च। अस्मिन् ग्रीष्मकाले "i'm in the drum tower" इति जीवनमहोत्सवः अपि अत्र आयोजितः आसीत् तथा च कथाशैल्याः भ्रमणं कृत्वा घण्टानां, ढोलकानां च आश्चर्यं विमर्शपूर्वकं अन्वेष्टुम् अर्हति बीजिंग-नगरस्य मध्य-अक्षेण सह अन्तरिक्ष-काल-यात्राम् अपि । सांस्कृतिक अवशेषाणां वास्तविकजीवनस्य कथानकानाम् अध्ययनेन बालकाः युगपर्यन्तं चीनीयजनानाम् समयपालनस्य, समयस्य सम्मानस्य च अवधारणां विगुप्तीकरणस्य अन्वेषणस्य च माध्यमेन स्थापयितुं शक्नुवन्ति

सांस्कृतिक अवशेषाणां स्मृतिं जागृतुं ए.आर.-इत्यस्य उपयोगेन ते घण्टा-ढोल-गोपुरयोः नित्यं परिवर्तमानस्य इतिहासस्य विषये किं प्रकाशयिष्यन्ति? अत्र बालकाः सुखेन नूतने युगे "कालपालकाः" भवन्ति ।

एतादृशाः घण्टाः एकदा युआन्, मिंग, किङ्ग्-वंशस्य राजधानीनां कृते "मानकसमयं" प्रहरन्ति स्म, तथा च "गोधूलि-ढोलस्य, प्रातःकाले च घण्टायाः" उपयोगं कृत्वा नगरस्य जनानां सूर्योदयसमये कार्यं कर्तुं सूर्यास्तसमये विश्रामं कर्तुं च मार्गदर्शनं कुर्वन्ति स्म कालस्य विकासेन सह बीजिंग-नगरस्य केन्द्रीय-अक्षः नूतन-जीवन्ततायाः सह विस्फोटितः अस्ति । योङ्गडिङ्ग् गेट् इत्यस्य दक्षिणदिशि विश्वस्य बृहत्तमं एकविमानस्थानकस्थानकं बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकं विश्वं मुक्तवृत्त्या सम्बध्दयति । घण्टा-ढोल-गोपुरं उत्तरदिशि मुखं कृत्वा पक्षि-नीडं, जलघनं, ओलम्पिक-वन-उद्यानं च संयोजयति, चीनस्य "हरिद्रा, प्रौद्योगिकी, मानवता च" इति नूतनानां अवधारणानां प्रदर्शनं करोति एकस्य प्रमुखस्य देशस्य राजधानी प्राचीनस्य आधुनिककालस्य च मिश्रणस्य पारम्परिकस्य मध्य-अक्षस्य उपरि कालस्य महत्त्वं सम्पन्नम् अस्ति the world चीनी सभ्यतायाः विकासस्य कथा मानवसभ्यतायां च तस्याः योगदानम् इदं जनान् अपि अनुमन्यते अद्वितीयं विश्वविरासतां उत्तराधिकारस्य, संरक्षणस्य, प्रचारस्य च माध्यमेन नूतनं जीवनं गृह्णाति।

प्रतिवेदन/प्रतिक्रिया